________________
Shri Mahavir Jain Aradhana Kendra
स्फड परिहास
ु
स्फुर एफ
स्फुण्डत्त ।
د
r
रु०
स्फ ुरण न० एक
४०
सु० कुटा•
'चारु पुस्कोर वाहुरिति” भट्टिः ।
www.kobatirth.org
2
[ १३०५ |
सक० म ेटदित् । स्फ
क ु र स्युट् । ईषत्स्पन्दने । युच् 1
चक सेट् । स्फुरति व्यस्कीन पुस्कर |
Acharya Shri Kailassagarsuri Gyanmandir
• स्फ ुर्जक | पातशब्द |
N
स्फ च्छे विखारण` भ्वा० प० म० सेट् । एफ ईति कस्फ औन ।
A
今
V C
स्फ जंग खा प०
क० सेट । स्पार्जति यस्त
स्पाल स्फ त चले च
A
काक० सङ्खये सक० तदा कुटा० प० सेट् स्फलति कस्फलीत् । पुस्फोल ।
- | वस्त्रागारे (ताँ) |
७
एकल न० स्फ स्फुलन न. स्फटुट | स्फ रो | फ लिङ्ग पु० स्त्री० स्फ स्फ ुल-रङ्कः च्, द्रव्यव्यक्तः शब्दो लिङ्गति गच्छति यस्मात् लिगि बञ पृ० वा | अग्निकण े । [ङ्गयुक्त हि ।
लिङ्गिनी स्त्री० एफ लिङ्ग +
स्यर्थे दनि । व्यग्निज्वालायाम् स्फ लि
1
·
U
डयति ते पु
य
For Private And Personal Use Only
स्त्री० ।
.
ु
ु
ु
स्फत्ति स्त्री. स्फई स्फ र-या क्तिन् । स्फ रणे विकशने प्रतिभायाञ्च । स्फूर्त्तिमत् पु० स्फ र्त्तिर रिख्यस्य मतुप् । पाशुपताख्ये शैवभेदे प्रतिभायुक्त
विकाशयुक्तते च लि० ।
स्फे यस वि० कतिशयेन स्फिरः, ईयसु स्कादेशः । श्रतिप्रचुरे, स्त्रिय
·
ङीप् । इष्ठन् । स्फेोऽप्यत्र लि० ।
-
स्फ़ोट पृ॰ स्फुटत्यर्थों यस्मात् स्फुट - घञ् । व्याकरणोक्त वर्स् ति के
पूर्वपूर्ववर्णानुभवसहितचरमव्यङ्गार्थ प्रत्यायके व खण्ड े -
"न स्फोटः
ब्दभेदे “ोति य इमं स्फोटमि त ” भागवतम् । प्रतीत्यमतीतिभ्यामिति शारीरकसूत्रम् यथा यमुनां नार्थबोधकत्व ं तथा प्रपश्चितमस्माभिः, शब्दार्थरत्त्रे | व्रणभेदे च (फोड़ा) ।
U
स्फोटक पु० स्फ ुट - एव स । ( फोडा) व्रणभेदे विदारके च । स्फोटन न० स्फुट - ल्युट् । विदारणे, विकाशच ।