Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मठप्रतिष्ठादितत्वम् ।
ओम् प्रन्तरीचाय स्वाहा भोम् यौ स्वाहा भीम ब्रह्मणे स्वाहा ओम् पृथिव्यै स्वाहा ओम् महाराजाय स्वाहा 'एवं हुत्वा चरोभगान् दद्यात् दशदिशां बलिम् । ततः पलाशसमिधा हुनेदष्टोत्तरं शतम् । आज्येन जुहुयात् पश्चादेभिर्मन्त्रैर्द्विजो तमः । ततः पुरुषसूक्तस्य मन्त्रैराद्यन्तु होमयेत् । इरावतौति जुहुयात्तिलान् घृतपरिनुतान् । हुत्वा तु ब्रह्मविष्णोश देवानामनुयायिनाम् । ग्रहाणामाहुतौ हुत्वा लोकेशानामथो पुनः । पर्वतानां नदीनाञ्च समुद्राणान्तथैव च । हत्वा व्याहृतिभिः कुर्य्यात् सुवा पूर्णाहुतित्रयम् । वौ षड़न्तेन मन्त्रेण वैष्णवेन सुरोत्तमाः । पञ्चगव्यञ्च संप्राश्य दद्यादाचार्यदक्षिणाम् । तिलपात्रं हेमयुक्त सवस्त्रां गामलङ्कृताम् । प्रीयतां भगवान् विष्णुरित्युत्सृज्य धृतव्रतः । आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् । मठप्रदानात् खर्लोकमाप्नोति पुरुषः सदा । सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः । प्रदानादरुणलोकमानोत्यशंसयम् । संक्रमाणान्तु यः कर्त्ता स स्वर्गं तर ते नरः । स्वर्गलोके च निवसेदिष्टका सेतुकृत् सदा । गोपथस्य तथा कर्त्ता गोलोके निवसेञ्चिरम् । नियमव्रतकच्चापि विष्णुलोकं नरोत्तमम् । कृच्छ्रक्कृत् सर्वमाप्नोति सर्वपापविवर्जितः । अनेन विधिना मर्त्यः संपूर्ण फलमाप्नुयात् । इयं प्रतिष्ठा सामान्या सर्वसाधारणा I 'कर्त्तव्या देशिकेन्द्रैस्तु प्रतिष्ठात्त्रयविद्यते । इति संक्षेपतः प्रोक्तः समुदाय विधिस्तव । सर्वेषामेव वर्णानां सर्वकामफलप्रदः । सर्व सूक्तषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते । इति वल्लालसेन देवाहृतद्दिखण्डाचरलिखितहयशौर्षपञ्चवरात्रीयसङ्कर्षणकाण्डे समुदायप्रतिष्ठापटलः अस्यार्थः ब्राह्मण वैदिकेन खग्टह्मोक्तेनेति यावत् ।
प्रपा
For Private and Personal Use Only

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694