________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६८
सिरिउस नाहचरिए
अद्धचंदसरिसलोहमइय- वेसर - खुरेहिं भिदंता, पाइक्काणं वज्जपेण्हिचरणेहिं चुण्णंता, खरेहिं खुरप्पसरिसेहिं महिसवसह - खुरेहिं खंडता, मोग्गरनिहेहिं हस्थिपाएहिं मेइणि चुण्णमाणा, अंधयारसहोयरेहिं रएहिं गयणं ढक्कंता, दिणयर - किरणसरिसेहिं च सत्थSत्थे िपयासंता, भ्रूण नियभारेण कुम्मपि किलिसंता, महावराहस्स समुण्णयं दाढं नामंता, नागरास्स फणाऽऽडोवं गाढं सिढिलिता, निहिले विदिसिगदे कुज्जी-कुणता, उच्चएहिं सिंहणाएहिं बम्हंडभायणं नादंता, पयंड-कर- फोडणपणा एहिं च फोडिता, सिद्धेहिं झयलेछ हिं उबलक्खित्ता उवलक्खित्ता महोयंसिणो सुहट्टा पडिवीरे नामग्गहण - पुव्त्रयं वयंता, अहिमाण - सत्तसालिणो सुहडा अण्णुष्णं आहविता दुहं सेण्णाणं अग्गसइण्णसुहडा अग्ग सेण्णसुहडेहिं सह मिलेइरे ।
1
जुद्धनिवारण देवाणं आगमणं ।
जलजंतुणो जलजंतूणं पिव हत्थारोहा हत्थारोहाणं, तरंगा तरंगाणं पित्र आसवारा आसवाराणं, वायवो वाऊणं पित्र रहिणो रहीणं, गिरिणो गिरीणं पिवपत्तिणो पत्तीणं कुंतस्स कुंतं असिणो असिं मोग्गरस्स मोग्गरं दंडस्स दंडं च मेलविंता अमरिसेण जाव ढुक्केइरे, तात्र गयणम्मि तेलुक्कविणाससंकाए संभंता देवा समागच्छति । नियत्राहूणं पिव भरबाहुबली को अयं संघरिसुति विमरिसमाणा ते देवा दुहं सेणिगे एवं वयंति - 'जाव तुम्हाणं मणंसिणो सामिणो बोहावेमो ताव hes न जुज्झियन्वं' एत्थ उस सामिणो आणा सिया । एवं देवाणं वयणं सोच्चा तिजगभत्तणो आणाए चित्त - लिहिया वित्र उभए वि सव्वे व ते सेणिगा तहेव चिट्ठेति । तहट्टिया ते सेणिगा 'इमे देवा किं बाहुबलिणो संतिआ ? किं वा भरहस्स 'संतिआ' ? एवं चितन्ति । संपइ कज्जं न विणस्सेज्ज लोगस्स य भ होउ चि त्राणा ते गिव्वाणा पुत्रं भरहचक्कवहिं समुत्रागच्छेति । जयसु जयसु त्ति आसिसं दाऊण पित्रा देवा जुत्ति- जुत्तेण वयणेण मंतिणो इव वयंति - ' नरदेव ! देवराएण असुरा इव छक्खंडभरह खित्तम्मि तुमए सव्वभ भूवा विजिआ, राईद ! तुम्ह परक्कमेण तेण य तेसुं रामं मिगेसु सरहस्त चित्र पडिमल्लो न कोवि सिया, महिए हिं जलकुंभेहिं मक्खणसद्धाविव तेहिं णूणं भवंतस्स रणसद्धा न हि पुण्णा जाया, तओ तुमe अप्पणी बीएण भाउणा सह जुद्धं आरद्धं एयं स - हत्थेण स - इत्थस्सेव ताडणं,
Acharya Shri Kailashsagarsuri Gyanmandir
१ पाष्णिः - पगनी पानी । २ शस्त्रास्त्रः । ३ फणाटोपम् । ४ उपस्थिता भवन्ति । ५ विमृशन्तो-विचारयन्तः । ६ सत्काः - संबन्धिनः । ७ आशीर्वादम् ।
For Private And Personal