SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Be सूर्य चन्द्रम दारुकार्ये प्रयोजयेत् ॥ ४ ॥ गन्धर्व भद्रं देवेशभद्रं लोहक्रियाईकम् | सप्तस्वपि च शैलीषु योज्य मेतत्प्रकीर्तितम् ॥ ५ ॥ योजयितुं योग्यस्यास्योपपीटकरूपनस्म जातिक्रममाह - प्रतिभद्रमित्यादिना || १. प्रतिभद्रजात्युपपीठकरूपमम्, २. बाजिमद्रजात्युपपीठकरूपनम ३. मनभद्रजात्युपपीठकरूपनम, इत्येतज्जातित्रयमपि योजनीयमित्यर्थः ॥ शिलामय स्तम्भध्वजस्तंम्भादिशिला निर्माणेषु १. सूर्यभद्रजात्युपपी ठकल्पनम्, २. चन्द्रभद्रजात्युपपीठकरूपनम, इत्येतज्जातिद्वयं दारुखण्डकृत फलकाद्वारगवाक्ष प्रस्तर फल काशिबिकाडोला पर्यङ्ककादिकार्य जालेषु योज्यं भवति । १. गन्धर्वभद्रजात्युपपीठकल्पनम्, २. बासवभद्रजात्युपपीठकल्पनम इत्येतस्यातिद्वयन्तु ताम्रपित्तल रजतसुवर्णादि सकलविध लोहकार्येषु प्रयोजनीयमिति क्रमार्यो ज्ञेयः । तथा चास्योपपीठकल्पनस्य सप्तविध जातियता भवति । एतासु सप्तविधात्यपि जातिविद
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy