Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० भुवनसुन्दरसूरिकृतटीकायुतं न्तनेत्यादिसाध्यवत्त्वमपि नास्ति, यथा पक्षे वर्तमानकाले एवेति पक्षादतिरिक्त यव्यावत्यै विपक्षः, तदभावेन पक्षेतरत्वदोषः उपाधेरिति भावः । एतदुपाधेः साध्यव्यापकतामनुमानेन भनक्तिअयं काल इत्यादि । एष चासौ उपाधिश्चैतदुपाधिः, तस्माव्यतिरिक्ताश्च ते एतत्साध्याव्यापकाश्च, एतदुपाधिव्यतिरिक्तैतत्साध्याव्यापकाः । इदानीन्तनाश्च ते एतदुपाधिव्यतिरिक्ततत्साध्याव्यापकाश्च । तेभ्यो व्यतिरिक्ताश्च ते एतत्साध्याव्यापकाच, तद्वानयं वर्तमानः काल इत्यन्वयः । अथ व्याव-- चिन्ता । अयं कालः एतत्साध्याव्यापकवानित्युक्ते एतत्साध्याव्यापकैर्घटादिभिः सिद्धसाध्यता स्यात् । तद्व्यावृत्त्यर्थमेतत्साध्याव्यापकव्यतिरिक्तेत्युक्तम् । एवमुच्यमाने च व्याघातः । न हि एतत्साध्याव्यापकव्यतिरिक्ताः एतत्साध्यव्यापकाश्च धर्माः सम्भवन्ति । तन्निवृत्त्यर्थमेतदुपाधिव्यतिरिक्तत्युपात्तम् । एतदुपाधिव्यतिरिक्ततत्साध्यव्यापकव्यतिरिक्ततत्साध्याव्यापकवानित्युक्ते यद्यप्येतदुपाधेरेतत्साध्याव्यापकत्वं सिध्यति, तथाप्यतीतकालादौ सपक्षे एवंविधधर्माभावात्साध्यवैकल्यं स्यात् , तदर्थमिदानीन्तनेति पदोपादानम् । अनुमानं ग्रन्थकुड्याचाख्यायते-इदानीमिति । एतत्साध्यं पूर्वानुमानोक्तमिदानीन्तनपक्षीकृतेत्यादिकं, तस्याव्यापकाः एतत्साध्याव्यापकाः इत्यर्थः । इदानीन्तनाः वर्तमानाः, एतदुपाधिः अनिदानीन्तनकालत्वरूपः, तद्व्यतिरिक्ता एतत्साध्यव्यापकाश्च धर्मा घटत्वपटत्वादयः, तद्व्यतिरिक्तो धर्मो द्विधा स्यादिति परमार्थः । आद्यः पक्षे व्याहत इति । आद्यः इदानीन्तनत्वरहितरूपः साध्याव्यापक: साध्यव्यापको वाऽस्मिन्वर्तमानकाले पक्षे व्याहत इत्यर्थः । द्वितीय पक्षं व्याचष्टे-एतदुपाधीति । एतत्साध्यव्यापकोऽस्तित्वप्रमेयत्वादिरित्यर्थः । सिद्धमुपपादयति-द्वितीय इति । अयमुपाधिरेतत्साध्याव्यापकेत्यन्यविशेषणविशिष्टः पारिशेष्यास्पक्षे साधितः इत्येतस्योपाधेरेतत्साध्यव्यापकत्वं सिद्धम् । अत्रातीतकालादौ सपक्षे इदानीन्तनत्वरहितो धर्मों ज्ञेयः । परः शङ्कते-प्रकृतहेविति । प्रकृतो हेतुर्मेयत्वादिः, तस्य व्यापकं महाविद्यासाध्यं, तस्य योऽभावस्तेन न व्याप्यते इत्यतो हेतो यं पूर्वोक्तप्रतिपक्षानुमानस्य कालत्वादिति हेतुः प्रकृतहेतोमहाविद्यासत्कस्य मेयत्वादेः प्रतिपक्षः इति पदान्वयः । अयं भावः । येन हेतुना यत्साध्यं साध्यते, तत्साध्यं तस्य हेतोर्व्यापकम् । कालत्वादिति प्रतिपक्षहेतुना च महाविद्याऽभावः साध्यः । न च महाविद्यासाध्याभावेन प्रतिपक्षहेतुळप्यः, कालत्वरूपप्रतिपक्षहेतुमत्यपि काले महाविद्यासाध्याभावाभावात् । निदर्शनं दर्शयति-धूमवत्वादिवदिति । यथा धूमवत्त्वादिहेतवो महाविद्यासाध्याभावाव्याप्यत्वान्न प्रकृतहेतुप्रतिपक्षाः, तथाथमपि हेतुरित्यभिप्रायः । एतावतैवं परे. णानुमानं विहितं भवति । तथाहि-नायं हेतुः प्रकृतहेतुप्रतिपक्षः प्रकृतहेतुव्यापकाभावाव्याप्यत्वात् धूमवत्त्वादिवदिति । अत्र परानुमाने प्रकृतहेतुप्रतिपक्षोऽप्रमितो न वेति विकल्प्याद्यं प्रत्याहन प्रकृतेति । प्रकृतहेतोर्मेयत्वादेयत्प्रतिपक्षत्वं, तस्य अप्रमितौ तदभावसाधनस्य प्रकृतहेतुप्रतिपक्षत्वाभावसाधनस्य अप्रसिद्धविशेषणत्वं दृष्टान्तेऽप्रसिद्धत्वमित्यर्थः । भावार्थस्त्वयम्-यत्पक्षे साध्यं साध्यते, तद्धि सपक्षे प्रसिद्ध स्यादिति हि रीतिः । अत्र च यदि प्रतिपक्षत्वं न प्रमितं, तदा प्रतियोग्यनवगतेः तदभावोऽप्यप्रमितः एव । तथा च तदभावसाधनस्याप्रसिद्धत्वान्न सिद्धिः । द्वितीयपक्षे प्रमितत्वमस्मिन्नेवानुमाने, अनुमानान्तरे वा । आद्यं दूषयति-अत्रैवेति । अत्रैवानुमाने तत्प्र. १ साध्याभावात् । ' इति छ पुस्तकपाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247