Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 657
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५२ दीक्षातत्त्वम् । प्रका स्तथा । पश्चोपचारैः कुम्भस्थां पूजयेदिष्टदेवताम् । दद्यात् वेद्यां ततस्तस्मै विनीताय प्रयत्नतः । षडुत्रय महातन्त्र | 'गुरुवक्त' निजं वक्त' विभाव्य गुरुरादरात्। गुरुवक्त्रप्रयोगेण दिव्यमन्त्रादिकं शिशोः । मुद्रान्यासादिभिः सार्द्धं दद्यात् मेयं हि वाचिकी' । गुरुः खीयं वक्त गुरुवक्त्रत्वेन विभाव्य शिष्याय दद्यादित्यर्थः । ' दीक्षापरा तथा मन्त्रन्याससंयुक्तविग्रहा । सेयं मन्त्रतनुर्भूत्वा संक्रम' मन्त्रमादरात् । दद्यात् शिष्याय सा दोक्षा मन्त्री मनुविघातिनी' । दक्षिणामूर्त्ति संहितायाम् । 'भूमौ लिखित्वा मन्त्रन्तु पूजयित्वा यथाविधि | जपता मनसा देवि शिष्याय निर्मलात्मने । श्यार्थ जने दद्यात् ऋष्यादिसहितं गुरुः । वशिष्ठसंहि तायाम् । 'ततस्तत् शिष्यशिरसि हस्तं दत्त्वा शतं जपेत् । अष्टोत्तरशतं मन्त्रं दद्यादुदकपूर्वकम्' । क्रमदीपिकायाम् । 'ऋष्यादियुक्तमथ मन्त्रवरं यथावद ब्रूयात् शिशोर्गुरुवर स्त्रिरवामकर्णे । शारदायां 'गुरोर्लवध्वा पुनर्विद्यामष्टकत्वो जपेत् सुधीः । गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया । प्रणमेद्दण्डवदभूमौ गुरु तं देवतात्मकम्। तदा पादाम्बुजइन्द्र' निजमूईनि योजयेत्' । वशिष्ठ: 'आवयोस्तुल्यफलदो भवत्वेवमुदीरयेत् । वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा । न त्वनभ्यर्च भुञ्जीत भगवन्तं त्रिलोचनम्' । अन्यत्राधोक्षजमित्यहः । नारायणीयमहाकपिलपञ्चरात्रे । 'मन्त्र दत्त्वा सहस्रं वै स्खसि देशिको जपेत् । मन्त्रप्रकाशे । 'स सर्वख तदई वा वित्तशाठ्यविवर्जितः । गुरवे दक्षिणां दत्त्वा ततो मन्त्रग्रहो मतः । अन्यत्रापि 'तां वित्तशाठ्य परिहृत्य दक्षिणां दत्त्वा स्वकीयां तनुमर्पयेत् सुधीः । नारायणीयकपिलपञ्चरात्रयोः । ' त्वत्प्रसादादहं मुक्तः कृतकृत्यो. a For Private and Personal Use Only

Loading...

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694