Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३२
मठप्रतिष्ठादितत्त्वम् ।
पूर्त्तमित्यभिधीयते । इष्टापूर्तं दिजातीनां धर्मः सामान्यमुच्यते । अधिकारौ भवेच्छूद्रः पूर्त्तधर्मे न वैदिके' । वैदिके वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः । यथा नारीत्यनुवृत्तौ बृहस्पतिः ‘पितृव्यगुरु दौहित्रान् भर्तुः स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः । एकदिने प्रतिमामठप्रतिष्ठावास्तुयागानां करणे सक्कदेव मातृपूजादिकं विधेयम् । न च 'एकस्मिन् कर्मणि तते कर्मान्यतायते ततः । इति छन्दोगपरिशिष्टेन एकस्मिन् कर्मणि आरब्धेऽन्य कर्मकरणनिषेधे इति वाच्यं तस्य प्रयोगविषयत्वात् अन्यथा 'गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् । सक्कदेव भवेच्छ्राइमादौ न पृथगादिषु' इति इन्दोगपरिशिष्टीयस्य निर्विषयतापत्तिः । अनेकाह साध्यकर्मण्यारब्ध तन्मध्ये कर्मान्तरानुष्ठानापत्तिः मातृपूजाह डिवाइयो: सक्कत्त्वादेत - दन्तरालपठितवसोर्धाराभिपातायुष्य मन्त्र जपयोरपि सक्कत्त्व. मिति । आयुष्यमन्त्राज्ञाने तु गायत्रीजप: । ' जपहोमादि यत्किञ्चित् कृच्छ्रोक्तं सम्भवेन्न चेत् । सर्वव्याहृतिभिः कुयात् गायत्रा प्रणवेन च' इति मिताक्षराष्ट्रतषट्त्रिंशन्मतदर्शनात् । प्रतिमाप्रतिष्ठाविधानञ्च देवप्रतिष्ठातत्त्वेऽनुसन्धेयम् । योगि याज्ञवल्काः ‘ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्मसु । तद्विष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः । गायत्री aurat ोषा विष्णोः संस्मरणाय वे' । ध्यायेत् मरेदित्यर्थः स च मन्त्रः ओम् 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चतुराततम्' । वामनपुराणे 'सर्वमङ्गलमङ्गल्यं वरेण्यं वरदं शुभम् । नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्' इति । यमः ' पुण्याहवाचनं देवे ब्राह्मणस्य विधीयते' | यम : ' संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् । ध
For Private and Personal Use Only

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694