SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१०२॥ www.kobatirth.org तओ-जह जह वाएड विही विसरिसकरणेहिं निडुरं पडलं । धीरा पहसितवयणा नचंति तहा तह चैत्र ।। १ ।। इय चिंतिऊण खत्तधम्माणणुरूवंपि तयणुरोहेण पडिवनमेयं कुमारेण, पइदियहं च सह सीलवईए मालागारोवदंसिय काणणे गदेसतरुकुमाई उच्चिणिय नियगेहमागंतून मालाओ विरएइ, पाडलगभजाए य समं सीलवहं तविकयनिमित्तं यमग्गे पेसे, उप्पअर बहू अत्यो, एवं च पइदिणं पुष्कविकय करणेणं सुद्देण संपअह निबाहो, अन्नया पष्फुल्लविइल्लमालाओ गहाय सीलवई गया रायमग्गे, अह तीसे रूवेण जोडणेण य लायण्णेण य सोहग्गेण य अक्खित्तचित्तो समागओ एगो कोडीसरीओ देहिलो नाम नावावणिओ, भणिया य तेण मद्दे ! केत्तिएण इमाओ मालाओ लब्भंति ?, तीए भणियंपंच सुवणधरणेहिं तओ ततः यथा यथा वादयति विधिर्विसदृशकरणैर्निष्ठुरं पटहम् । धीराः प्रहसितवदना नृत्यन्ति तथा तथैव ॥ १ ॥ इति चिन्तयित्वा क्षत्रधर्माननुरूपमपि तदनुरोधेन प्रतिपन्नमेतत् कुमारेण, प्रतिदिवस च सह शीलवत्या मालाकारोपदर्शिकाननैकदेशतरुकुसुमानि उच्चित्य निजगृहमागत्य माला विरचयति, पाटलकभार्यया च समं शीलवतीं तद्विक्रयनिमित्तं राजमार्गे प्रेषयति, उत्पद्यते बहुरर्थः एवञ्च प्रतिदिनं पुष्पविक्रयकरणेन सुखेन संपद्यते निर्वाह:, अन्यदा प्रफुल्ल विच किलमाला गृहीत्वा शीलवती गता राजमार्गे, अथ तस्या रूपेण यौवनेन च लावण्येन च सौभाग्येन चाऽऽक्षिप्तचित्तः समागत एक कोटीश्वरो देहिलो नाम नावावणिक्, भणिता च तेन भद्रे ! कियता [मूल्येन ] इमा माला लभ्यन्ते ?, तया भणितं पञ्चभिः सुवर्णधरणैः, ततः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir शीलवत्याः पुष्पविक्रय व्यापारः ॥ ॥१०२॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy