SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1064-93••*.03+++++**** www.kobatirth.org तदनुच्चारणं शास्त्रे, संमतं सुखदायकम् ॥ १ ॥ धर्मान्धधिया मयि चौर्यकलङ्कं मुञ्चन्त्या त्वया किमपि न विचारितम् ? आमोकोऽन्योऽपरच निबध्यते, उदरार्त्तिना महिषः पीड्यते तदधिपतिस्तप्तमुद्रयाऽङ्कयते, तद्वदिदंजातम् । शपथपूर्वकंनिवेदयामि, त्वदवर्तसो मया नैव गृहीतः, किमन्यत्कथयामि सर्वथा मयि निःशङ्कभावेन वर्त्तस्व, श्रवणाऽनतद्भिरंनिशम्याकुलितमानसा रूपमती जगौ - सखि ? मद्भूषणं त्वश्वे - नागृहीस्तद्वरं शुभे ? | मदार्थिकां सुधा कस्मात्कलङ्कयसि शोभनाम् || १ || ईवृक्कूटं प्रजल्पन्त्याः, कस्तवार्थोऽस्ति साम्प्रतम् । अधर्म्यवचनारम्भा - तुष्णींभावो मतो वरम् ॥ २ ॥ श्रहेतुकः समारब्धो विद्वेषो विभवाञ्छया । मदार्थिका सदा शुद्धा, धर्मवर्त्मनि संस्थिता ॥ ३ ॥ अपवादरतायास्ते, जिह्वा किं न स्खलत्यहो ? । नृपान्वये प्रसूताऽसि, किमवद्यं प्रजल्पसि । ॥ ४ ॥ तृणमात्रमपि क्षित्या-मदत्तं नैव काङ्क्षति । साऽवतंसं कथं लाति, गृहीत्वा तेन किं फलम् || ५ || मणिरत्नानि सन्त्यज्य, सा तु दीक्षाव्रतं ललौ । शुभचारित्रसंपन्ना धर्म्यकर्मरताऽनिशम् ॥ ६ ॥ किञ्च - निःशङ्कभावां विदितप्रभावां, विश्वासपात्रीं जनसंस्तुतां ताम् । नाईन्ति विप्रप्रमुखास्त्वदीयाः, पूज्यप्रभावा भुवि भ्रमन्तः ॥ ७ ॥ तदीयत्रतभूषाग्रे, ताटङ्कं कियदस्ति तत् । तासां शीलवतीनां तु, शीलमेव विभूषणम् ॥ ८ ॥ नेक्षन्ते धनसम्पत्ति, त्रिधा चित्तनिरोधिकाः । दृष्टिपूतं पदं भूमौ चिपन्ति ता महत्तराः ॥ ९ ॥ वस्त्रग्रन्थि न बध्नन्ति, घृतधर्मक्रियाः सदा । भिक्षानं केवलं शुद्धं, गृहन्ति, जीवनप्रदम् ॥ १० ॥ अदत्तं नैव गृह्णन्ति, वस्तुमात्रं सुमेधसः । उदारचरितानां हि, क्षुद्रबुद्धिर्न विद्यते ॥ ११ ॥ यतः सञ्चारित्रवतां लोके, प्राप्तव्यं नावशिष्यते । चिन्तामणिः स्वयं पूर्णो ऽपरं नापेक्षते कचित् ||१२|| तोमदीयविभूषणंसा कथमपहरति ? त्वमसत्यवादिनी प्रतिभाससे, राजसुता भणति - धर्माभासमानिनि १ अधिका 25 For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ****→**-**-**- →→→**®*-*-*-*)
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy