SearchBrowseAboutContactDonate
Page Preview
Page 1317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्फड परिहास ु स्फुर एफ स्फुण्डत्त । د r रु० स्फ ुरण न० एक ४० सु० कुटा• 'चारु पुस्कोर वाहुरिति” भट्टिः । www.kobatirth.org 2 [ १३०५ | सक० म ेटदित् । स्फ‍ क ु र स्युट् । ईषत्स्पन्दने । युच् 1 चक सेट् । स्फुरति व्यस्कीन पुस्कर | Acharya Shri Kailassagarsuri Gyanmandir • स्फ ुर्जक | पातशब्द | N स्फ च्छे विखारण` भ्वा० प० म० सेट् । एफ ईति कस्फ औन । A 今 V C स्फ जंग खा प० क० सेट । स्पार्जति यस्त स्पाल स्फ त चले च A काक० सङ्खये सक० तदा कुटा० प० सेट् स्फलति कस्फलीत् । पुस्फोल । - | वस्त्रागारे (ताँ) | ७ एकल न० स्फ स्फुलन न. स्फटुट | स्फ रो | फ लिङ्ग पु० स्त्री० स्फ स्फ ुल-रङ्कः च्, द्रव्यव्यक्तः शब्दो लिङ्गति गच्छति यस्मात् लिगि बञ पृ० वा | अग्निकण े । [ङ्गयुक्त हि । लिङ्गिनी स्त्री० एफ लिङ्ग + स्यर्थे दनि । व्यग्निज्वालायाम् स्फ लि 1 · U डयति ते पु य For Private And Personal Use Only स्त्री० । . ु ु ु स्फत्ति स्त्री. स्फई स्फ र-या क्तिन् । स्फ रणे विकशने प्रतिभायाञ्च । स्फूर्त्तिमत् पु० स्फ र्त्तिर रिख्यस्य मतुप् । पाशुपताख्ये शैवभेदे प्रतिभायुक्त विकाशयुक्तते च लि० । स्फे यस वि० कतिशयेन स्फिरः, ईयसु स्कादेशः । श्रतिप्रचुरे, स्त्रिय · ङीप् । इष्ठन् । स्फेोऽप्यत्र लि० । - स्फ़ोट पृ॰ स्फुटत्यर्थों यस्मात् स्फुट - घञ् । व्याकरणोक्त वर्स् ति के पूर्वपूर्ववर्णानुभवसहितचरमव्यङ्गार्थ प्रत्यायके व खण्ड े - "न स्फोटः ब्दभेदे “ोति य इमं स्फोटमि त ” भागवतम् । प्रतीत्यमतीतिभ्यामिति शारीरकसूत्रम् यथा यमुनां नार्थबोधकत्व ं तथा प्रपश्चितमस्माभिः, शब्दार्थरत्त्रे | व्रणभेदे च (फोड़ा) । U स्फोटक पु० स्फ ुट - एव स । ( फोडा) व्रणभेदे विदारके च । स्फोटन न० स्फुट - ल्युट् । विदारणे, विकाशच ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy