Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
महाविद्याविडम्बनम् ।
१४५
असम्भवमुपपादयति-अनित्यत्वाभावेति । अनिवत्वाभावो नित्यत्वं, तस्य गगनादौ पक्षमात्रवृत्त्यनित्यनिष्ठधर्ममन्तरेणोपलम्भेऽपि, अनित्यत्वाभावो नित्यत्वं, तं विना पक्षमात्रवृत्त्यनित्यनिष्ठधर्मस्यानुपलम्भात् । अयं मथितार्थः-यद्यपि पक्षमात्रवृत्त्यनित्यनिष्ठधर्म विनापि नित्यत्वं गगनादावुपलभ्यते, तथापि नित्यत्वं विना पक्षमात्रवृत्त्यनित्यनिष्ठो धर्मः पक्षीकृतशब्दानित्यत्वे शब्दत्वादिनोंपलभ्यते एव । ननु नित्यत्वं विनाप्येवंविधधर्मोपलब्धिः पक्षीकृतशब्देऽस्त्येव । न । पक्षीकृतशब्दे ह्ययं धर्मोऽद्यापि व्याघातबलात्साध्यमानोऽस्ति । व्याघातश्चात्र विकल्प्य खण्ड्यमानोऽस्ति । व्याघातसिद्धौ च तत्सिद्धिर्भवित्रीति तद्धर्मस्य पक्षे विवादास्पदीभूतत्वात्कुत्रापि नोपलब्धिः संभवति । तस्मादन परस्परपरिहारोपलम्भनियमाभावेन तृतीयभेदो न संभवत्येवेति । उभयोः परस्परपरिहारोपलम्भेऽपि तन्नियमस्याप्रामाणिकत्वं सङ्गिरते-उभयोरिति । दण्डित्वकुण्डलित्वयोः परस्परपरिहारोपलम्भेऽपि देवदत्तादौ द्वयोरपि सहोपलम्भादेतन्नियमस्य निष्प्रमाणकत्वमितिभावना ।
अथ व्याघातो मा भूत्, प्रतीतापर्यवसानं तु भविष्यतीति । प्रतीतं हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वमस्मादेवानुमानात् । तच पक्षीकृतशब्दानित्यत्वमन्तरेणापर्यवस्यत् तद्गमयतीति । तन्न । किमिदमनित्यत्वमन्तरेणापर्यवसानं प्रकृतसाध्यस्य, किमनित्यत्वव्याप्यत्वं, अनित्यत्वेन विना अनुपपद्यमानत्वं वा । नाद्यः । गगनादौ व्याप्तिभङ्गात् । नापि द्वितीयः । तेन विनापि भवतः तेन-विनानुपपद्यमानत्वासिद्धेः । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वपक्षीकृतसंसर्गोऽनित्यत्वव्याप्यः, अनित्यत्वेन विनानुपपद्यमानो वा इति चेत् । न । तस्यापि उभयसंसर्गिनिष्ठतया पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वे नित्येऽपि वर्तमानत्वेन अनित्यत्वाव्याप्यत्वात्, तेन विनाप्युपपद्यमानत्वाचेति । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वे सति पक्षीकृतशब्दत्वमनित्यत्वव्याप्यं, अनित्यत्वेन विनानुपपद्यमानं वेति चेत् । न । तस्य असाधारणत्वेन व्याप्य. त्वानुपपद्यमानत्वविरहात् । अन्यथा तस्य नित्यत्वव्याप्यत्वनित्यत्वेन-विनानुपपद्यमानत्वयोरप्यापत्तेः, पक्षीकृतशब्दव्यतिरिक्तविशेषणवैयर्थ्याचेति । सेयमर्थान्तरता सकलमहाविद्यासु संचारणीया । ये तु महाविद्याविशेषनिष्ठाः भङ्गिविशेषेण अर्थान्तरताविशेषाः, तेऽन्यत्र व्युत्पादयिष्यन्ते इति ।
( भुवन०)-महाविधिकः आरेकते-अथ व्याघातः इति । प्रतीतस्यापर्यवसानमिति विग्रहः । प्रतीतापर्यवसानमेव व्यक्तीकुरुते-प्रतीतमित्यादि । तच्च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्टाधिकरणत्वं चेत्यर्थः । तद्दमयतीति । तत् पक्षीकृतशब्दानित्यत्वमिति तच्छब्दार्थः। विकल्पासहत्वादपाकुरुते- तन्न। किमिदमिति ! महाविद्यासाध्यस्यानित्यत्वं विना अपर्यवसानं नाम किमिदमिति योजना । द्वेधा विकल्पयति-प्रकृतसाध्यस्येति । प्रकृतसाध्यस्य महाविद्यासाध्यस्य ।
१९ महाविया०
For Private And Personal Use Only
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247