Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 190
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० ३ महाविद्या विडम्बनम् | १४१ विशिष्टो यः पर्वतः तदनुमितिं जनयिष्यति, किमपर्यवसानादिना अनुपपत्त्यादिनेत्यर्थः । प्रतिबन्धैव प्रत्युत्तरयति - एवमित्यादि । पक्षीकृतेत्यादिमहाविद्यासाध्येन व्याप्यं यत्पक्षीकृतनिष्ठं मेयत्वं साधनं तदनुभवः एव । पक्षीकृतेत्यादिसाध्यं च पक्षमात्रनिष्ठत्वे सति, अनित्यनिष्ठविशेषश्च शब्दानित्यत्वे सति शब्दत्वादिरूपः । ताभ्यामवच्छिन्नस्य विशिष्टस्य पक्षीकृतशब्दस्य अनुमितिमिति पदान्वयः । एवं सकलमहाविद्यासु धूमानुमानसमानन्यायेन विशेषसिद्धिरुपपादनीयेति । तदयुक्तम् । पर्वतो वन्हिमान् धूमवत्त्वादित्यत्रापि धूमवत्त्वव्यापकवन्हिमत्त्वावच्छिन्नपर्वतातिरिक्तवन्हिविशेषाप्रतीतेः । कथं तर्हि अविसंवादिविशेषविषयप्रवृत्तिसाक्षिका वन्दिविशेषप्रतीतिरिति चेत् । अयं पर्वतः एतइन्हिमान् एतडूमवत्त्वात्, न यदेवं न तदेवं यथा हद इत्यनुमानादित्यवेहि । न च अनयोर्वन्हिधूमविशेषयोः पूर्वमप्रतीतेर्व्याप्तिग्रहणासंभवः इति वाच्यम | महानसादौ धूमवत्त्ववन्हिमत्त्वव्याप्तिग्रहणसमये सकलधूमवन्हिविशेषतन्निष्टव्याप्तिप्रतीत्यङ्गीकारात् । न च एतस्य वन्हिविशेषस्य पूर्वमेव प्रतीतत्वे अनुमानवैयर्थ्यम् । अस्य वन्हिविशेषस्य पूर्वं प्रतीतत्वेऽपि एतत्पर्वतनिष्ठतया पूर्वमप्रतीतेः । 1 ( भुवन ० ) उपसंहरति - एवमिति । विशेषसिद्धिरनित्यत्वादिसिद्धिरित्यर्थः । एवं महाविद्यावादिनोऽभिप्रायमाशङ्कप पराचष्टे - तदयुक्तमिति । कुतोऽयुक्तमत्राह - पर्वत इति । धूमववहेतोर्व्यापकं वन्हित्त्वं तेन अवच्छिन्नपर्वतादतिरिक्तस्य विन्हिविशेषस्य अप्रतीतेरिति संबन्ध: 1 पाकार्थिनां विशेषप्रतीतिरनुभूयते, तत्र का गतिरिति आशङ्कते - कथमिति । अविसंवादी यो विशेषः पाकादियोग्याभिस्वरूपः तद्विषया या प्रवृत्तिः, तत्साक्षिका वन्हिविशेषप्रतीतिः कथमिति योजना । अयमर्थः । यया अविसंवादिविशेषविषया प्रवृत्तिर्जन्यते सा वन्हिविशेषप्रतीतिरिति । गतिमाह — अयं पर्वतः इति । एतद्वह्निर्विवक्षितः पाकादियोग्योऽग्निरित्यर्थः । आशङ्कामुच्छिनत्ति— नच अनयोरिति । अनयोर्विवक्षितयोर्धूमवन्हिविशेषयोः पूर्वं महानसादौ अपरिज्ञानाव्याप्तिर्न संभवतीति न च भाषणीयमिति भावः । कस्मान्न वाच्यमित्यत्राह - महानसादाविति । महानसादौ सामान्येन धूमवत्त्ववन्हिमत्त्वयोर्व्याप्तिग्रहणसमये सकलधूमवन्हिविशेषयोः तन्निष्ठा सकलधूमवन्हि - विशेषनिष्ठा या व्याप्तिः, तस्याश्च प्रतीतेरङ्गीकारादिति पदघटना । वन्हिविशेषश्चेत्पूर्व प्रतीतः, तदा सिद्धसाधनत्वेन अनुमानकथाप्युच्छिद्येत इत्याह-न च एतस्येति । पूर्वं महानसादावित्यर्थः । हेतुमाच - अस्येति । अस्तु वा वन्हिमत्त्वावच्छेदकतया पर्वते वन्हिविशेषवत्पक्षीकृतशब्दतदितरवृत्तित्वरहिता नित्यनिष्ठाधिकरणत्वावच्छेदकतया पक्षीकृतशब्दे पक्षीतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठविशेषसिद्धिः । पक्षीकृतशब्दमात्रनिष्ठा १ धूमानुमानन्या' इति घ पुस्तकपाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247