Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प० १ महाविद्याविडम्बनम् । च्छब्दत्वाद्यत्यन्ताभाववान्घटः प्रसिध्यति । शब्दत्वादि चानित्यनिष्ठं तदैव स्यात्, यदि शब्दोऽनित्यः स्यादिति शब्दानित्यत्वसिद्धिः ॥ १४ ॥ Acharya Shri Kailassagarsuri Gyanmandir ४५ १५ अयं घटः एतद्वदान्यशब्दत्वात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ एतद्धटान्यस्मिन् शब्दत्वात्यन्ताभाववति एतद्वदान्यशब्दत्वात्यन्ताभाववत्त्वं धर्मः । तद्रहितत्वमुपादायैतन्महाविद्यात्रयम् ॥ १५ ॥ १५ ( भुवन ० ) - अयं घटः एतद्वदान्येति । एतद्वदान्ये ये शब्दत्वात्यन्ताभाववन्तोऽत्यन्ताभाववन्तो विश्वपदार्थास्तद्वत्त्वरहिताऽनित्यः साध्यपक्षे शब्दे एव, तन्निष्ठो योऽत्यन्ताभावस्तत्प्रतियोगिनो ये घटत्वादयो धर्माः, तदधिकरणं घट इति भावार्थ: । एतन्महाविद्यात्रयोपयोगिनं धर्म दर्शयति-- एतद्वदान्यस्मिन्नित्यादि ॥ १५ ॥ १६ अयं घटः एतद्धनिष्ठात्यन्ताभाव शब्दत्वात्यन्ताभाववत्त्वरहितानि - त्यान्यः मेयत्वादिति ॥ १६ ॥ १६ ( भुवन० ) – अयं घटः एतद्वयनिष्ठात्यन्ताभावेत्यादि । एतद्वटनिष्टस्य अत्यन्ताभाव । तद्वत्त्वरहितो योऽनित्यो दृष्टान्तधर्मपक्षे एतद्धट एव । साध्यधर्मपक्षे तु शब्द एव । तस्मादन्यो घटइत्यर्थः ॥ १६ ॥ १७ अयं घटः एतद्भट्टनिष्ठात्यन्ताभाव शब्दत्वात्यन्ताभाववैत्त्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥ १७ ॥ १७ ( भुवन ० ) - अयं घटः एतद्वयनिष्ठात्यन्ताभावेत्यादि । एतद्वनिष्ठस्य घटत्वादेरत्यन्ताभावश्च शब्दत्वस्यात्यन्ताभावश्च । तौ विद्येते येषां ते तथा । तद्वत्त्वरहितानित्यौ एतौ द्वावेव । निष्ठा ये धर्मास्तेषां योऽत्यन्ताभावस्तदधिकरणं घटः । अत्रानित्यशब्दनिष्ठ शब्दत्वात्यन्ताभाववाघट इति परमार्थः ॥ १७ ॥ १८ अयं घटः एतद्धयनिष्ठात्यन्ताभाव शब्दत्वात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ एतद्धयनिष्ठस्य अत्यन्ताभावश्च शब्दत्वात्यन्ताभावश्च एतद्घटनिष्ठात्यन्ताभावशब्दत्वात्यन्ताभावौ । तदुभयेरहितत्वं प्रकृतमहाविद्यात्रयोपयोगि ॥ १८ ॥ For Private And Personal Use Only १८ ( भुवन० ) - अयं घटः इत्यादि । एतद्वदनिष्टस्यात्यन्ताभावश्च शब्दत्वात्यन्ताभावञ्च । तद्वत्त्वरहिता नित्यनिष्ठश्वासौ अत्यन्ताभावश्च । तस्य प्रतियोगिनो ये घटत्वादयो धर्मास्तेषामधिकरणं घट इत्याशयः । एतन्महाविद्यात्रयसंबन्धिनं धर्ममतिदिशति - एतद्घटनिष्टस्यात्यन्ताभाव इत्यादि । पाश्चात्यमहाविद्यात्रयमेतद्भूटान्योन्याभावमुपादाय प्रवृत्तम् । एतन्महाविद्यात्रयं त्वेतद्भट निष्ठात्यन्ताभावमुपादायेति स्फुट एव भेदः ॥ १८ ॥ १ भाव इति पुस्तकपाठः । २ भयवत्त्वरहि इति ज पुस्तकपाठः ।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247