SearchBrowseAboutContactDonate
Page Preview
Page 1315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३.३ । स्सष्टि न दुष्यतीनि स्मृतिः । [हत् न । स्प ह रच्छायो घद चुर। • उभ० सक सेट । स्म हयति-ते अपस्म । स्म हणीय लि. सह-अणीयर् । याञ्छनोये, साध्ये च "अहो ___ मतासि स्प हणीययौर्य” इति कुमारः । स्प हयालु त्रि० स्प ह यालुच । स्प, हामीले । स्प हा स्वी० स्स ह-अङ् । इच्छायाम् “मिथुने स्स हायतीति” कुमार स्प हा पु० स्फ,ह-यन् । मातुलुङ्गकक्षे । काञ्छनीये वि०। स्फट विशीर्ण तायाम व्यक० भ्वा० पर. सेट । स्फटति छस्फटीत __ छस्फाटीत् । इदिदयमभ्ययमलार्थे स्प.एट त छस्कएटीत् । साट पु० स्त्री. स्फट अच । सर्प फणायाम ।। स्फटि(टी) खी० स्फट रन् वा डीप । (फट किरि) वरिणगद्रव्यभेदे । समाटि(टी)क पु० स्पाटिरि(टी)स्वार्थे कन् । स्वनामख्याते मणी स्वार्थेऽम् । स्माटि कमप्यत्व न०। समयपर्वते च । स्फटिकाचल पु, स्फटिक एव शुनः अचल: । कैलासपर्वते, स्माटिस्फटिकाद्रिभिद(द) पु० स्फटिकादि स्फाटिक पर्वत भिनत्ति सादृश्यात् भिद-चिप क वा करे । साटिकाम पु० स्फाटिकावर्ण: अझ इव करे। साटिकारि पु० ६० (फट किारि) बणि गद्रव्यभेदे तस्य स्फटिक तुल्यदीप्तिमत्त्वात्तथात्वम् । स्फण्डत् त । सफड परिहासे चु० उभ० अक. सेट इदित् । स्फण्ड यति-ते छपस्फर चले एक च तदा० प० व्यक० सेट । स्करति यस्फारीत् । स्पारगा म• स्कार-ल्यूट । स्फुरण । स्कल चले स्तौ च तुदा० पर० अक• सेट् । स्कलति अस्फालीत् । सफाटिकोपल पु० स्फटिकमेव गुण कर्म । स्माटिके | स्माति स्त्री• स्फाय-निन् । एनौ। [निहायामनिट स्फीतः । स्फाय हवौ भ्वा० प्रा० अक० सेट । स्फाति छस्फायि-च स्फ.विष्ट । स्फार पु . स्फाय रक । स्वर्ण बुद्ध दे । विपुले, मिकिट', प्रचुरे च त्रि स्फारण भ० स्कुर-णिच स्फारादेश: ल्युट । विकाशने । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy