Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
१५६
www.kobatirth.org
श्रीकुलार्क पण्डितप्रणीतं
११ असाध्यान्यवियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ।
शब्दः साध्याभावान्यैतद्वियुक्तान्यव्यावृत्तिमान् ।
१२ असाध्यतद्वियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ॥ ८ ॥ शब्दः साध्याभावतद्वियुक्तान्यव्यावृत्तिमान् ।
१३ पक्षेषु ये सन्ति विवादहीनाः विहाय तानन्यतरः प्रसाध्यः ।
शब्दः संप्रतिपन्नैतन्निष्ठान्यधर्मवान् ॥
१४ पक्षोऽथवा साध्यविनाकृतेन, शब्दः साध्यव्यतिरिक्तैतद्धर्मातिरिक्तधर्मवान् ।
Acharya Shri Kailassagarsuri Gyanmandir
१५ विच्छिद्य वाऽभाववदन्वितेन ॥ ९ ॥ शब्दः शब्दनित्यावृत्तिधर्मवान् ।
१६ अपक्षसाध्यवद्वृत्तिविपक्षान्वयि यन्न तत् । साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक् ॥ १० ॥
यथा -- शब्दः शब्देतरा नित्यनित्यावृत्त्या काशान्यनित्य मात्र वृत्तित्वानधिकरणा काशधर्मवान् ॥ इति षोडशानुमानात्मिकदशश्लोकीमहाविद्यासूत्रं समाप्तम् ॥
For Private And Personal Use Only
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247