Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 293
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ५] सूतसंहिता। २८७ ग्रहाय वर्णाश्रमधर्मानाचरन्ननाचरन्वा सर्वोत्तमत्वेन गुरुरेवेत्यर्थः । तादृशस्यापि हि तदाचरणं भवति । "सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्" इति ॥ यो वेदान्तेति । "तं त्वौपनिषदम्" इति श्रुतेः ॥ १७ ॥ आत्मानमीश्वरं वेद सोऽतिवर्णाश्रमी भवेत् ॥ योऽवस्थात्रयनिर्मुक्तमवस्थात्रयसाक्षिणम् ॥ १८ ॥ परतत्त्वसाक्षात्कारस्य मनननिदिध्यासनाङ्गनिबन्धनत्वाद्वेदानधिकृतानां भाषादिमुखेन ज्ञानमपि क्रमेण वेदाधिकारमाप्तिद्वारेणैवोपकारकमिति हि प्रागु. कम् "अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते । भाषान्तरेण कालेन तेषां सोऽप्युपकारकः" इति । तमेवाऽऽत्मवेदनक्रममाह-योऽवस्थेति ॥ १८ ॥ महादेवं विजानाति सोऽतिवर्णाश्रमी भवेत् ॥ वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १९॥ देह इति । देहसंबन्धोपाधिनिबन्धना आत्मनि कल्पिताः ॥ १९ ॥ नाऽऽत्मनो बोधरूपस्य मम ते सन्ति सर्वदा ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२०॥ बोधात्माकल्पनया सन्तोऽपि वस्तुतो न सन्ति । बोधोत्तरकाले त्व-भवतोऽपीति सर्वदेत्युक्तम् ॥ २० ॥ आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु ॥ तथा मत्संनिधावेव चेष्टते सकलं जगत् ॥ २१॥ नन्ववस्थात्रयविरहे स्वस्याऽऽत्मनोऽकर्तृत्वादीचरस्य च जगत्कर्तृत्वात्कथमात्मानमीश्वरं वेदेति तत्राऽऽह-आदित्येति । य ईश्वरोऽपि वस्तुतो न कर्ता तस्मिन्नधिष्ठाने सव्यापारस्य जगतः कल्पितत्वादेव तस्य जगत्कर्तृत्वव्यवहारः । यथाऽऽदित्यस्य संनिधौ लोकस्य प्रवृत्तिदर्शनादप्रवर्तकेऽप्यादित्ये प्रवतकत्व व्यवहारस्तद्वत् ॥ २१ ॥ १ ग. घ. कल्पिता । २ घ. पत्वान्मम । ३ क. ग. 'नुभवेऽपी । ङ. 'नुभावेऽपी । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366