SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) CLOSING : COLOPHON : OPENING : स्मरहर पुरिमातः स्थानकं त्वत्कृते न, कृपकृतमपि न स्याद् भाटकानां स तेन । कलय मम कुलायं पार्वतीकान्तपार्श्व, प्रतिदिनमपि गन्तु मद्विधो नैव शक्तः ॥ २३॥ Jain Education International कुरु जननि कटाक्षं देहि तत्स्थानमाद्य, यदमलमुनुगत्वा नायसं याति भूयः । सृज सुरधुनिभक्ति निश्चले कान्तिका मे, हरिहरपदपद्माभेदभावोऽस्ति यस्याः ॥ २४॥ Post-colophon : संवत् १८ (१८८२) शाके १७४७. हरिहरार्चनचित्तचमत्कृत:, सुकृति केवलराममहीसुर: । हरिपदासितपद्मतरङ्गिणीं, प्रति समर्पितवान्नवमालिनीम् ॥२५॥ इति श्रीज्योतिषराय - केवलरामविरचिता गङ्गास्तुतिः समाप्ता । शुभम्भूयात् । 2873/10424 (1) गुरुपरम्परातोत्र ॥ श्रीमतेरामानुजाय नमः ॥ लक्ष्मीनाथसमारम्भा नाथयामुनिमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥१॥ कमप्याद्य ं गुरु वन्दे कमला गृहमेधिनम् । प्रवक्ता छन्दसां वक्ता पश्वरात्रस्य यः स्वयम् ||२|| सहधर्मचारि शौरे: सन्मन्त्राज्जगद्धिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥३॥ वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यदूवेत्रशिखरस्यन्दविश्वमेतद्व्यवस्थितम् ॥४॥ 521 For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy