Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library

View full book text
Previous | Next

Page 185
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ भुवनसुन्दरसूरिकृतटीका युतं दूषयति-न मूलेति । मूलानुमानं शब्दानित्यत्वसाधकं महाविद्यानुमानं तदनैकान्तिकत्वस्य परिहारायोपयुक्तानुमानपरंपरापि नोपरमते इति तात्पर्यार्थः । परः आह - श्रमादिति । तस्याः पूर्वानुमानपरंपराया उपरमः इत्यर्थः । प्रत्याचष्टे – तुल्यमिति । अस्माकमपि श्रमात्तदुपरम इति रहस्यम् । साधकबाधकयोरभावे संशय: परिशिनष्टिीत्याह -- एवं सत्युभयोरिति । आपाततः स्वीकुरुते — एवमस्त्विति । किञ्च साध्याभाववद्वृत्तित्वाभावनिश्चयोऽनुमानाङ्गमित्युक्तम् । न चासौ साध्याभाववद्वृत्तित्वानुमाने प्रत्यनीके सति संभवति । तेन साधनवादिन एव पराजय इति गुरवः । ( भुवन० ) - महाविद्या विडम्बनाभिमानस्तवापि गलितोऽवाह - किञ्चेति । साध्याभाववान्विपक्ष:, तद्वृत्तित्वाभावनिश्चयोऽनुमानाङ्गमिति पूर्वमुक्तम् । न चासौ विपक्षवृत्तित्वाभावनिश्चयः साध्याभाववान्विपक्षस्तद्वृत्तित्वसाधके अनुमाने प्रत्यनीके विपरीते सति सम्भवति । किं तर्हित्याहतेन साधनेति । साधनवादिनो महाविद्यावादिनः एव पराजयः पराभव इति गुरवः प्रभाकराचार्याः प्राहुरिति संङ्कः । अथार्थान्तरता नाम कृत्या नृत्यति सङ्गरे । सप्रपञ्चमहाविद्याग्रासकौतूहलाकुला ।। १९ ॥ ( भुवन० ) – अर्थान्तरतामाविष्कर्तुं प्रक्रमते - अथार्थान्तरेति । कृत्या अनर्थकरी देवता राक्षसीत्यर्थः । सप्रपञ्चाः सविस्तराः याः महाविद्यास्तगासे यत्कौतूहलं तेनाकुला । अत्र महाविद्यावादिप्रतिवादिनोर्विवादसङ्ग्रामे नानाप्रकारसारयुक्तिपङ्क्तिहेतिसंहतिहन्यमाना असमानमहाविद्यानुमानप्रयोगप्रतिभटघटा कोटिप्रसृतसदर्थसार्थरक्तासवपानमदोन्मत्तायाः अर्थान्तरताकृत्यायाः नृत्यं चतुरस्रमेव ॥ १९ ॥ शब्दे शब्दतदन्यवृत्तिरहितानित्यस्थवस्वे मिते नित्यत्वप्रमितिः कथं न हि तयोरैक्यं न च व्याप्तता । नो साम्यान्यविशेषता न च ततो बोधे प्रकारान्तरं सैषार्थान्तरताखिलामपि महाविद्यां समास्कन्दति ॥ २० ॥ ( भुवन ० ) - अर्थान्तरतां पद्येन प्रतिपादयति - शब्दे शब्द तदन्येति । शब्दे पक्षीकृते शब्दतदन्यवृत्तिरहिता नित्यस्थवत्त्रे मिते स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाश्रयत्वे सिद्धेऽप्यनित्यत्वप्रमिति: कथं, किं स्वस्वेतरेत्यादिसाध्यस्यानित्यत्वेन ऐक्यात्, उत अनित्यत्वेन व्याप्तवात्, आहोस्विदनित्यत्वस्य तद्विशेषणत्वात् । न प्राच्यः इत्याह-न हि तयोरैक्यमिति । तयोः स्वस्वेतरेत्यादिमहाविद्यो - साध्याऽनित्यत्वयोरैक्यमेकात्मता न ह्यस्ति । उक्तसाध्यवतो गगनादेरनित्यत्वस्य व्यावृत्तत्वात् । अत एव नोत्तर: पक्ष: इत्याह-न व व्याप्ततेति । न च स्वस्वेतरेत्यादिसाध्यस्यानित्यत्वेन १ "विद्याऽनित्यत्व' इति च पुस्तक पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247