Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
Catalog link: https://jainqq.org/explore/020777/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। । चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :१ जैन आराधन श्री महावी केन्द्र को कोबा. ॥ अमतं तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दाश्रमसंस्कृतग्रन्थावलिः। ग्रन्थाङ्कः २५ श्रीमत्स्कन्दपुराणान्तर्गता सूतसंहिता। श्रीमाधवाचार्यप्रणीततात्पर्यदीपिकाव्याख्यासमेता। (तत्राऽऽयं खण्डत्रितयम् ) एतत्पुस्तकं वे शा० रा. रा. पणशीकरोपाद्वै र्वासुदेवशास्त्रिभिः संशोधितम् । तच्च महादेव चिमणाजी आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । ख्रिस्तान्दाः १८९३ (अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः) मूल्यं सार्धरूपकत्रयम् । For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदर्शपुस्तकोल्लेखपत्रिका | अथास्याः सटीक सूतसंहितायाः पुस्तकानि यैः परहितैकपरतया संस्करणार्थं प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते । (क.) इति संज्ञितम् - मूलं सटीकम्, अन्तिमभागे किंचिदपूर्ण, मुंबापुरनिवासिनां वे० शा ० रा० रा० 'जयकृष्ण महाराज' इत्येतेषाम् । पत्राणि २८२ । एकपत्रस्थाः पङ्कयः १३ | एकपङ्किस्थान्यक्षराणि ५२ । लेखनकालस्तु सार्धशतवत्सरात्पुरतोऽस्तीत्यनुमीयते । (ख) इति संज्ञितम् -- मूलं सटीकं किंचिदपूर्ण, मुंबापुर निवासिनां वे० शा० रा० 'जयकृष्ण महाराज' इत्येतेषाम् । पत्राणि ३९५ । पङ्कयः १३ । अक्षराणि ३५ । लेखनकालस्तु साधर्शतवत्सरमित इत्यनुमीयते । (ग) इति संज्ञितम् — मूलं सटीकं किंचिदपूर्ण, बडलीग्रामनिवासिनां चिदम्बरदीक्षितकुलोत्पन्नानां वे० शा ० रा० 'मार्तण्डदीक्षित' इत्येतेषाम् । पत्राणि ३३२ । पङ्कयः १३ | अक्षराणि ४७ | लेखनकालस्तु पादोनशतवत्सरमित इत्यनुमीयते । (घ) इति संज्ञितम् -- मूलं सटीकं पूर्ण, अष्टेग्रामनिवासिनां रा० रा० " गोविन्दराव लिमये" इत्येतेषाम् । पत्राणि ४२८ । पङ्कयः १० | अक्षराणि ६० । लेखनकालः शतवत्सरमितोऽस्तीत्यनुमीयते । (ङ) इति संज्ञितम् - मूलं सटीकं पूर्णं, मेणवलीग्रामनिवासिनां रा० रा० ' रावसाहेब फडणीस' इत्येतेषाम् | पत्राणि४७७ । पङ्कयः १३ | अक्षराणि ४८ । लेखनकालः शतवत्सरमित इत्यनुमी | पुण्यपत्तननिवासिभिः 'राजवाडे' इत्युपा हैः वे० शा० रा० ' कृष्णशास्त्री ' इत्येतैरेकं पुस्तकं प्रदत्तं, तस्यापि मुद्रणकाले शोधनार्थमतीवोपयोगः संवृत्तः । समाप्तेयमादर्श पुस्तकोल्लेखपत्रिका | For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः श्रीमत्स्कन्दपुराणान्तर्गता सूतसंहिता। श्रीमाधवाचार्यप्रणीततात्पर्यदीपिकाव्याख्यासमंता । शिवमाहात्म्यखण्डम् । प्रणमामि परं ब्रह्म यतो व्यावृत्तवृत्तयः । अविचौरसहं वस्तु विषयीकुर्वते धियः ॥ १॥ श्रीमत्काशीविलासाख्यक्रियाशक्तीशसेविना । श्रीमत्र्यम्बकपादाब्जसेवानिष्णातचेतसा ॥ २॥ वेदशास्त्रप्रतिष्ठात्रा श्रीमन्माधवमन्त्रिणा । तात्पर्यदीपिका सूतसंहिताया विधीयते ॥ ३॥ क्रियते तत्तत्मकरणतात्पर्यप्रथनपूर्वकं विशदम् । विषमपदवाक्यविवरणं मन्दधियामनुग्रहाय भक्त्या च ॥ ४॥ इह हि भगवान्बादरायणो लोकानुग्रहैकरसिकतया पेरशिवस्वरूपाविष्करणप्रधानां संहितामारभमाणो महतः पुरुषार्थस्य प्रत्यूहप्राचुर्यात्तनिवृत्तये शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं परशिवस्य प्रणिधानप्रणामलक्षणं महलाचरणं स्वयं कृतं शिष्यशिक्षायै ग्रन्थादावुपनिबध्नाति । ऐश्वरमितिश्लोकद्वयेन । द्विविधं हि पारमेश्वरं रूपम् । निष्कलं सकलं चेति । तत्र निष्कलं शुद्धम् । सकलं शंभुलिङ्गमूर्तिरूपं स्वप्रकाशाखण्डसचिदानन्दैकरसमद्वितीयं स्वप्रतिपत्तिफलं तत्मणिधानं प्रथमार्धेन । निष्कलस्वरूपं बोधानन्दमयं प्रणिधेयत्वेनोक्तं शैवागमे " परैक्यपापकं ज्ञानं वच्मि सम्यग्घिताय वः। चिदानन्दघनं पूर्ण प्रत्यग्ब्रह्मात्मना स्थितम् ।। १ ग. वृत्तिव। २ ङ, चारास । ३ घ. धिया । ४ ग. 'ण मुधिया। ५ ख. परमाश। ६ ग. 'धं पा। For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता। [१शिवमाहात्म्यखण्डे जगन्मूलमकर्तारं बोधानन्दमयं विभुम् । निष्कलं स्वप्रकाशं च संचिन्त्य परमं शिवम्" इति ॥ तत्रैव वृत्तः साक्षितया वृत्तिप्रागभावस्य च स्थितः। बुभुत्सायास्तथा ज्ञोऽस्मीत्यापातज्ञानवस्तुनः॥ असत्यालम्बनत्वेन सत्यः सर्वजडस्य तु । साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः ॥ आनन्दरूपः सर्वार्थसाधकत्वेन हेतुना । सर्वसंबन्धवत्त्वेन संपूर्णः शिवसंज्ञितः ॥ जीवेशत्वादिरहितः केवलः स्वप्रमः शिवः । इति शैवपुराणेषु कूटस्थः प्रविवेचितः " ॥ तदुक्तं मृगेन्द्रसंहितायां शिवं प्रकृत्य जगज्जन्मस्थितिध्वंसतिरोभावैककारणम् । भूतभौतिकभावानां नियमस्यैतदेव हि" इति ।। ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वलोकानामनाधारमविक्रियम् ॥१॥ तत्र ऐश्वरं रूपमपरमचलतनयाधुपाधिविशिष्टम् । परमं निरस्तसमस्तोपाधिकं स्वप्रतिष्ठमखण्डं सच्चिदानन्दैकरसमद्वितीयं तत्तत्वम् । त्रैकालिकबाधशून्यम् । मिथ्याभूतपरिकल्पितस्वरूपमायातकार्यसंस्पर्शविरहात् । ननु * घ. संज्ञकपुस्तक एव इतःपूर्वमेकादशपद्यानि मङ्गलाचरणरूपेणोपलभ्यन्ते तेषां संप्रहश्च यथा-, सौम्यं महेश्वरं साक्षात्सत्यविज्ञानमद्वयम् । वन्दे संसाररोगस्य भेषजं परमं मुदा ॥१॥ यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी । तमहं शंकरं वन्दे महामायानिवृत्तये ॥ २॥ यस्य विनेश्वरः श्रीमान्पुत्रः स्कन्दश्च वीर्यवान् । तं नमामि महादेवं सर्वदेवनमस्कृतम् ॥ ३ ॥ यस्य प्रसादलेशस्य लेशलेगलवांश कम् । लब्ध्वा मुक्तो भवेजन्तुस्तं वन्दे परमेश्वरम् ॥ ४ ॥ यस्य लिङ्गार्चनेनैव व्यासः सर्वार्थवित्तमः । अभवत्तं महेशानं प्रणमामि घृणानिधिम् ॥५॥ यस्य मायामयं सर्वे जगदीक्षणपूर्वकम् । तं वन्दे शिवमिशानं ते नोराशिमुमापतिम् ॥ ६ ॥ यः समस्तस्य लोकस्य चेतनाचेतनस्य च । साक्षी सर्वान्तरः शंभुस्तं वन्दे साम्बमीश्वरम् ॥७॥ यं विशिष्टजनाः शान्ता वेदान्तश्रवण दिना । जानन्त्यात्मतया वन्दे तमहं सत्यचित्सुखम् ॥८॥ हरभक्तो हिरण्याक्षः शैवपूनापरायणः । क्लान्ताक्लेशहरः (?) क्लीब ईशपूजापरायणः ॥ ९॥ ॐकारवल्लभो लुब्धो लोलुपो लोललोचनः । महाप्राज्ञा महाधीमान्महाबाहुर्महोदरः ॥ १० ॥ शक्तिमाञ्शक्तिदः शङ्कः शङ्ककर्ण. शनैश्चरः । भगवान्भनपापश्च भवो भयभवापहः ॥११॥ १ ङ. 'व साक्षिरूपतया वृत्तेः प्राग। २ ङ. स्मीत्यज्ञात । ३ ङ, परं सर्वज्ञवायु। For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः १] सूतसंहिता। मायाकार्येण कालेनावच्छेदादेव कथं तदसंस्पर्श इति तत्राऽऽह । आदीति । स्वभागभावावच्छिन्नो भूतकाल आदिः । स्वावच्छिन्नो वर्तमानकालो मध्यः । स्वप्रध्वंसावच्छिन्नो भविष्यत्कालोऽन्तः । एतत्रितयवर्जितम् । कलातवसहभावि हि कालतत्त्वम् । उक्तं हि । पुंसो जगत्कर्तृत्वार्थ मायातस्तत्त्वपवकं भवति कालो नियतिश्च तथाभूतयदृच्छास्वभावाश्च । तथा च कलासहमावी काल एव नास्ति । कुतो निष्कलपरमशिवस्य तत्कृतपरिच्छेदाशङ्कत्यभिप्रायः । इत्थं निष्कलमणिधानं कृतम् । सकलमपि द्विविधम् । समस्तजगदात्मकम् । समस्तजगनियन्तृ । समस्तजगदात्मकमुपादानत्वात् । जगनियन्तृलीलावताररूपेण च नमस्कारः कृतः । तत्र जगदात्मना प्रणाममाह द्वितीयाधैन । आधारमिति । यथैव हि जगतां नियन्ता सत्त्वमायोपाधिवशात्तमउपाधिवशाजगदात्मकः । एवं रजोगुणोपाधिवशाजगदाधारोऽपि । उक्ते हि जगनियन्तृत्वजगदात्मकत्वे परमेश्वरस्य-"शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत्" इति ॥ __ "स्थितिसंयमकर्ताच जगतोऽस्य जगच्च सः" इति।श्रुतेश्च"सोऽकामयत बहु स्यां प्रजायेय" इति । तेन हि सोऽकामयतेति निमित्तत्वम् । बहु स्यामित्युपादानत्वम् । तथा पारमर्ष सूत्रमपि "प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधात्" इति । यथैव सर्वलोकानामयमाधार एवमस्यापि कश्चिदन्य आधार इति भ्रमं व्युदस्यति । अनाधारमिति । स्वातिरिक्ताधाररहितः । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिनीति स्वमहिमप्रतिष्ठत्वश्रुतेः । ननु जगत आधारश्चेदाधेयजगदात्मना धर्मेण उपायापायवत्ताविकारित्त्वं तस्य स्यात् ।। "उपयनपयन्धर्मो विकरोति हि धर्मिण" इति न्यायादिति तत्राऽऽहअविक्रियमिति । कल्पितत्वेन जगतो न स्वाश्रयविकारहेतुता । नहि मरुमरीचिकाजलैर्मरुभूमिरार्दीक्रियत इत्यर्थः ॥ १॥ अनन्तानन्दबोधाम्बुनिधिमतविक्रमम् । अम्बिकापतिमीशानमनीशं प्रणमाम्यहम्॥२॥ इदानी जगनियन्तृत्वे लीलावताररूपेण प्रणिधानमाह-अनन्तेति द्वितीपश्लोकेन अवतारो हि ध्यानपूजाद्यर्थमपि शिवेन स्वीक्रियते । तदुक्तं मुपभेदे ॥ १ क. ख. ग. घ. पुस्तकेषु स्वप्रध्वंसावच्छिन्नकालो भविष्यदन्तः । स्वावछिन्नो वर्तमानकालो मध्यः इति व्यस्तमुपलभ्यते । २ ग. स्वभावश्च । ३ घ. दानं स्यात् । ४ रु. कः । एवं रजो। ५ क.. घ. श्रूयते च ।। 6. भ्रममुद। ७ ग. 'मनिशं । ८ . नियन्तली'। For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता । [१ शिवमाहात्म्य खण्डे यतीनां मन्त्रिणां चैव ज्ञानिनां योगिनां तथा । ध्यानपूजानिमित्तं हि तनुं गृह्णाति मायया " इति । अद्भुता विक्रमात्रिपुरदहनादयो यस्य तम् । अम्बिकायाः पार्वत्याः पतिरम्बिकापतिस्तमिति च । विजयपरिणयनादयः परमेश्वरस्य लीला दर्शिताः । तर्हि प्राकृतपुरुषवदेव रागद्वेषादिदोषपारतन्त्र्यात्संसार्येवासौ तत्राह । ईशानमनीशमिति । संसारिणो हि अनीशितृत्वात्पुरुषान्तरपरतत्रत्वाच्च स्वयमनीशा ईशवन्तश्च | शिवस्तु लीलयैव विजयपरिणयनादिव्यापारानाचरन्नपि रागद्वेषादिविरही सर्वजगदीशिता च । न पुरुषान्तरपरतन्त्र इति । न लौकिकसम इत्यर्थः । ननु लोकवदेव सर्वेऽपि व्यवहाराः शिवस्यापि श्रूयन्ते । अत एषां लीलारूपतैव कुत इत्यत आह- अनन्तेति । अन्तः परिच्छेदस्तद्रहितयोरानन्दबोधयोरम्बुनिधिः समुद्रश्च तत्कृतपरिच्छेदविरहात् । पारमेश्वरयोरानन्दज्ञानयोर्न लौकिकानन्दज्ञानवदुत्पत्तिविनाशवत्त्वम् । वस्तुकृतपरिच्छेदविरहाश्च तयोरखण्डैकरसत्वम् । अतिशायिनो वस्त्वन्तरस्याभावेन निरतिशयित्वं चेति कुतो लौकिकव्यवहारसाधारणाशङ्कावकाश इत्यर्थः । यद्यप्यपां निधिरन्तवान्सातिशयश्च तथाऽपि लौकिकानां समुद्रेऽन्तवत्त्व सातिशयत्त्वविरहाभिमानात्तदभिमतदृष्टान्तेनैव परमेश्वरस्याप्यनन्तत्वं निरतिशयत्वं प्रदर्शयितुमम्बुनिधिना रूपकं कृतमिति । ननु लौकिका अपि सर्वात्मकादीश्वरादभिन्ना एवेति कथं तदीयौ ज्ञानानन्दौ न तत्सदृशाविति । सत्यम् । तत्सदृशौ । अज्ञानेनावृतत्वात्तु तत्सादृश्यं न ते जानन्ति । उक्तं हि "अज्ञानेनावृतो रामः साक्षान्नारायणोऽपि च । स्वस्वरूपं तु नाज्ञासीत्" इति । अतस्तिरोहितज्ञानत्वालौकिकानां व्यापाराद्दुःखमया एव न लीलाः । अनावरणपरमानन्दज्ञानत्वेन तु परमेश्वरस्य विजयपरिणयनादिव्यापारा लीला एवेत्यभिप्रायः । अत्र निष्कलशिवस्य तपतयावस्थानमेव प्रणामः । सकलस्प तु ध्यानस्तुति पूजात्मकः । तदुक्तं सुप्रभेदे -- " ध्यानपूजाविहीनं यन्निष्कलं तद्विधायकम् । तत्तस्मात्सकलं शम्भुं निष्कलं संप्रपूजयेत्" इति ॥ २ ॥ सत्रावसाने मुनयो विशुद्धहृदया भृशम् । नैमिषीया महात्मानमागतं रोमहर्षणम् ॥ ३ ॥ इत्थं मङ्गलाचरणं विधाय ऋषिसूतसंवादात्मना पुराणमारभते । सत्रावसान For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः १] सूतसंहिता। इत्यादि । ननु व्यासेन सूताय प्रागेवोपदिष्टान्यष्टादशपुराणानि । अधुना तत्पुनर्मुनयः शृण्वन्ति सूतो व्याचष्टे । व्यासस्तु कुरुते मङ्गलाचरणमित्यसंगतमुच्यते । व्यासः सूताय पुराणानि प्रागुपदिश्यापि तान्येव संप्रति मुनिमूतसंवादात्मना निबंधाति स्वयं क्रियमाणनिबन्धनादौ स्वयमेव मङ्गलमाचरतीति किमनुपपन्नम् । अथ सूताय स्वात्मन उपदेशरूपं परित्यज्य व्यासेन मुनिमूतसंवादात्मना निबन्धने किं प्रयोजनम् । उच्यते । पुराणप्रतिपाद्यायास्तत्वविद्यायाः प्रभावातिशयाविष्करणं प्रयोजनम् । तथाहि इत्थं प्रभावेयं विद्या यत्सूतः प्राम. होकनीयानपि व्यासात्पुराणमुखादेनामधिगम्य अग्रजानामपि मुनीनां स्वयं तत्त्वोपदेशकर्ता जात इति । तत्र सत्रावसाने विशुद्धहृदयाः प्रसन्नेन्द्रियमानसा इति पदत्रयेण मुनीनां परविद्योचिताधिकारसंपत्तिनिरूपणम् । तथाहि श्रुतिस्मृतीतिहासपुराणप्रतिपादितवेदानुवचनयज्ञदानतपोव्रतादिभिः प्रक्षीणसकलकलुषस्यात एव शुद्धबुद्धे निजिज्ञासस्य परशिवस्वरूपविद्यायाधिकारः । अत ईग्विधविद्याग्रहणाधिकारे कारणगुणगणा उचितत्वादाविष्कर्तव्याः । तत्र सत्रावसान इत्यनेन श्रौतसकलकर्मानुष्ठानं विद्यापतिबन्धकसकलपापापनयनरूपविशुद्धहृदयत्वे कारण मुच्यते । चतुर्विधा हि सोमयागाः । एकाहाहीनसत्रायनात्मकाः। एकैदिनसाध्या अग्निष्टोमादय एकाहाः । द्विरात्रादय एकादशरात्रावसाना अहीनाः । द्वादशाहस्तु सत्राहीनोभयात्मकः । त्रयोदशरात्रादीनि सत्राणि । संवत्सरसाध्यान्ययनानि । अयनेष्वपि च सत्रमयोगो दृश्यते । गावो वा एतत्सत्रमासत विश्वसृजः समाः सत्रमासतेति तथा ॥ "नैमिषे निमिषक्षेत्रे ऋषयः शौनकादयः ।। सत्रं स्वर्गाय लोकाय सहस्रसममासत" इति ॥ तदिह नैमिषीयैः क्रियमाणस्यानेकसंख्यासंवत्सरस्गध्यस्यायनत्वेपि सत्रपदप्रयोगोपपत्तिः । सत्रं च परमो धर्म इत्यपरेषामपि महतां वेदानुवचनानां दानतपोव्रतादीनामुपलक्षणम् । तेषामपिहि चित्तद्धिद्वारा विविदिषाकारणत्वमिष्यमाणवेदनकारणत्वं च श्रूयते । “ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति । तथा पाशुपतव्रतस्यापि परशिवसाक्षात्कारकारणत्वमथर्वशिरसि दृश्यते । अग्निरित्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत्तस्माद्ब्रतमेतत्पाशुपतं पशुपाशविमोक्षायेति । उक्तस्य सत्रपदोपलक्षितस्य कर्मराशेर्बुद्धिशुद्धौ कारणभावमाह-विशुद्धहृदया इति । हृदयं १ ख. 'दिना । न । २ क. स्त्र. ग. घ. 'बधातीति । ३ क, ग. घ. हान्कनी । ४ ध. 'णत्वमु५ घ. 'योगाः दृश्यन्ते। For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ तात्पर्यदीपिका समेता | [१ शिवमाहात्म्यखण्डे बुद्धिस्तस्य विशुद्धिर्नाम संचितदुरितापनयनेन तनिबन्धनस्य दुःखस्प निरासः | नैमिषीया इति । ब्रह्मणा विसृष्टस्य चक्रस्य नेमिः शीर्यते कुण्ठीभवति यत्र तत्रेमिषं नेमिषमेव नैमिषम् । तथाचोक्तं वायवीये ॥ "" एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्यते नेमिर्नैमिषं तच्छुभावहम् || इत्युक्त्वा सूर्यसंकाशं चक्रं सृष्ट्वा मनोमयम् । प्रणिपत्य महादेवं विससर्ज पितामहः ॥ dsपि हृष्टतरा विप्राः प्रणम्य जगतां पतिम् । प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत || " तद्वनं तेन विरूपातं नैमिषं मुनिपूजितम्" इति । नैमिषमेषां निवास इति नैमिषीयाः । तथा प्रसन्नेन्द्रियमानसा इति । मनसः प्रसादो नाम रजस्तमोभ्यामनभिभवादावरण विक्षेपेविरहेण तत्त्वप्रणिधान ऐका - यम् । इन्द्रियाणां प्रसादो नाम प्रसन्नता मैनः प्रातिकूल्यपरिहारेण प्रत्युत तदानुकूल्येनैव वर्तनम् । श्रूयते हि 46 यस्त्वविज्ञानवान्भवत्यमनस्कः सदा शुचिः । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स्पेन्द्रियाणि वश्यानि सदश्वा इव सारथेः" इति ॥ पतञ्जलिरप्याह" स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः" इति । इत्थमिह जन्मनि जन्मान्तरे वा विहितैर्ब्रतदानादिभिः संचितदुरितनिरासद्वारा रजस्तमोभ्यामनभिभूतहृदयास्तत्त्वजिज्ञासवो विद्याग्रहणाधिकारिणो दर्शिताः । विद्योपदेशे तु सूतस्येदानीमधिकारितामाह – महात्मा - नमागतमिति । उभयं हि तत्रापेक्षितम् । अनुग्रहसामर्थ्यमनुग्रहशीलत्वं चेति । तत्र महात्मानमिति महादेवप्रसादादासादितपरशिवस्य साक्षात्कारनिबन्धनमनुग्रहसामर्थ्यमुक्तम् । आगतमिति विशिष्टाधिकारिलाभात्तदुद्धरणार्थमनाहुतस्यापि स्वयमेवाभिगमनात्परमकारुणिकत्वादनुग्रहशीलत्वमुक्तम् । यथा जनकंप्रति याज्ञवल्क्यस्येति ॥ ३ ॥ १ घ. ंन्धस्य । २ ख. 'पपरिहारेण । ३ क. घ. मनःप्रतिकूलपरि । ग. ङ. मनः प्रति प्रातिकूल्य ं । ४ क. ख. घ. 'निभवाद्धृद । ५. घ. महत्तपः प्रकर्षादासादितपर शिवसा । For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः १] सूतसंहिता | दृष्ट्वा यथा संपूज्य प्रसन्नेन्द्रियमानसाः । पप्रच्छुः संहितां पुण्यां सूतं पौराणिकं मुदा ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ विद्याग्रहणाधिकार संपन्ना मुनय उपदेशोचितगुरुलाभनिबन्धनेपा प्रीत्या तं परिपूज्य स्वजिज्ञासामाविष्कृतवन्त इत्याह- पप्रच्छुरिति । उक्तं हि "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इति ॥ ४ ॥ एवं पृष्टो मुनिश्रेष्ठैः सूतः सर्वार्थदायिनम् । महादेवं महात्मानं ध्यात्वा व्यासं च भक्तितः ॥ ५॥ एवं मुनिभिः पृष्टो मुनीनां पुराणसंहिताश्रवणे मुख्याधिकार सिद्धये परशिवप्रणिधानपुरः सैरां शिष्यावलोकनरूपां चाक्षुषीं दीक्षामकार्षीदित्याह --एवंपृष्ट इत्यादि । उक्ता द्यागमेषु चाक्षुषी दीक्षा _________________ " चक्षुरुन्मील्य यत्तत्त्वं ध्यात्वा शिष्यं समीक्षते । पशुबन्धविमोक्षाय दीक्षेयं चाक्षुषी मता" इति ॥ "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता हाथीः प्रकाशन्ते महात्मनः " ॥ इति श्वेताश्वतरश्रुतेः परशिवप्रणिधानवद्गुरुप्रणिधानमपि विधेयमित्याहव्यासं चेति ॥ ५ ॥ समाहितमना भूत्वा विलोक्य मुनिसत्तमान् । वकुमारभते सूतः संहितां श्रुतिसंमिताम् ॥ ६ ॥ संहितां श्रुतिसंमिताम् | सकल पर्थसंग्रहात्मिकामित्यर्थः ॥ ६ ॥ सूत उवाच -- ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते । तृतीयं वैष्णवं प्रोक्तं चतुर्थ शैवमुच्यते ॥ ७ ॥ विवक्षिताया अस्याः संहिताया व्यासमुखादागतत्वेन प्रामाण्यं स्थापयितुं नानामुनि गीत सकलोपपुराण मूलभूतानामष्टादशानां पुराणानां वेदशाखाविभागस्प च प्रणयनेन व्यासस्यै सर्वज्ञत्वमत एव तस्य माहेश्वरावतारत्वं च प्रतिपादयितुमष्टादशपुराणान्यनुक्रामति -- ब्राह्ममित्यादि । ब्रह्मसंबन्धि ब्राह्मम् | 'तस्पे १ ङ. 'नतया । २ घ. 'सरं शि। ३ घ. 'त्वा तत्त्वं स ४ क. संमताम् । ५ ङ. प्रणीत । ६ क. ख. घ. 'स्य सार्व। ७ ङ. स्य महें। For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता | [१] शिवमाहात्म्यखण्डे दम्' इत्यणि 'नस्तद्धिते' इति टिलोपस्य अन्निति प्रकृतिभावेन निरासेऽपि 'ब्राह्मोऽजातो' इति निपातनाट्टिलोपः ॥ ७ ॥ ततो भागवतं प्रोक्तं भविष्याख्यं ततः परम् । सप्तमं नारदीयं च मार्कण्डेयं तथाSष्टमम् ॥ ८ ॥ आग्नेयं नवमं पश्वाद्ब्रह्मवैवर्तमेव च । ततो लैङ्गं वराहं च ततः स्कान्दमनुत्तमम् ॥ ९ ॥ वामनाख्यं ततः कौर्म मात्स्यं तत्परमुच्यते । गरुडाख्यं ततः प्रोक्तं ब्रह्माण्डं तत्परं विदुः ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षं पुराणं मुनिपुङ्गवाः । अष्टादशपुराणानां कर्ता सत्यवतीसुतः ॥ ११ ॥ ॥ ८ ॥ ९ ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षमिति सङ्ख्याभिधानं प्रक्षेपविप्लवपरिहा राय ॥ ११ ॥ कामिकादिप्रभेदानां यथा देवो महेश्वरः । अष्टादशपुराणानि श्रुत्वा सत्यवतीसुताव ॥ १२ ॥ काभिककारणादीनामागमसंहितानां शिवेनैव प्रणयनात्प्रामाण्ये यथा विश्वम्भ एवं नारायणावतारेण व्यासेन प्रणयनात्पुराणेष्वप्यसार्वविशिष्ट इत्याहअष्टादशपुराणानामिति । नानामुनिप्रणीतानामुपपुराणानामप्येतन्मूलत्वादतेषां प्रणेतुर्व्यासस्य सार्वज्ञयं किं वक्तव्यमित्याह- अष्टादशपुराणानि श्रुत्वेति ॥ १२॥ अन्यान्युपपुराणानि मुनिभिः कीर्तितानि तु । आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः ॥ १३ ॥ द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च । चतुर्थं शिवधर्माख्यं दौर्वासं पञ्चमं विदुः ॥ १४ ॥ षष्टंतु नारदीयाख्यं कापिलं सप्तमं विदुः । अष्टमं मानवं प्रोक्तं ततश्वोशनसेरितम् ॥ १५ ॥ ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् । ततः कालीपुराणाख्यं विशिष्टं मुनिपुङ्गवाः ॥ १६ ॥ १ क. वर्तमुच्यते । २ ङ. विकल्पपरि । ३ ङ ण्येन यं । ४ ख. 'ववशिष्ट । ५ म. ग. वामनं 1. For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः१] सूतसंहिता। ततो वासिष्ठलैङ्गाख्यं प्रोक्तं माहेश्वरं परम् । ततः साम्बपुराणाख्यं ततः सौरं महाद्रुतम् ॥ १७ ॥ पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् । भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् ॥ १८॥ उपपुराणान्यष्टादशानुक्रामति-आद्यं सनत्कुमारेण प्रोक्तमित्यादिना ॥ ॥ १३ ॥ १४ ॥ १५॥ १६ ॥ १७ ॥ १८ ॥ लक्षं तु ग्रन्थसंख्याभिः सर्वविज्ञानसागरम् । स्कान्दमद्याभिवक्ष्यामि पुराणं श्रुतिसंमितम् ॥ १९॥ पड्विधं संहिताभेदैः पञ्चाशत्खण्डमण्डितम् । आद्या सनत्कुमारोक्ता द्वितीया सूतसंहिता ॥२०॥ अथेदानी विवक्षितां सूतसंहितामवतारयितुमनुक्रान्तानां पुराणानां मध्ये त्रयोदशस्य स्कान्दपुराणस्य संहितापदविभागमाह-स्कान्दमद्याभिवक्ष्यामीति ॥ १९ ॥ २०॥ तृतीया शांकरी विप्राश्चतुर्थी वैष्णवी मता। तत्परा संहिता ब्राह्मी सौराऽन्त्या संहिता मता ॥२१॥ ग्रन्थतः पञ्चपञ्चाशत्सहस्रेणोपलक्षिता। आद्या तु संहिता विप्रा द्वितीया षट्सहस्रिका ॥२२॥ तृतीया ग्रन्थतस्त्रिंशत्सहस्रेणोपलक्षिता । तुरीया संहिता पञ्चसहस्रेणाभिनिर्मिता ॥ २३ ॥ ततोऽन्या त्रिसहस्रण ग्रन्थेनैव विनिर्मिता । अन्या सहस्रतः सृष्टा ग्रन्थतः पण्डितोत्तमाः॥२४॥ सौराऽन्त्येति । सूरसंबन्धि सौरम् । तदस्यामस्तीति सौरा 'अर्शआदिभ्योऽन्' इत्यजन्तं मत्वर्थीयान्ताट्टाप् । सूरस्येयं संहितेति व्युत्पत्तौ 'तस्येदम्' इत्यणन्तान्डीपा भवितव्यमिति ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ १ ग. ७. लेणोपलक्षिता। For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता [१ शिवमाहात्म्यखण्डे द्वितीयां संहितां वक्ष्ये सर्वपापप्रणाशिनीम् । मुनिभिर्देवगन्धर्वैः पूजितामतिशोभनाम् ॥ २५ ॥ इत्थं विभागमभिधाय विवक्षितां संहितां सूतः प्रतिजानीते ॥ द्वितीयां संहितां वक्ष्य इति ॥ २५ ॥ चतुर्धा खण्डिता साऽपि पवित्रा वेदसंमिता । शिवमाहात्म्यखण्डाख्यः प्रथमः परिकीर्तितः ॥ २६॥ यद्यपि खण्डान्तरेष्वपि शिवमाहात्म्यमुच्यते तथाऽपि प्रथमस्य तत्माधान्यात्तेन व्यपदेशः ॥ २६ ॥ द्वितीयो ज्ञानयोगाख्यः सर्ववेदान्तसंग्रहः । तृतीयो मुक्तिखण्डाख्यश्चतुर्थो यज्ञवैभवः ॥ २७ ॥ द्वितीयो ज्ञानयोगाख्य इति । ज्ञानस्य योगा उपाया यमनियमादयो ज्ञानयोगा आख्यायन्ते ऽस्मिनित्याख्यः । ' आतश्चोपसर्गे' इति कप्रत्ययः । ज्ञानयोगानामाख्य इति संबन्धसामान्यपष्टयाः समासस्य तु प्रकृते संबन्धविशेषे कर्मत्वे योग्यताबलात्पर्यवस्यति । नच कर्मणि षष्ठचैव समासः स किं न स्पादिति वक्तव्यम् । 'कर्मण्यण्' इत्यनेन परेण बाधापातादिति । यज्ञवैभवखण्डे तु यज्ञायज्ञविशेषा वक्ष्यन्ते ते सर्वे ज्ञानात्मका एव यज्ञाः । इह तु तदुपाया यमनियमादय इत्यसंकरः । यज्ञवैभव इति । यज्ञानां वैभवः प्रभावोऽस्मिन्निति यज्ञवैभवः ॥ २७ ॥ आद्यः सप्तशतं प्रोक्तो ग्रन्थतः पण्डितोत्तमाः । द्वितीयो ग्रन्थतः सप्तशतं त्रिंशत्ततोऽधिकम् ॥ २८ ॥ ततोऽधिकं च सप्तैव मुनयः परिकीर्तितः । तृतीयः षट्शतं विप्राः सप्तत्रिंशद्विवर्जितः ॥ २९ ॥ आद्यः सप्तशतमिति । सप्तानां शतानां समाहारः सप्तशतमिति समाहारे द्विगुः | अकारान्तत्वेन प्राप्तं स्त्रीलिङ्गत्वं 'पात्रादिभ्यः प्रतिषेधः' इत्यनेन निषिध्यते । नन्वेकोऽयं खण्डः कथं सप्तशतसमाहारात्मकः । अत उक्त ग्रन्थत इति । ग्रन्थद्वारा स्वावयवभूतानां ग्रन्थानां सप्तशत समाहारात्मकत्वात्तदभेदेन स्वयमपि सप्तशतमित्यर्थः । ततोऽधिकमिति । अधिकं च किंचिदस्तीति For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१] सूतसंहिता। सामान्येनोपक्रम्य कियत्तादात जिज्ञासायां त्रिशदिति 'शक्यमालिभिः पातुं वाताः केतकिगन्धिनः' इतिवत् ॥ २८ ॥ २९ ॥ चतुर्थस्तु मुनिश्रेष्ठाः सहस्राणां चतुष्टयम् । उपर्यधोभागभेदाविधाभूतः स उच्यते ॥ ३० ॥ चतुर्थ इति । चतुर्थखण्ड उपरिभागोऽधोभाग इति भेदेन द्विप्रकारः॥३०॥ आद्यत्रयोदशाध्यायो द्वितीयो विंशतिस्तथा। तृतीयो नव विप्रेन्द्राश्चतुर्थस्तु तथैव च ॥ ३१ ॥ प्रकृतसंहितागतखण्डचतुष्टयस्याध्यायविभागमाह-आद्यत्रयोदशाध्याय इति । आद्यः खण्डोऽध्यायैस्त्रयोदश ग्रन्थतः सप्तशतमितिवत् । नतु प्रयोदशभिरध्यायैरिति 'दिक्संख्ये संज्ञायाम्' इत्युक्तत्वात् । इह च द्विगुसमासनिमित्तानां संज्ञादीनामभावात् । आद्यत्रयोदशाध्याय इति तु पाठः श्रेयान् । तत्र हि त्रयोदशेति पृथक्पदम् ॥ ३१ ॥ सप्तषष्टिः समस्तानां वेदानामर्थ आस्तिकाः ॥ अस्यामेव स्थितः साक्षात्संहितायां न संशयः॥३२॥ तत्र प्रथमे खण्डे प्रथमेऽध्याये ग्रन्थावतारः। द्वितीये पाशुपतव्रतम् । तृतीये नन्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनम् । चतुर्थ ईश्वर पूजाविधानं देवपूजाफलं च । पञ्चमे शक्तिपूजाविधिः । षष्ठे शिवभक्तपूजा । सप्तमे मुक्तिसाधनम्। अष्टमे कालपरिमाणतदनवच्छिन्न स्वरूपकथनम् । नवमे पृथिव्युद्धरणम् । दशमे ब्रह्मणा सृष्टिकथनम् । एकादशे हिरण्यगर्भादिविशेषसृष्टिः। द्वादशे जातिनिर्णयः । त्रयोदशे तीर्थमाहात्म्यम् ॥ ॥ द्वितीयखण्डे विंशतिरध्यायाः ॥ तत्र प्रथमेऽध्यापे ज्ञानयोगसंप्रदायपरंपरा । द्वितीय आत्मना सृष्टिः । तृतीये ब्रह्मचर्याश्रमविधिः । चतुर्थे गृहस्थाश्रमविधिः । पञ्चमे वानप्रस्थाश्रमविधिः । षष्ठे संन्यासविधिः । सप्तमे प्रायश्चित्तम् । अष्टमे दानधर्मफलम् । नवमे पापकर्मफलम् । दशमे पिण्डोत्पत्तिः । एकादशे नाडीचक्रम् । द्वादशे नाडीशुद्धिः । त्रयोदशेऽष्टाङयोगे यमविधिः । चतुर्दशे नियमविधिः । पञ्चदश आसनविधानम् । षोडशे प्राणायामविधिः । सप्तदशे प्रत्याहारविधानम् । अष्टादशे धारणाविधिः । एकोनविंशे ध्यानविधिः । विशे समाधिः ॥ ॥तृतीये मुक्तिखण्डे नवाध्यायाः॥ तत्र प्रथमे मुक्तिमुक्त्युपायमोचकमोचकपदचतुर्विधमश्नः । द्वितीये १ स्व. पूजाप्रतिपादनं । - For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२ तात्पर्यदीपिका समेता [१ शिवमाहात्म्यखण्डे मुक्तिभेदकथनम् । तृतीये मुक्त्युपायकथनम् । चतुर्थे मोचककथनम् । पञ्चमे मोचकमदकथनम् । षष्ठे ज्ञानोत्पत्तिकथनम् । सप्तमे गुरूपसदनश्शुश्रूषण महिमा । अष्टमे व्याघ्रपुरे देवानामुपदेशः । नवम ईश्वरनृत्यदर्शनम् ॥ ॥ चतुर्थखण्डे सप्तषष्टिरध्यायाः । तत्र पूर्वभागे सप्तचत्वारिंशत् । तत्र प्रथमेऽध्याये सर्ववेदार्थप्रश्नः । द्वितीये परापरवेदार्थविचारः । तृतीये कर्मयज्ञवैभवम् । चतुर्थे वाचिकयज्ञः । पञ्चमे प्रणवविचारः । षष्ठे गायत्रीप्रपञ्चः । सप्तम आत्ममनः । अष्टमे षडक्षरविचार: । नवमे ध्यानयज्ञः । दशमे ज्ञानयज्ञः । एकादशादिपञ्चस्वध्यायेषु ज्ञानयज्ञविशेषाः । षोडशे ज्ञानोत्पत्तिकारणम् । सप्तदशे वैराग्यविचारः । अष्टादशेऽनित्यवस्तुविचारः । एकोनविंशे नित्यवस्तुविचारः । विंशे विशिष्टधर्मविचारः । एकविंशे मुक्तिसाधनविचारः । द्वाविंशे मार्गप्रामाoयम् | त्रयोविंशे शंकरप्रसादः । चतुर्विंशपञ्चविंशयोः प्रसादवैभवम् । पाšशे शिवभक्तिविचारः । सप्तविंशे परपदस्वरूपविचारः । अष्टाविंशे शिवलिङ्गस्वरूपकथनम् । एकोनत्रिंशे शिवस्थानविचारः । त्रिंशे भस्मधारणवैभवम् । एकत्रिंशे शिवप्रीतिकरं जीवब्रह्मैक्यज्ञानम् । द्वात्रिंशे भक्त्यभावकारणम् | त्रयत्रिंशे परतत्वनामविचारः । चतुस्त्रिंशे महादेवप्रसादकारणम् । पञ्चत्रिंशे संपदाये परंपराविचारः । षट्त्रिंशे सद्योमुक्तिकरक्षेत्र महिमा । सप्तत्रिंशे मुक्त्युपायविचारः । अष्टात्रिंशे मुक्तिसाधनविचारः । एकोनचत्वारिंशे वेदानामविरोधः । चत्वारिंशे सर्वसिद्धिकरैधर्मविचारः । एकचत्वारिंशे पातकविचारः । द्विचत्वारिंशे प्रायश्चित्तविचारः । त्रिचत्वारिंशे पाप शुद्धयुपायाः । चतुश्चत्वारिंशे द्रव्यशुद्धिविचारः । पञ्चचत्वारिंशेऽभक्ष्यनिवृत्तिः । षट्चत्वारिंशे मृत्युसूचकम् । सप्तचत्वारिंशेऽवशिष्टपापस्वरूपकथनम् ॥ ॥ चतुर्थखण्डस्योत्तरभागे विंशतिरध्यायाः ॥ तत्र प्रथमे ब्रह्मगीतिः । द्वितीये वेदार्थविचारः । तृतीये साक्षिशिवस्वरूपकथनम् । चतुर्थे साक्ष्यस्तित्वकथनम् । पञ्चम आदेशकथनम् । षष्ठे दहरोपासनम् | सप्तमे वस्तुस्वरूपविचारः । अष्टमे तच्ववेदनविधिः । नवम आनन्दस्वरूपकथनम् । दशम आत्मनो ब्रह्मतत्त्वप्रतिपादनम् । एकादशे ब्रह्मणः सर्वशरीरस्थितिः । द्वादशे शिवस्याहंप्रत्ययाश्रयत्वम् । त्रयोदशे सूतगीतिः । चतुर्दश आत्मना सृष्टिः । पञ्चदशे सामान्यसृष्टिः । षोडशे विशेषसृष्टिः । सप्तदश आत्मस्वरूपकथनम् । अष्टादशे सर्वशास्त्रार्थसंग्रहः । एकोनविंशे रहस्यविचारः । विंशे सर्ववेदान्तसंग्रहः । इति सामान्येनाध्यायार्थाः कथिताः । Acharya Shri Kailassagarsuri Gyanmandir १ घ. “यत्रि । २ ख. ग. रकर्मवि । ३ ग. घायः । च ४ घ द्रव्यशुयुपायः । ५० ख. गीता। द्वि । । ६ क. ख. ब्रह्मत्व प्र ७ ग. ड. 'गीता । च । ८६. 'शास्त्रसँ । For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१] सूतसंहिता। सकलश्रुत्यर्थसंग्रहात्मकत्वादस्यां संहितायामवश्यमादरो विधेय इत्याह समस्तानामिति श्लोकैशेषेण ॥ ३२॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ३३ ॥ नानाविधोपाख्यानप्रतिपादनपर्यवसिते पुराणे कः प्रसङ्गो वेदार्थस्य तत्राऽऽ. ह-सर्गश्चेत्येकेन । ब्रह्मणस्तटस्थलक्षणत्वेन सृष्टिस्थितिप्रलया एव वेदे प्रधानं प्रमेयम् । “आत्मैवेदमग्र आसीत्" "स ऐक्षत" इति महासर्गः । “नेह नानाs स्ति" इति महाप्रलयः । अन्यत्सवं स्थित्यवस्थाविलासः । इत्थमेवं पुराणेऽपि वंशमन्वन्तरवंशानुचरितानि स्थित्यवस्थात एवेति ॥ ३३ ॥ यश्चतुर्वेदविविप्रः पुराणं वेत्ति नार्थतः । तं दृष्ट्वा अयमानोति वेदो मां प्रतरिष्यति ॥ ३४॥ वेदार्थ एव चेत्पुराणे स वेदेनैव सिद्धः किं पुराणेनेति तत्राऽऽह । यश्चतुर्वेदविद्विप इति । तत्र स्थितस्याप्यर्थस्य तावतैव दुरधिगमत्वात्तदुपबृंहणाय पुराणमित्यर्थः । अनुपबृंहणे बाधमाह-तं दृष्ट्वेति । विप्लवस्य दुष्परिहरत्वं दर्शयितुं वेदे भयारोपः । प्रतरिष्यति विप्लापयिष्यतीति बिभेति । अतस्तं समुपद्व्हयेदित्यन्वयः ॥ ३४॥ इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् । वेदाः प्रमाणं प्रथम स्वत एव ततः परम् ॥ ३५॥ सर्वथा पुराणादिकमपेक्षितं चेत्तेनैव पर्याप्तम् । किं वेदैः । न । वेदानां स्वतः प्रामाण्यात्तन्मूलतयैव पुराणादेः स्वरूपलाभादित्याह--वेदाः प्रमाणं प्रथममिति ॥ ३५॥ स्मृतयश्च पुराणानि भारतं मुनिपुङ्गवाः । अन्यान्यपि मुनिश्रेष्ठाः शास्त्राणि सुबहूनि च ॥३६॥ अन्यान्यपि । आर्षस्मृतिपुराणमूलानि । तदर्थं संग्रहशास्त्राणीत्यर्थः ॥ ३६ ॥ सर्व वेदाविरोधेन प्रमाणं नान्यवर्मना । एक एव दिजा वेदो वेदार्थश्चैक एव तु ॥३७॥ वेदाविरोधेन । 'विरोधे वनपेक्षं स्यादसति हनुमानम्' इति हि जैमिनीयं ड. कविशेषेण । २ ख. ग. घ. 'वस्थ एवेति । For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे सूत्रम् । मूलभूतवेदानुमानेन स्मृत्यादेः प्रामाण्यं तद्विरोधे त्वनुमानमेव नोदेतीति मूलाभावादुपेक्षणीयम् । अथवा यावन्मूलोपलम्भं प्रत्यक्षश्रुतिविरुद्धस्मृ. त्यावर्थो नानुष्ठेय इति सूत्रार्थः । वेदाविरोधेन चेत्मामाण्यं तर्हि ऋग्वेदेऽनुदितहोमं निन्दित्वोदितहोमो विधीयते "प्रातः प्रातरतं ते वदन्ति पुरोदयाज्जुह्वति पेऽग्रिहोत्रम् । दिवाकीर्त्यमदिवाकीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम्" इति ।। पजुर्वेदे सूदितहोमनिन्दयाऽनुदितहोमो विधीयते "यथाऽतिथये प्रद्रुताप शून्यायावसथायाऽऽहार्य हरन्ति ताहेक्तद्यदुदिते जुहोति" इति । अतः परस्परविरोधाद्वेदद्वयमप्रमाणं स्यादित्यत्राह । एक एव द्विजा वेद इति । सर्वोऽयमेक एव वेदस्तत्कुतः परस्परविरोधः । नचैवं स्ववचनव्याघातः । षोडशिग्रहणाग्रहणवचनवद्विकल्पाभिप्रायत्वादित्यर्थः ॥ ३७॥ तथाऽपि मुनिशार्दूलाः शाखाभेदेन भेदितः । अनन्ता वै द्विजा वेदा वेदार्थोऽपि द्विजोत्तमाः॥३८॥ कथं तर्हि भेदव्यवहारः "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः" इतिस्मृतिः । "वेदा वा एते अनन्ता वै वेदाः" इति च श्रुतिरित्यत आह । तथाऽपीति । एकस्याप्यपरिमितस्य वेदस्य केनचिदप्येकेन रूपेणाध्येतुं तदर्थस्य चानुष्ठातुमशक्यत्वादेकं वेदमृग्यजुःसामाथवभेदेन चतुर्धा विभज्य तत्रैकैकः पुनरैतरेयादिशाखाभेदेन भेदित इत्यर्थः ॥ ३८ ॥ अनन्तो वेदवेद्यस्य शंकरस्य शिवस्य तु । मायया न खरूपेण दिजा हा देववैभवम् ॥ ३९॥ ननु वेदशाखा एव वेदसङ्ख्याताः कथं तर्हि "एक एव रुद्रो न द्वितीयाप तस्थे" इति तैत्तिरीपक श्रुतिः । “अहमेकः प्रथममासं वामि च भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्तः" इत्यथर्वशिरसि वचनमित्यत आह । वेदवेद्यस्येति । मायया न स्वरूपेणेति । परमार्थतो शाद्वितीयो रुद्र इत्युक्तम् । अतस्तेनैव लीलया निर्मितस्प मायामयस्य न वास्तवेन तदद्वैतेन विरोध इत्यर्थः । नन्वेतादृशी लीला क्वचिदपि लोके न दृष्टचरीत्यत आह । द्विजा १ ख. ताडगेव तद्य। For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: १] सूतसंहिता । हा देववैभवमिति । " अह हेत्पद्धते खेदें" इत्यभिधानम् । अन्यत्रादृष्टत्वमदुतस्यालंकारो न दूषणमित्यर्थः ॥ ३९ ॥ ब्रह्माणं मुनयः पूर्व सृष्ट्वा तस्मै महेश्वरः । दत्तवानखिलान्वेदानात्मन्येव स्थितानिमान् ॥ ४० ॥ नन्वपौरुषेया वेदाः 'वाचा विरूप नित्यया' 'अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा' इति श्रुतिस्मृती इति ते कथं निर्मिताः कश्चैता एतावती ग्रहीष्यति यस्य कृते निमपेरन्नित्यत आह-- ब्रह्माणं मुनयः पूर्वमिति । स्वयमेव लीलया सकलवेदग्रहणसमर्थं ब्रह्माणं निर्माय स्वात्मनि नित्यमवस्थिता एव वेदास्तस्मै दत्ता इत्यर्थः । न च नित्यसिद्धवेदसमर्पणे शिवस्योपाध्यायतुल्यता । उपाध्यायो हि स्वयमन्यतो लब्ध्वा शिष्यानध्यापयति | शिवस्तु नैवमन्यतोऽधीते स्वात्मनि नित्यमवस्थितानामेव तेषां ब्रह्मद्वारा संप्रदायं प्रवर्तयति । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै " इति स्थितानामेव वेदानां प्रापणश्रुतेः ॥ ४० ॥ १५ ब्रह्मा सर्वजगत्कर्ता शिवस्य परमात्मनः । प्रसादादेव रूद्रस्य स्मृतीः सस्मार सुव्रताः ॥ ४१ ॥ स्मृतिपुराणादीनामपि तर्हि शिवेनैव प्रापणं चेद्वेदसाम्यं न वेदप्रामाण्यं तत्राऽऽह -- ब्रह्मा सर्वजगत्कर्तेति । वेदे हि द्वौ भागौ कर्मभागो ज्ञानभागश्चेति । आद्यस्पार्थः स्मृतिमुखेन ब्रह्मणा शिवाज्ञयैव व्याख्यातः । द्वितीयस्य तु विष्णुना व्यासरूपेणावतीर्यं पुराणमुखेनेति स्मृतिपुराणानां वेदमूलता न स्वातत्र्यमित्यर्थः । यद्यपि स्मृतिष्वपि विद्यानिरूपणमस्ति तथाऽपि तत्मासङ्गिकं द्रव्यशुद्धिप्रसङ्गेन हि कथितम् - "क्षेत्रज्ञ स्पेश्वरज्ञानाद्विशुद्धिः परमा मता" इति । For Private And Personal Use Only चतुर्थाश्रमधर्मप्रसङ्गेन चौपनिषदतत्त्वनिरूपणं कृतमिति । पुराणानां तु विद्याप्राधान्यं प्रासङ्गिकं कर्मनिरूपणम् । पुराणेषु हि जगदुत्पत्तिस्थितिलयकारणत्वं शिवस्पाभिप्रेत्योत्पत्तिकारणत्वं सर्गेणोक्तम् । लपकारणत्वं च मतिसर्गेण | स्थितिकारणत्वं च वंशमन्वन्तर वंशानुचरितनिरूपणेन । तत्प्रसङ्गादाश्रमधर्मा आगता इति । अत एव धर्मविषये स्मृतिपुराणविप्रतिपत्तौ स्मृतीनां प्राबल्यं तत्र तासां तात्पर्यत इति तत्वज्ञानविषये पुराणप्राबल्पमिति विवेकः ॥ ४१ ॥ १६. निर्मायेरन् । Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे विष्णुर्विश्वजगनाथो विश्वेशस्य शिवस्य तु । आज्ञया परया युक्तो व्यासो जज्ञे गुरुर्मम ॥४२॥ व्यासेन पुराणानां प्रणयनं प्रागुक्तं तस्य तु विष्णोरवतारत्वमिदानीमाह । विष्णुर्विश्वजगन्नाथ इति ॥ ४२ ॥ स पुनर्देवदेवस्य प्रसादादम्बिकापतेः।। संक्षिप्य सकलान्वेदांश्चतुर्धा कृतवान्दिजाः॥४३॥ न केवलं वेदोपबृंहणाय पुराणप्रणयनम् । महतो वेदस्याल्पबुद्धिभिर्दुरवगायत्वात्तत्तच्छाखाविभागं कृत्वा संप्रदायप्रवर्तनमपि तेनैव कृतमित्याह-स पुनर्देवस्येति ॥ ४३ ॥ ऋग्वेदः प्रथमः प्रोक्तो यजुर्वेदस्ततः परः । तृतीयः सामवेदाख्यश्चतुर्थोऽथर्व उच्यते ॥४४॥ एकविंशतिभेदेन ऋग्वेदो भेदितोऽमुना। यजुर्वेदो द्विजा एकशतभेदेन भेदितः ॥ ४५ ॥ अथर्वशब्दोऽकारान्तोऽप्यस्ति । 'अथर्वाय ज्येष्ठपुत्राय पाह' इति प्रयोगात्तेन लोके प्राचुर्येण प्रोक्तत्वाद्वेदोऽप्यथर्वः । प्रोक्तार्थे वाऽणि कृते 'संज्ञापूर्वको विधिरनित्यः' इति वृद्धिप्रकृतिभावयोरभावः ॥ ४४ ॥ ४५ ॥ नवधा भेदितोऽथर्ववेदः साम सहस्रधा। व्यस्तवेदतया व्यास इति लोके श्रुतो मुनिः॥४६॥ गीतिविशेषः साम । गीतिषु सामाख्येति हि जैमिनिः । तदाश्रयमन्त्रयोगाद्वेदोऽपि साम । उक्ते वेदविभागे व्यासनामनिर्वचनमेव प्रमाणमाह । व्यस्तवेदतयेति । वेदान्विभज्याऽऽसमन्ताच्छिध्येभ्यो व्यस्यतीति व्यासः । व्याङावुपसौ पचायच् । व्यस्ता वेदाः शिवेनैव कर्ता महर्षिरूपेण निजेनैवावतारान्तरेण करणेनेति करणे वा घञ् ।। ४६ ॥ ख. 'ष्णोरेवावतार। २ ङ. पुराणानां प्रण। ३ ख. थों वेदः । घ, ङ. 'तोऽथर्वा वेदः ४ क. ख. ग. 'ध्येयस्यती। For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१] सूतसंहिता। अयं साक्षान्महायोगी व्यासः सर्वज्ञ ईश्वरः। महाभारतमाश्चर्य निर्ममे भगवान्मुनिः ॥४७॥ सर्वज्ञत्वं द्रढयितुं साकल्येन चतुर्विधपुरुषार्थप्रकाशकस्य महाभारतस्य तेनैव प्रणयनमाह । अयं साक्षान्महायोगीति । उक्तं हि । "धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्त्वचित्" । इदमेव हि महाभारतमणयनं स साक्षाद्विष्णोरवतार इत्यत्र गमकम् । यदाहुः "कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्" इति ॥४७॥ तस्य शिष्या महाभागाश्चत्वारो मुनिसत्तमाः। अभवन्स मुनिस्तेभ्यः पैलादिभ्योऽददाच्छ्रतीः॥४८॥ तेभ्योऽधीता श्रुतिः सर्वैः साध्वी विप्राः सनातनी । तया वर्णाश्रमाचारः प्रत्तो वेदवित्तमाः॥४९॥ पुराणानां प्रवक्तारं स मुनिर्मी न्ययोजयत् । तस्मादेव मुनिश्रेष्ठाः पुराणं प्रवदाम्यहम् ॥५०॥ पैलादिभ्यः पैलवैशम्पायनजैमिनिमुमन्तुभ्यश्चतुरो वेदान्दत्वा ते यथा तत्मवर्तने नियुक्ताः । एवं पुराणानि मह्यं दत्वाऽहं नियुक्त इति तदाज्ञयैवेयं मया व्याक्रियत इत्यर्थः ॥ ४८ ॥ ४९ ॥ ५० ॥ श्रद्धया परया युक्ताः शृणुध्वं मुनिपुङ्गवाः । इति श्रुत्वा मुनिश्रेष्ठा नैमिषीयाः सनातनाः॥५१॥ शृणुध्वमिति व्यत्ययेनाऽऽत्मनेपदम् ॥ ५१ ॥ प्रणम्य मूतमव्यग्रं पूजयामासुरादरात् । सोऽपि सर्वजगद्धेतुं शंकरं परमेश्वरम् ॥ ५२ ॥ अम्बिकापतिमीशानमनन्तानन्दचिद्धनम् । ध्यात्वा तु सुचिरं कालं भक्त्या परवशोऽभवत् ॥५३॥ १ क. ग. घ. सार्वत्यं द्र। २ ङ. 'तस्यैतेन प्री ३ ख. कस्त्वन्यः । For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८: तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे प्रणम्येति । पूर्वं दृष्ट्वा यथार्हमिति दर्शन निबन्धना पूजा । इह तु श्रवणारम्भनिबन्धने प्रणामपूजे मुनीनाम् । इत्थमेवं पृष्टो मुनिश्रेष्ठैरित्यत्र सूतेन शिवस्य प्रणिधानं चाक्षुषदीक्षार्थम् । इह तु प्रणिधानं पुराणारम्भायेति । सर्वजगद्धेतुमिति जगतामुपादानरूपेण । शंकरं परमेश्वरमिति निमित्तरूपेण | अम्बिकापतिमिति लीलावताररूपेणानन्तानन्दचिद्वनमिति निष्कलरूपेण प्रणिधानमिति ॥ ५२ ॥ ५३ ॥ Acharya Shri Kailassagarsuri Gyanmandir नमः सोमाय रुद्राय शंकराय महात्मने । ब्रह्मविष्णुसुरेन्द्राणां ध्यानगम्याय शूलिने ॥ ५४ ॥ भक्तिपारवश्यादेव तन्मुखादमयत्नेनेयमुद्गता स्तुतिः । नमः सोमायेति । सोमश्चन्द्रः शिवस्य सप्तमी मूर्तिः । इदं च पृथिव्यादि मूर्त्यन्तरसप्तकस्याप्युपलक्षणम् । उमया वा सहितः सोमः । रुदमनिष्टं संसारं द्रावयतीति रुद्रः । उक्तं च वायवीयसंहितायाम् " रुद्दुःखं दुःखहेतुं च विद्रावयति नः प्रभुः । रुद्र इत्युच्यते तस्माच्छिवः परमकौरणम्" इति ॥ न केवलमनिष्टनिवृत्ताविष्टप्राप्तावपि स एव कारणमित्याह – शंकरायेति । भक्तिव्यतिरिक्तैरुपायसह त्रैरप्यगम्यत्वकथनाय तस्य निरतिशयं प्रभावमाह - महात्मन इति । तदुपपादनाय भक्तिविरहे प्रबलानामपि प्रयत्नास्तत्र कुण्ठिता इत्याह- ब्रह्मविष्णु सुरेन्द्राणामिति । उक्तं हि तलवकारोपनिषदि "ब्रह्म ह देवेभ्यो विजिग्ये " इत्यारभ्य पर शिवानुग्रहेणैव प्राप्तविजया इन्द्रादयः स्वमाहात्म्यनिबन्धनमेव तं विजयं मेनिरे । शिवश्च तेषां विनाशहेतुं मदमपनेतुं दूरे दिव्येन ज्योतिर्मयेन रूपेणाऽऽविरासीत्किमिदं लोकोत्तरं रूपमिति विमृशन्तोऽपि ते तं नाज्ञासिषुः । तदाह तन्न व्यजानत किमेतद्यक्षमिति यक्षं यजनीयं पूजार्हमिति ततस्तज्जिज्ञासया गतयोरमिवाय्वोः प्रतिहतयोः स्वयं गतायेन्द्राय देवो दर्शनमपि न प्रादात् । ततो व्यपगतमदाय निरतिशयभक्तियुक्ताय तत्रैव हैमवतीरूपेणावतीर्य व्याहार्षीत्पर शिवोऽयं भवतां विनाशहेतुं मदमपनेतुमनुग्रहेणाऽऽविरासीदिति । तदिदमुक्तं ध्यानगम्यायेति ॥ ५४ ॥ भक्तिगम्याय भक्तानां विदुषामात्मरूपिणे । स्वानुभूतिप्रसिद्धाय नमस्ते सर्वसाक्षिणे ॥ ५५ ॥ १ क. ख. ग. 'हेतुर्वा वि। २ ख. कारण इति । ३ ङ. यष्टव्यं । For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। इति श्रीस्कन्दपुराणे श्रीमूतसंहितायां शिवमाहात्म्यखण्डे ग्रन्थावतारकथनं नाम प्रथमोऽध्यायः॥१॥ भक्तिगम्यायेति भक्तेः फलभूतं ज्ञानयोगमाह-विदुषामात्मरूपिण इति विदुषो निजस्वरूपज्ञानिनः स्वात्मानमेव प्रापयतीत्यर्थः । इत्थंभूतस्य शिवस्य स्वरूपमाह-स्वानुभूतिप्रसिद्धायेति । स्वयं स्वतन्त्र एव भासते न प्रकाशान्तरेण । स्वातिरिक्तस्य च सर्वस्य भाने स्वयमेव हेतुर्भवति । “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वम्"इति च श्रुतेरित्यर्थः ॥ ५५ ॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे ग्रन्थावतारकथनं नाम प्रथमोऽध्यायः ॥१॥ द्वितीयोऽध्यायः। नैमिषीया ऊचुः-- सर्वं जगदिदं विदन्विभक्तं केन हेतुना । उत्पनं केनचित्तस्मादनित्यं च ततः पशुः ॥१॥ अथ पाशुपतव्रतपूर्वकं देवोपदेशादनुभवपर्यन्तं बोधो भवतीति वक्तुं द्वितीयोऽध्याय आरभ्यते । तत्रास्ति किंचिजगतः कारणमिति सामान्यतो जानन्त इदं तदिति विशेषेणाजानन्तो मुनयस्तजिज्ञासया सूतं पप्रच्छु:-सर्वं जगदिदं विद्वनिति । प्रश्रोपपत्तये सामान्यतो ज्ञानहेतुमाह-उत्पन्न केनचिदिति । अनित्यत्वादेव जगदुत्पत्तिमदुत्पत्तिश्च न विना कारणेन । अतोऽस्ति किंचित्कारणमिति सामान्यतो ज्ञातमित्यर्थः । अधुना विशेषेण ज्ञाने कारणमाह । ततः पशुरिति ॥१॥ १ क. ख. 'दं ब्रह्मन्वि। २ ङ. जगदुत्पत्तिश्च ।३ घ. कारणत्वेन । For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्षदीपिकासमेता [१शिवमाहात्म्यखण्डे अज्ञत्वान्नैव हेतुः स्यान च प्रकृतिरेव च । अतः सर्वजगहेतुरन्य एव तपोधन ॥२॥ तमस्माकं महाभाग ब्रूहि पुण्यवतां वर । अज्ञत्वादिति । जगत उपादानादिज्ञानमन्तरेण तत्कर्तृत्वासिद्धेर्जीवस्य परिच्छिन्नज्ञानत्वात्मकृतेश्च जडत्वेन तदभावान्न तत्कारणतोपपत्तिरित्यर्थः । मलमायाकर्मलक्षणपाशत्रयबद्धा जीवाः पशवः । तत्र मलपाशमात्रबद्धा विज्ञानकलाः । ते द्विविधाः । समाप्तकलुषा असमाप्तकलुषाश्च | आद्या विद्येशाः । द्वितीयाः सप्तकोटिमहामन्त्रात्मकाः । मलकर्मलक्षणपाशद्वयबद्धाः प्रलयकलाः। तेऽपि मलकर्मणोः परिपाकभावाभावाभ्यां द्विविधाः। येषां तत्परिपाको नास्ति ते कर्मवशानानायोनिषु जायन्ते । येषां तु मलकमपरिपाकोऽस्ति तेषु केषुचिदीश्वरानुग्रहाद्रुवनपतयो भवन्ति । पाशत्रयबद्धास्तु कलादियोगात्सकलाः। तत्राष्टादशाधिकशतसंख्याकाः शिवानुग्रहान्मन्त्रेश्वरा भवन्ति । तत्र शतरुद्राः शतमण्डलिनोऽष्टौ क्रोधादयोऽष्टौ श्रीकण्ठवीरेश्वरौ चेति । तद्यतिरिक्तानां मध्ये येषां मलत्रयपरिपाकस्तानाचार्यरूपेण शिव एव दीक्षयाऽनुगृह्णाति । अपरिपकमलांस्तु मलपरिपाकार्थं भोगाय नानायोनिषु विनियुते । एते सर्वेऽपि पशवः सत्यपि ज्ञानोत्कर्षतरतमभावे सार्वयाभावान जगतः कर्तारः । प्रकृतेस्तु जडत्वात्तदूरत एव कर्तृत्वम् । अतोऽन्येनैव केनचित्सर्वज्ञेन जगतः का भवितव्यम् ॥ २॥ सूत उवाच पुरा विष्ण्वादयो देवाः सर्वे संभूय कारणम् ॥३॥ विचार्य जगतो विप्राः संशयाविष्टचेतसः । अतीव सुखदं शुद्धं रौद्रं लोकं समागमन् ॥४॥ कोऽसाविति मुनीनां जिज्ञासा । अत्रोत्तरमथर्वशिरसि स्थितयाऽऽख्यायिकयैव सूत आह-पुरा विष्ण्वादयो देवा इति । अतीव मुखदं शुद्धमिति । तथा च श्रुतिः "देवा ह वै स्वर्ग लोकमगमन्" इति । तदाहुः-- "यन दुःखेन संभिन्नं न च अस्तमनन्तरम् । अभिलाषोपनीतं च मुखं स्वर्गपदास्पदम्" इति ॥ ३ ॥४॥ १. ज्ञानवत्त्वात् । २ ख. 'मविपा । ३ ख. 'न्मन्त्रेशा भ'। ४ क. ख. ग. क्रोधाद्यादयो । For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। तेषां मध्ये महादेवः संसारद्रावको हरः। रुद्रः परमकारुण्यः स्वयमाविरभूविजाः॥५॥ अदृष्टपूर्व तं दृष्ट्वा देवा विष्णुपुरोगमाः। प्रणिपत्य महादेवमपृच्छन्को भवानिति ॥६॥ परमकारुण्यः करुणैव कारुण्यम् । चतुर्वर्णादिभ्यः स्वार्थे इति व्यञ् । तमाविर्भूतं रुद्रं देवाः को भवानित्यपृच्छन् । तदाह श्रुतिः "ते' देवा रुद्रमटच्छन्को भवानिति" इति ॥ ५॥६॥ सोऽब्रवीद्भगवाजुद्रः पशूनां पतिरीश्वरः । सर्वज्ञः सर्वतत्त्वानां तत्त्वभूतः सनातनः ॥७॥ पशूनां पतिः । उक्तलक्षणानां त्रिविधानां पशूनामनुग्रहेण पालनात्पतिः । उक्तं हि मृगेन्द्रसंहितायाम् "अथानादिमलापेतः सर्वकृत्सर्वक शिवः। पूर्वं व्यत्यासितस्याणोः पाशजालमपोहति" इति । पाशानां स्वव्यापारे सामर्थ्याधानात्पशूनां भोगापवर्गप्रदानाच्च तेषामीष्ट इतीश्वरः । यथाऽऽहुरागमिकाः "भुक्तिं मुक्तिमणूनां स्वव्यापार समर्थनाधानम् । जडवर्गस्य विधत्ते सर्वानुग्राहकः शंभुः" इति । सर्वतत्त्वानां तत्त्वभूत इति । आपलयमवस्थितानि तत्त्वानि प्रलयेऽप्यवस्थानात्तु सनातनः शिवः सर्वतत्त्वानां तत्त्वभूतः । तदुक्तम् "आपलयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम् । तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः" इति ॥ ७॥ अहमेको जगद्धातुरासं प्रथममीश्वरः। वामि च भविष्यामि न मत्तोऽन्योऽस्ति कश्चन॥८॥ रुद्रस्योत्तरम् । अहमेक इति । जगद्धातुर्बम॑णः सकाशादपि प्रथममहमासं वर्तामि भविष्यामि च । एकैककालकृतपरिच्छेदविरहाभिप्रायं नतु कालत्रयसंव न्धाभिप्रायमहमेक इति न मत्सोऽन्य इति च । स्वातिरिक्तस्य कालस्यापि निरासात् । अत एव चैक इत्यपि द्विव्यादिसंख्यासंबन्धनिरासो विवक्षितो १. तं । २ घ. 'द्रमापृ ३ ग. घ. गद्धेतु। ४ ख. ‘ह्मणोऽपि। ५ ख. मि च भी। For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे नैकत्वसंबन्धः । यदाह श्रुति:- " अहमेकः प्रथममासं वर्तामि व भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः" इति ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir मन्मायाशक्तिसंकृतं जगत्सर्व चराचरम् । साऽपि मत्तः पृथग्विप्रा नास्येव परमार्थतः ॥ ९ ॥ कथं तर्हि लोकस्य चराचरजगद्गोचरोऽनुभव इत्यत आह- मन्मापाशक्तिसंकृप्तमिति । तर्हि तयैव मायया सद्वितीयत्वं चेन्न । तस्या अपि परमार्थतः सत्त्वाभावादित्याह — साऽपीति । अयमभिसंधिः । यदनुविद्धानि हि यान्यवभासन्ते तत्र तानि परिकल्पितानि यथाऽयं सर्पोऽयं दण्ड इयं धारेति रज्ज्वा इदमंशेनानुविद्धतया भासमानाः सर्पदण्डधारादयस्तत्र परिकल्पिताः । सदनुविद्धं चेदं सकलं जगदवभासते सन्घटः सन्पट इति । अतः सन्मात्ररूपे परशिवे विश्वं परिकल्पितम् । नच तस्य सन्मात्रस्यानवभासने तदनुवेधेन कल्पितावभासंभव इति सदैव तस्य प्रकाशोऽभ्युपगन्तव्यः । नच तस्य प्रकाशकान्तरं किंचिदस्ति । स्वव्यतिरिक्तस्य सर्वस्य कल्पिततया जडत्वात् । अतः स्वप्रकाशतया तदेव चिद्रूपम् । तथाच श्रूयते "सद्धीदं सर्वं सत्सदिति । चिद्धीदं सर्वं काशते काशते च" इति । तस्य च स्वात्मनोऽनतिरेकादात्मनः परमप्रेमास्पदत्वेन परमानन्दरूपत्वात् । श्रुतिभिश्च परानन्दैकरसत्वं प्रतिपादितम् । इत्थं सच्चिदानन्दैकरसः परमात्मा मन्मायेत्पत्र मच्छब्देनोच्यते । कल्पितस्य जगतोऽनाद्यनन्तत्वे सर्वदोपलम्भप्रसङ्गाच कादाचित्कत्वम् । कादाचित्कस्य च कारणापेक्षत्वात्तदनुरूपं किंचित्कल्पितमुपादानमङ्गीकर्तव्यम् । सत्योपादानत्वे कार्यस्यापि कल्पितत्वव्याघातात्तस्य च कारणस्याऽऽदिमत्त्वे तादृक्कारणान्तरकल्पनानव स्थापातादनाद्येव तरस्वीकर्तव्यं सेयमुच्यते मायेति । सा च सत्त्वरजस्तमोगुणात्मिकाऽपि न सांख्याभिमतप्रधानवत्स्वतन्त्रा किंत्वीश्वरस्य परतन्त्रेत्याशयेन शक्तिरित्युक्तम् । शक्तिरिति परतन्त्रतामाहेति विवरणाचार्याः । ते च गुणाः परस्पराभिभवात्मकाः । उक्तं हि गीतासु - " रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा" इति ॥ तेन सा माया त्रेधा भवति । रजस्तमसोरत्यन्ताभिभवेन विशुद्धसत्त्वात्मिका तावदेका । ईषदुद्धताभ्यां रजस्तमोभ्यां मलिनसत्त्वात्मिका द्वितीया । १ क. ख. ग. भासे त। २ ख. नोऽव्यति। ३ क. ख. ग. 'त्मनश्च प ४ ङ. सङ्गात्कादा ५. स्थाव्याघाता । ६ङ० तेन च । For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२) सूतसंहिता। तमसोऽत्यन्तमुद्भवेनात्यन्ताभिभूतयोः सत्त्वरजसोरसत्मायत्वात्केवलतमोमपी तृतीयेति । तत्र मन्मायेत्यत्र मच्छब्दोपलक्षितं मायातीतं सचिदानन्दैकरसं परशिवस्वरूपम् । विशुद्धसत्त्वप्रधाना तु माया मायिनं न वशीकरोति । किंतु तस्य वशे वर्तते । तथाच स्वाधीनमायोपाधिविशिष्टं तदेव परशिवस्वरूपमिह मच्छब्देनाभिधीयमानमीश्चरो जगत्कर्ता सर्वज्ञो भोगमद इत्यादिशब्दैरुच्यते । उक्तं हि व्यासेन "फलमत उपपत्तेः" इति । मलिनसत्त्वप्रधाना तु मायिनं वशीकरोति । तद्वशीकृतं च चैतन्यं जीवः संसारी कर्ता भोक्तेत्यादिभिरुच्यते । केवलतमोमयी तु स्वाश्रयमसत्मायं कृत्वा भूतभौतिकजगदात्मकभोग्यरूपेण च विवर्तते । तत्र मच्छब्देनाभिहितो य ईश्वरो भोगप्रदस्तत्परतत्रा माया मन्मायाशक्तिरित्युक्ता । तयैव द्वितीयां दशां प्राप्तयोपाधिभूतया विशिष्टा भोतारो जीवशब्देनोक्ताः । तथैव तृतीयां दशां प्राप्तयोपाधिभूतया विशिष्टं भोग्यं जडं जगदचरमित्युच्यते । इत्थं भोगपदभोतृभोग्यविभागकल्पिकाया मायायाः कल्पितत्वान्मायातीतपरशिवव्यतिरेकेण परमार्थतो न भोव इति । तदुक्तं श्वेताश्वतरोपनिषदि__ "भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्" इति । यावद्ब्रह्म न जानाति तावत्पेरयिता भोगपद ईश्वरः । भोक्ता जीवः । भोग्यं जगदिति विभागः । ब्रह्म मत्वा तु स्थितस्यैतत्रिविधं ब्रह्मैव भवति । अतो मायाशक्तिसंस्कृप्तमित्यर्थः । आगमिका अप्याहुः "शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् । शिवो यजति यज्ञैश्च यः शिवः सोऽहमेव हि" इति । मायातीतः शिव एव स्वमायया भोगदाता भोक्ता भोग्यं च भवति । यदा तु भोक्ता शिवं साक्षात्कुरुते तदा विभागहेतुभूताया मायाया नाशात्स्वयं शिवरूपतामेव प्रतिपद्यत इत्यर्थः । अयमर्थः सर्वोऽग्रे प्रपञ्चेन भविष्यति ॥९॥ मामेवं वेदवाक्येभ्यो जानात्याचार्यपूर्वकम् । यः पशुः स विमुच्येत ज्ञानावेदान्तवाक्यजात् ॥१०॥ उक्तमायापरिहारेण शिवस्वरूपप्राप्तावुपायमाह-मामेवमिति । वेदवाक्येभ्य इति । तत्त्वमसीत्यादिभ्यः । स एंव मुख्य उपायः । "तं त्वौपनिषदम्" इति श्रुतेः । आचार्यपूर्वमिति । "आचार्यवान्पुरुषो वेद" इति श्रुतेः । 'यो जाना__१ स्व. 'दिशब्दैरु। २ क. स्त्र. 'त्मभोग्य'। ३ क. ख. जीवाश्वरशन्दे । ४ ङ. जगश्चराचर। ५ ग. भवति । ६ ङ. 'झ चैतत् । ७ . मत्वोपस्थि। ८ ख. मामेव वेद। ९ घ. तशास्त्रजा। १० क. ख घ एव हि मु। For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे ति सोऽज्ञानान्मुच्यते' इति । 'ब्रह्म वेद ब्रह्मैव भवति' इति । 'तमेव विदित्वाऽति मृत्युमेति' । 'तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय' इति च श्रुतेः ॥१०॥ इत्युक्त्वा भगवाजुद्रः स्वं पूर्ण रूपमाविशत् । नापश्यन्त ततो रुद्रं देवा विष्णुपुरोगमाः ॥११॥ इत्थं गुरूपदेशादेव ज्ञातव्यं स्वरूपमुपदिश्य तत्साक्षात्कारसाधनानां पाशुपतव्रतपणवपञ्चाक्षरजपादीनां शास्त्रत एव देवैज्ञातुं शक्यत्वेन कर्तव्याभावाच्छिवः स्वप्रतिष्ठोऽभवदित्याह-इत्युक्त्वा भगवाजुद्र इति ॥ ११ ॥ अथर्वशिरसा देवमस्तुवंश्चोर्ध्वबाहवः। अन्यैर्नानाविधैः सूक्तैः श्रीमत्पञ्चाक्षरेण च ॥ १२॥ पुनः साक्षाच्छिवज्ञानसिद्धयर्थ मुनिपुङ्गवाः। अग्निहोत्रसमुत्पन्नं भस्माऽऽदायाऽऽदरेण तु ॥ १३ ॥ निधाय पात्रे शुद्ध तत्पादौ प्रक्षाल्य वारिणा । दिराचम्य मुनिश्रेष्ठाः सपवित्राः समाहिताः ॥ १४॥ उपदेशपरितुष्टास्तुष्टुवुरित्याह-अथर्वशिरसा देवांमति । यो वै रुद्र इत्यादिनेत्यर्थः । तदाह श्रुतिः-ततो देवा रुद्रं नापश्यंस्ते देवा रुद्रं ध्यायन्ति । ततो देवा ऊर्ध्वबाहवः स्तुवन्ति यो वै रुद्रः स भगवानित्यादि । अलभ्यलाभनिबन्धनस्य हर्षोत्कर्षस्य लिङमूर्ध्वबाहुत्वम् । अन्यैर्नानाविधैः सूक्तैरिति । शतरुद्रियादिभिः ॥ १२ ॥ १३ ॥ १४ ॥ ओमापः सर्वमित्येतन्मन्त्रमुच्चार्य भक्तितः। ध्यात्वा विष्णुं जलाध्यक्षं गृहीत्वा भस्म वारिणा ॥१५॥ ॐमापः सर्वमिति । 'ॐमापो ज्योती रसोऽ मृतं ब्रह्म भूर्भुवः स्वरोम्' इत्येतन्मत्रमित्यर्थः । सर्वशब्देनार्थद्वारा ज्योतिरादयः शब्दा गृह्यन्ते ॥ १५ ॥ विमृज्य मन्त्रैर्जाबालैरग्निरियादिसप्तभिः । समाहितधियः शुद्धाः शिवं ध्यात्वा शिवामापि॥१६॥ अमिरित्यादीति । सप्तभिरिति शब्दपरो निर्देशः । आदिशब्देन जलमिति स्थलमित्यादयो गृह्यन्ते ॥ १६ ॥ १ ख. सुवरोम् । २ क. ख. 'ति भस्म स्थ। For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। संमुद्भूल्य मुनिश्रेष्ठा आपादतलमस्तकम् । सितेन भस्मना तेन ब्रह्मभूतेन भावनात् ॥ १७ ॥ ललाटे हृदये कुक्षौ दोद्देदे च सुरोत्तमाः। त्रिपुण्ड्धारणं कृत्वा ब्रह्मविष्णुशिवात्मकम् ॥ १८॥ एवं कृत्वा व्रतं देवा अथर्वशिरसि स्थितम् । शान्ता दान्ता विरक्ताश्च त्यक्त्वा कर्माणिसुव्रताः॥१९॥ ब्रह्मभूतेनेति । ब्रह्मत्वेन भाव्यमानतया ब्रह्मीभूतेनेत्यर्थः ॥१७॥१८॥१९॥ वालाग्रमात्रं विश्वेशं जातवेदस्वरूपिणम् । हृत्पद्मकर्णिकामध्ये ध्यात्वा वेदविदां वराः ॥२०॥ सर्वज्ञं सर्वकर्तारं समस्ताधारमद्रुतम् ।। प्रणवेनैव मन्त्रेण पूजयामासुरीश्वरम् ॥२१॥ वालाग्रमात्रमिति । अतिसूक्ष्मे दहराकाश उपलभ्यमानत्वादीशस्य वालाग्रमात्रत्वम् । जातमाविर्भूतं वेदो ज्ञानं तदेव स्वरूपं तद्वन्तम् । यद्वा चरमसाक्षा. कारवृत्त्यभिव्यक्तेः सकारणं संसारं दहतीति जातवेदा इत्यग्नित्वारोपः । श्रूयते हि-'वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातवेदं वरेण्यम्' इति ॥२०॥२१॥ अथ तेषां प्रसादार्थ पशूनां पतिरीश्वरः।। उमार्धविग्रहः श्रीमान्सोमार्धकृतशेखरः ॥ २२ ॥ नीलकण्ठो निराधारो निर्मलो निरुपप्लवः । ब्रह्मविष्णुमहेशानरुपास्यः परमेश्वरः ॥२३॥ अथ तेषामिति । प्रसादो नैर्मल्यं संस्काराविद्यानिवृत्तिस्तदर्थमित्यर्थः । ननु व्रतादिभ्यः पूर्वमपि देवैः शिवः साक्षात्कृतः सन्नुपदिदेशेत्युक्तम् । व्रतादिभिः को विशेषो जात इति । न । सकलं रूपं तत्र साक्षात्कृतम् । निष्कलं तु शिवेनोपदिष्टं सच्छब्दतः परोक्षतयैव ज्ञातम् । अधुना तु व्रतादिभिः प्रतिबन्धकदुरितप्रक्षयाद्यत्माक्परोक्षतया ज्ञातं तदेव निष्कलं तत्त्वं प्रत्यक्षतोऽपश्यनिति विशेषः । नन्वत्राप्युमार्धविग्रहः सोमार्धकृतशेखर इति सकलमेव रूपमुच्यते । न । यः पाग्दृष्टः सकल उमार्धविग्रहादिरूप इत्यनूद्य स एव निराधारत्वनिर्मलत्वादिना १ घ. समुद्धृत्य For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड निष्कलरूपेण साक्षात्सांनिध्यमपरोक्षज्ञानविषयभावमकरोदिति विधानात् । निराधारः । स्वमहिमपतिष्ठत्वात् । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति श्रुतेः । मायापारतन्यलक्षणकालुण्यविरहानैर्मल्पम् । अत एव मायाकार्यसंसारोपप्लवविरहानिरुपप्लवः ॥ २२ ॥ २३ ॥ सांनिध्यमकरोद्रुद्रः साक्षात्संसारनाशकः। यं प्रपश्यन्ति वेदान्तैः स्वरूपं सर्वसाक्षिणम् ॥२४॥ तमेव शंकरं साक्षाददृशुः सुरसत्तमाः।। यं न पश्यन्ति दुर्वृत्ताः श्रौतस्मातविवर्जिताः ॥२५॥ तमेव शंकरं साक्षाद्ददृशुर्देवपुङ्गवाः। यत्प्राप्त्यर्थ हिजैर्वेदा अधीयन्ते समाहितैः ॥ २६ ॥ तमेव रुद्रमीशानं ददृशुस्त्रिदशा भृशम् । यं यजन्ते मुनिश्रेष्ठाः श्रद्धया ब्राह्मणोत्तमाः॥२७॥ तमेव परमं देवं ददृशुः स्वर्गवासिनः । यं प्रपश्यन्ति देवेशं योगिनो दग्धकिल्बिषाः ॥२८॥ तमेव सर्वमानन्दं ददृशुर्लोकनायकाः। यस्य प्रसादाद्भगवान्विष्णुर्विश्वजगत्पतिः ॥२९॥ तमेव सर्वलोकेशं ददृशुः पुरुषाधिकाः । यत्प्रसादाहिजा ब्रह्मा स्रष्टा सर्वस्य सुव्रताः ॥३०॥ तदेव साक्षात्क्रियमाणं निष्कलं रूपं सकलाद्विविच्य विशदीकर्तुमाह-पं प्रपश्यन्तीत्यादिभिः । वेदान्तः 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिभिः पदार्थपदैरवान्तरवाक्यगतैस्तत्त्वमस्यहं ब्रह्मास्मीत्यादिभिर्महावाक्यगतैश्च पदैरभिधावृत्त्या सगुणं रूपं ज्ञात्वा लक्षणया निष्कलं रूपं पश्यन्तीत्यर्थः । तथाहि सत्यज्ञानानन्तानन्दशब्दाः परापरजातिवाचिनस्तदाधारभूतामेकामानन्दव्यक्ति ब्रह्मत्वेन लक्षयन्ति । तत्त्वमस्यहं ब्रह्मास्मीत्यादौ च तदादीनि पदानि सर्वज्ञस्वजगत्कारणत्वादिविशिष्टं त्वमादीनि च संसारादिविशिष्टमभिधाय विरुद्धं विशेषणांशद्वयं परित्यज्याखण्डैकरसं लक्षयन्ति । स्वरूपमिति । स्वं निरस्तसमस्तोपाधिकं रूपमित्यर्थः । सर्वसाक्षिणमिति । यथा साक्षी व्यवहारान For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। २७ नुपविष्ट उदासीन एवं संसाराननुपविष्टमुदासीनमित्यर्थः । अत्रापि शंकरमिति सकलं रूपमनूच तस्य तमेव साक्षाद्ददृशुरिति निष्कलरूपतया साक्षादर्शनमुच्यते । यद्वा शं मुखं संसारिणां मुक्तानां च करोतीति शंकरः । तथाहि शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितान्तःकरणवृत्ती पर एवाऽऽनन्दः संसारिणां मात्रया व्यज्यते । श्रूयते हि 'एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति । सकलसंसारनिवृत्तौ च साकल्येन व्यज्यते । 'एषोऽस्य परमानन्दः' इति श्रुतेः । तदुक्तं तत्त्वविद्भिः "स्वमात्रयाऽऽनन्दयदत्र जन्तून्सवात्मभावेन तथा परत्र । यच्छंकरानन्दपरं हृदब्जे विश्वाजते तद्यतयो विशन्ति" इति ॥ यत्प्राप्तयर्थ द्विजैर्वेदा अधीयन्ते । यं यजन्त इति । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इति श्रुतेः । रुद्रमीशानमिति शंकरपदवदनुवादत्वमेव । यद्वा रुदं दुःखं द्रावयतीति रुद्रः। अपरतत्रत्वादीशानश्चेति निएकलपरतया व्याख्येयम् । न केवलं विविदिषन्ति विदन्ति चेत्याह-पं प्रपश्यन्ति देवेशं योगिन इति । यस्य प्रसादादिति । पद्विष्णोर्जगतः परिपालने सामर्थ्य यब्रह्मणस्तत्सृष्टौ सामर्थ्य तदुभयं शिवप्रसादादेवेत्यर्थः ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ तमेव संयमीशानं ददृशुः सत्त्वसंयुताः । अथ तं तुष्टुवुर्दैवाः साम्बं सर्वफलप्रदम् ॥ ३१ ॥ संसाररोगदुःखस्य भेषजं गद्गदस्वराः। अथ देवो महादेवः साम्बो देवैरभिष्टुतः ॥३२॥ विलोक्य देवानखिलान्प्रीतोऽस्मीत्यब्रवीद्धरः। पुनर्देवान्समालोक्य रुद्रो विष्णुपुरोगमान् ॥ ३३ ॥ सत्त्वसंयुता विशुद्धसत्त्वाः । श्रूयते हि-'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु, तं पश्यते निष्कलं ध्यायमानः' इति । अथ तं तुष्टुवुरिति । इयमपरोक्षज्ञानलाभनिबन्धना स्तुतिः । अथर्वशिरसा देवमस्तुवनिति तूपदेशतः परोक्षज्ञानलाभनिबन्धना स्तुतिरिति । सर्वफलपदमिति । निरतिशयानन्दत्वेन सुखजातस्य समस्तस्यात्रैवान्तर्भावात् । श्रूयते हि-'यो वेद सोऽश्नुते सर्वान्कामान्सह' इति ॥ ३१ ॥ ३२ ॥ ३३ ॥ १ ङ. तदेव । २ ङ. योगाजनि। ३ ङ. विराजते । ४ ख. यज्ञेन दानेन ।५ ख. सर्वभी। ६ ग. पश्यति। For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे प्राह गम्भीरया वाचा भगवान्करुणानिधिः। अहमेव परं तत्त्वं मत्तो जातं जगत्सुराः ॥३४॥ मय्येव संस्थितं नष्टं मत्समो नाधिकः सदा। मत्स्वरूपपरिज्ञानादेव संसारनिर्हतिः॥३५॥ ननूपदेशेन परोक्षज्ञानं देवानां शिवेन प्रागेव जनितम् । प्रागुक्तपाशुपतवतादिसाधनैश्च तैस्तनिष्कलं रूपमपरोक्षतया ज्ञातम् । किमतः परमहमेव परं तत्त्वमित्यादिना तेभ्यः शिवेनोपदेष्टव्यम् । अथ तस्य तनिष्कलरूपस्य साक्षास्कृतस्यापि वा स्वस्मादभेद उपदिश्यत इति । न । तस्याप्यहमेको जगैद्धातुरित्यादिना प्रथमत एवोपदिष्टत्वात् । सत्यम् । येयं मम निष्कलरूपता भवदिः प्रागुपदेशतो ज्ञाता सैवेयमिदानी भवद्भिः साक्षात्कृतेति देवैख़ताया अपि शिवेन प्रत्यभिज्ञाप्यमानत्वात् । मत्तो जातमिति । 'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति' इति श्रुतेः। मत्समो नाधिकः सदेति । मुक्तौ द्वितीयस्यैवाभावात्संसारे सतोऽपि द्वितीयस्य शिवादपकृष्टत्वान्न कदाचिदपि परः शिवेन समोऽस्ति कुतोऽभ्यधिकस्य कथा । श्रूयते हि-'न तत्समश्चाभ्यधिकश्च दृश्यते' इति । ज्ञानस्य मोक्षहेतुत्वं यत्मागुपदिष्टम् 'यो जानाति स मुच्यते' इति तत्मत्यभिज्ञापयति-मत्स्वरूपपरिज्ञानादिति ॥ ३४ ॥ ३५॥ मम ज्ञानं च वेदान्तश्रवणादेव जायते।। मुमुक्षोव्रतनिष्ठस्य प्रशान्तस्य महात्मनः ॥३६॥ ज्ञानस्य वेदान्तहेतुकत्वमुपदिष्टम् 'ज्ञानं वेदान्तवाक्यजम्' इति तत्मत्यभिज्ञापयति--मम ज्ञानं चेति । तदपि श्रवणमभिहितव्रतादिक्षपितकल्मषस्यैव फलपर्यन्तं भवति नान्यस्येत्याह-मुमुक्षात्रतेति । विविदिषापरिपन्थिपापापनयनं यज्ञादिना । उत्पन्नविविदिषस्य मुमुक्षौर्वेदनपरिपन्थिपापापनयो व्रतादिनेति ॥ ३६॥ यतकर्मकलापस्य ध्याननिष्ठस्य शूलिनः। यज्ञदानादिभिः क्षीणमहापापार्णवस्य च ॥३७॥ त्यक्तकर्मेति । विक्षेपकत्वेन कर्मकलापस्य ध्यानविरोधित्वात् । शूलिन इति कर्मणि षष्टी । शिवगोचरं यद्धयानं तनिष्ठस्येत्यर्थः ॥ ३७॥ १ घ. नितिः । २ क. गद्धेतु।। ३ ख. दिना क्ष। ४ क. ख. ग. घ. यज्ज्ञानं । For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Acharya Shri Kailassagarsuri Gyanmandir मात । अध्यायः२] सूतसंहिता। एवं मां यो विजानाति स सर्व वेद नेतरः। उक्तं वेदान्तविज्ञानं युष्माकं सुरपुङ्गवाः॥३८॥ स सर्व वेदेति । एकविज्ञानेन सर्वविज्ञानश्रुतेः । उक्ताधिकारकारणाभावे जातमपि ज्ञान मेषरनिक्षिप्तं बीजमिव निष्फलं भवेदित्याह-नेतर इति । 'येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम् । तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममतं न माया च' इति श्रुतेः । ब्रह्मैव लोको निष्कलः शिव इत्यर्थः ॥ ३८॥ व्रतं पाशुपतं चीर्ण यैदिजैरादरेण च । तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ ३९ ॥ ___ अत एव व्रतादिभिर्जनिताधिकाराणामेवोपदेष्टव्यमित्याह-व्रतं पाशुपतं चीर्ण. मिति । लोकरञ्जनमात्रप्रयोजनतया दाम्भिकैः कृतमपि व्रतादिकं निष्फलमेवेत्याह-आदरेणेति । इति वेदानुशासनमिति । "क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकाएं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्' इत्यादिश्रुतेः । अत्रकर्षिहोमशिरोव्रतादिकमध्ययनधर्मत्वादाथर्वणिकानामेव । अन्येषां तु क्रियावत्त्वादिकमेव विद्याधिकारकारणम् । तदुक्तं व्यासेन 'स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तनियमः' इति ॥ ३९ ॥ सूत उवाचइत्युक्त्वा भगवाबुद्रस्तत्रैवान्तरधीयत । ततो देवा मुनिश्रेष्ठा देवदेवस्य वैभवम् ॥ ४०॥ विदित्वा तं जगहेतुममन्यन्तानसूयवः । तस्माद्यूयमपि श्रेष्ठाः सर्वज्ञं परमेश्वरम् ॥४१॥ जगतः कारणं बुध्दा भजध्वं सर्वकारणम् । सोऽपि सर्वजगद्वेतुः सोमः सोमार्धशेखरः ॥४२॥ प्रसादाभिमुखो भूत्वा ब्रह्मविष्ण्वादिभिः सह । सांनिध्यं वेदविच्छेष्ठाः करिष्यत्यखिलेश्वरः ॥४३॥ अतः सर्वजगद्धेतुरन्य एवेति मुनिभिः प्रश्ने यनिर्दिष्टं तदेतद्देवेभ्यः शिवे १ ख. ग. योऽभिजा । २ क. ख. ङ. मूबर। ३ क. स. ङ. श्रुतिः । For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे नोपदिष्टमिति सूतः प्रत्यभिज्ञापयन्नुपसंहरति-इतीति । तं जगद्धेतुममन्यन्त इति । मुनिश्रेष्ठा इति संबोधनम् । हे मुनिश्रेष्ठा देवा अमन्यन्तेत्यन्वयः । अनसूयव इति । असूया हि चित्तस्य मलम् । मलिनचित्तास्तु न बुध्यन्ते । अत एव चित्तस्य मलनिरासकारिकर्माण्युक्तानि पतञ्जलिना । मैत्रीकरुणामुदितोपेक्षाणां मुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमित्यादीनि । मुखितेषु मैत्री भावयतः परकीयमपि मुखं स्वकीय मेवेत्यभिमानाचित्तगतमीयामलं निवर्तते । दुःखितेषु करुणां भावयतः स्वयं दुःखोत्पादनहेतुद्वेषमलं निवर्तते । पुण्यकृत्सु मुदितां भावयतो गुणेषु दोषारोपणरूपमसूयामलं निवर्तते । पापिष्ठेषूपेक्षां भावयतस्तत्संसर्गत्यागात्संसर्गजदोषमलं निवर्तत इति । शिवस्य देवैः सह संवादोपन्यासस्य फलमाह-तस्माद्यूयमिति । भजनफलमाहसोऽपि सर्वजगद्धेतुरिति ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३॥ इति श्रुत्वा महात्मानो नैमिषारण्यवासिनः। महादेवस्य माहात्म्यं श्रीमत्पाशुपतस्य च ॥४४॥ हृष्टचित्ता महात्मानं मूतं सर्वार्थसागरम् । प्रणम्य पूजयामासुर्भक्त्या विज्ञप्तिसिद्धये ॥४५॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे पाशुपतव्रतं नाम द्विती योऽध्यायः॥२॥ सूतमुनिसवादमुपन्यस्तं व्यास उपसंहरति इति श्रुत्वेति । विज्ञप्तीति । ज्ञपेः 'सनीवन्तर्ध' इति सनीडागमविकल्पात् 'यस्य विभाषा' इति निष्ठायामुक्तो यो निषेधः सः 'ऋल्वादिभ्यः क्तिनिष्ठावद्भवति' इति निष्ठावद्भावाक्तिन्यपि भवति ॥ ४४ ॥४५॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्य दीपिकायां शिवमाहात्म्यखण्डे पाशुपतव्रतं नाम द्विती योऽध्यायः ॥ २॥ For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ३] www.kobatirth.org सूतसंहिता । तृतीयोऽध्यायः । नैमिषीया ऊचुःभगवन्कः सुरैः सर्वैरसुरैः सिद्धकिंनरैः । मुनिभिर्यक्षगन्धर्वैस्तथाऽन्यैः सर्वजन्तुभिः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir विरक्ताः शिवसेवया तत्त्वज्ञानेन मुच्यन्ताम् । येतु न केवलं मोक्षं भोगानप्यपेक्षन्ते तैः को देवः सेव्य इति मुनयः सूतं पृच्छन्ति भगवन्कः सुरैरिति ॥ १ ॥ भुक्त्यर्थे च विमुक्त्यर्थं पूज्यः पुण्यवतां वर । तमस्माकं महाभाग ब्रूहि सर्वार्थवित्तम ॥ २ ॥ ३१ भुक्तपर्थमिति । प्रथमतो भुक्त्यर्थं क्रमेण मुक्त्यर्थं च । अथवा सर्वेषां मध्ये केचिदुक्तयर्थमपरैर्मुक्तपर्थमिति विभागेन सर्वैरुभयार्थमित्यर्थः । क्रममुक्तिरपि हि श्रूयते - 'स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते ' इति ॥ २ ॥ सूत उवाच साधु साधु महाप्राज्ञाः पृष्टमेतजगद्वितम् । वक्ष्ये तं श्रद्धयोपेताः शृणुध्वं मुनिपुङ्गवाः ॥ ३ ॥ स्वयमुपतचित्तैः केवलं मोक्षापेक्षैरपि भवद्भिः करुणया भोगार्थिभ्यो हितमेतत्पृष्टमित्याह – जगद्धितमिति ॥ ३ ॥ पुरा विष्णुर्जगन्नाथः पुराणः पुरुषोत्तमः । मायया मोहितः साक्षाच्छिवस्य परमात्मनः ॥ ४॥ १ घ. सत्तम । पुरुषोत्तम इति । पुरुषेषूत्तम इति पुरुषोत्तमः । ' यतश्च निर्धारणम्' इति विहितया निर्धारणसप्तम्या समासः । पुरुषश्चासावुत्तमश्चेति सामानाधिकरण्ये हि 'सन्महत्परमोत्तम' इति प्रथमानिर्देशात्पूर्वनिपात उत्तमपुरुष इति स्यात् । पुरुषाणामुत्तम इति निर्धारणषष्ठ्यां तु 'न निर्धारणे' इति समासनिषेधः । अतो For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२ तात्पर्यदीपिका समेता [१ शिवमाहात्म्यखण्डे यथोक्त एव विग्रहः । विष्णोरप्येतादृशी दशा कैवान्यस्य कथेति विवक्षया विष्णूदाहरणम् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir अहमेव जगत्कर्ता मय्येवेदं जगत्स्थितम् । मत्समश्चाधिकश्वापि नास्ति सर्वत्र सर्वदा ॥ ५ ॥ मम शक्तिविलासोऽयं जगत्सर्व चराचरम् । अहमेव समाराध्यः सर्वदा सर्वजन्तुभिः ॥ ६ ॥ मोहमूलवचनमाह – अहमेव जगत्कर्तेति ॥ ५ ॥ ६॥ - इत्यहंमानसंछन्नः स्वात्मभूतं महेश्वरम् । अविज्ञायाम्बिकानाथमनन्तानन्दचिद्धनम् ॥ ७ ॥ अतीवाऽऽज्ञापयामास ब्रह्मादीनखिलान्हरिः । अथ देवो महादेवः सर्वात्मा सर्वभासकः ॥ ८ ॥ नन्वहमेव जगत्कर्तेति जीवेश्वरतादात्म्यप्रतिपादकमिदं महावाक्यं तदनुसंदधानेऽस्य विष्णोः कथं व्यामोह इत्यत आह- इत्यहंमानसंछन्न इति । वापार्थपरित्यागेन लक्ष्यस्य चिदानन्दघनस्यानुसंधाने न व्यामोहः । अहंकारविशिष्टं त्वात्मानं मन्यमानस्य तस्यासदेव सार्वज्ञयं ब्रुवतः कथं न व्यामोह इत्यर्थः ॥ ७ ॥ ८ ॥ संजहार मिति ॥ ९ ॥ तस्य शक्तिं समाहृत्य मोहयामास शंकरः । ततस्तत्प्रमुखाः सर्वे ब्रह्माद्याः पशवो भृशम् ॥ ९ ॥ अविमर्शदशायां व्यामुह्यतोऽपि विष्णोर्विमर्शकाले विवेकः स्यात्तमपि शिवः ब्रह्मादिसकललोकव्यामोहजननापराधनिमित्तेनेत्याह - तस्य शक्ति मोहिता मायया शंभोर्विवशाश्व विशेषतः । एतस्मिन्नन्तरे श्रीमानन्दी शंकरवल्लभः ॥ १० ॥ सर्वविज्ञानरत्नानामाकरः करुणालयः । समागत्य हरिब्रह्मप्रमुखानमराधिपान ॥ नन्दी देवानप्यनुग्रहीतुं समर्थ इत्याह – सर्वविज्ञानेति । न केवलमनुग्रह ११ ॥ १ ख. 'ति त्रयाणां संबन्धः । २ ङ. र्थस्य परि । ३ ग. नाय बाघ । For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ३] सूतसंहिता । समर्थः । अनुग्रहशीलोऽपीत्याह करुणालय इति । उभयत्र कारणमाहशंकरवल्लभ इति ॥ १० ॥ ११ ॥ बोधयामास सर्वज्ञः परं भावं शिवस्य तु । नन्दिकेश्वर उवाच ---- विष्णो विश्वजगन्नाथः शंकरः परमेश्वरः ॥ १२ ॥ सर्वसाक्षी महानन्दः सर्वात्मत्वेन संस्थितः । स एव सर्वजन्तूनामात्मा सर्वावभासकः ॥ १३ ॥ परं भावमिति । भावो सत्ता । शिवस्य यः परो भावो निष्कलं रूपं तद्धि स्वरूपं पारमार्थिकत्वात्सदित्युच्यते । तदेव स्वात्मनि परिकल्पितेषु समस्तवस्तुषु सत्सदित्यनुगमात्सत्तेत्युच्यते । जलतरङ्गचन्द्रप्रतिबिम्बेष्वनुगतं चन्द्ररूपं यथां तद्वत् । सा चानुगम्यमानवस्तुपहिताऽपरो भावः । उपाध्यपगमे त्वनुगतं सन्मात्रं सत्परो भावः । सकलं वा विश्वाधिकं सोऽपि स्वेतरसमस्तवस्त्वतिशापित्वात्परो भावः । विश्वाधिको रुद्रो महर्षिरिति हि श्रुतिः । afaश्वाधिकत्वे विश्वस्य स्वत्वं तस्य च स्वामित्वमिति स्वस्वामिभावलक्षणं कारणमाह – विश्वजगन्नाथ इति । भोगापवर्गप्रदानलक्षणं शंकर इति । नियमनसामर्थ्यं परमेश्वर इति । सर्वज्ञत्वं सर्वसाक्षीति । नित्यतृप्ततामाहमहानन्द इति । स्वात्मन्यध्यस्तस्य सर्वस्य सत्तास्फूर्तिप्रदत्वं सर्वात्मत्वेनेति । न केवलं भोग्यवर्गस्य अपि तु भोक्तृवर्गस्यापि स एवाऽऽत्मेत्याह-स एव सर्वजन्तूनामात्मेति । नच तदात्मकस्य तन्नियन्तृत्वाद्य संभवः | वास्तवं हि तादात्म्यम् । लीलाकल्पित विभागनिबन्धनं तु नियन्तृत्वादीति । अत एव हि श्रूयते - अन्तः प्रविष्टः शास्ता जनानां सदात्मेति । आत्मत्वे सत्ताप्रदत्वं कारणमाह-- सर्वावभासक इति । स्वसत्तयैव लब्धसत्ताकं करोतीत्पर्थः॥ १२ ॥ १३ ॥ ३३ १ ख. 'मित्यत्र भा ं । २ क. ख. ग. यथा चन्द्रत्वमित्युच्यते । ३ ग. सत्रत्मेति । ५ For Private And Personal Use Only - अस्य प्रसादलेशस्य लवलेशलवेन तु । इदं विष्णुपदं लब्धं त्वया नान्येन हेतुना ॥ १४ ॥ अन्येषामपि सर्वेषां पदमस्य प्रसादतः । अनेनेदं जगत्सर्व विना न भवति स्वयम् ॥ १५ ॥ - Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [शिवमाहात्म्यखण्डे विश्वाधिकत्वं वक्तुं शिवस्योत्कर्षमुक्त्वा तदन्यस्यापकर्षमाह- अस्य मसादेति ॥ १४ ॥ १५॥ अयं धाता विधाता च सर्वदा सर्ववस्तुनाम् । यथा वैश्वानरेणेद्धमयो दहति भाति च ॥१६॥ धाता पोषकः । विधाता निर्माता । अतस्तेन पोष्यत्वं निर्मायमाणत्वं च तदन्यस्य ततोऽपकर्षे हेतुरित्यर्थः। वस्तुनामिति 'संज्ञापूर्वको विधिरनित्यः' इत्यदीर्घत्वम् । अन्येषामपि स्वोपजीविनः प्रति यत्पोषकत्वादि तच्छिवप्रसादलब्धत्वाच्छिवस्पैवेत्पत्र निदर्शनमाह-यथा वैश्वानरेणेति । अयसो यद्दग्धृत्वं भानं च तद्यथा वह्वेरेव तथेत्यर्थः । उत्तरत्र चायं दृष्टान्तः । अयसो यथा दाहप्रकाशी वढेरेवैवं विषयानन्दाः सर्वेऽपि शिवस्यैव स्वरूपभूता इति ॥ १६ ॥ तथाऽनेन भवत्येतजगत्सर्व विभाति च । अस्याऽऽनन्दस्य भूतानि लेशमन्यानि सर्वदा ॥१७॥ ___ अस्याऽऽनन्दस्पेति । एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः ॥ १७॥ लब्ध्वा संतोषमापनान्यतीव ब्रह्मवित्तमाः। अस्यैवाऽऽज्ञालवाकृष्टं जगनित्यं प्रवर्तते ॥ १८॥ अस्यैवाऽऽक्षेति । एतस्य वा अक्षरस्य प्रशासने गागि द्यावाप्रथिवी विधृते तिष्ठत इत्यादिश्रुतेः ॥ १८ ॥ अविज्ञायैनमात्मानं भवानत्यन्तमोहितः । अहंकाराभिभूतश्च भवता मोहितं जगत् ॥ १९॥ अतस्त्वं भ्रान्तिमुत्सृज्य स्वात्मभूतं महेश्वरम् । आराधयाऽऽदरेणैव सह देवैरुमापतिम् ॥२०॥ सूत उवाच---- इत्युक्त्वा मुनयः श्रीमानन्दी शंकरवल्लभः । अगमद्रथमारुह्य श्रीमत्कैलासपर्वतम् ॥२१॥ अहंकाराभिभवो विष्णोः प्रास्तेनोक्तः । अधुना तु नन्दिनेति न पौनरुक्य म् ॥ १९ ॥ २० ॥२१॥ For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ अध्यायः३] सूतसंहिता। ततो विश्वाधिक रुद्रं महर्षि सर्वसाक्षिणम् । ब्रह्मविष्ण्वादयो देवाः पूजयामासुरादरात् ॥ २२॥ महर्षिमिति । दर्शनादृषिः । ऋषिर्दर्शनाविति यास्कः। तस्य महत्त्वं सर्वज्ञत्वात् ॥ २२ ॥ तथा लक्ष्म्यादयो देव्यस्तथाऽन्ये सर्वजन्तवः। पूजयामासुरीशानं पुरुष कृष्णपिङ्गलम् ॥ २३ ॥ अथैषां पुरतः श्रीमानम्बिकापतिरीश्वरः । आविर्बभूव सर्वज्ञः शंकरो वृषवाहनः ॥२४॥ दृष्ट्वा तं ब्रह्मविन्मुख्याः पशूनां पतिमीश्वरम् । ब्रह्मविष्ण्वादयः सर्वे प्रणम्य भुवि दण्डवत् ॥२५॥ शिरस्यञ्जलिमाधाय प्रसन्नेन्द्रियमानसाः। अस्तुवन्मुक्तिदं भक्त्या भुक्तिदं भवभेषजम् ॥ २६ ॥ देवा ऊचुः---- नमस्ते देवदेवेश नमस्ते करुणालय । नमस्ते सर्वजन्तूनां भुक्तिमुक्तिफलप्रद ॥२७॥ नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारण । नमस्ते भवभीतानां भवभीतिविमर्दन ॥२८॥ पुरुषमिति । अन्तर्यामित्वेन सर्वेषां हृदयेऽवस्थानात्पूर्षु शरीरेषु शेत इति पुरुषः। श्रूयते हि 'स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः' इति । कृष्णपिङ्गलमिति । कण्ठे कृष्णः । ललाटे पिङ्गलः 'पुरुषं कृष्णपिङ्गलम्' इति हि श्रुतिः ॥ २३ ॥ २४ ।। २५ ॥ २६ ॥ २७ ॥ २८ ॥ नमस्ते वेदवेदान्तैरर्चनीय द्विजोत्तमैः । नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ २९ ॥ नमस्ते विश्वनाथाय नमस्ते विश्वयोनये । नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥३०॥ १ ख. तथेति । २ ग. 'हिरूपिणे । For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यवीपिकासमेता शिवमाहात्म्यखण्डे वेदवेदान्तैरिति । वेदान्तैः पारमार्थिकेन रूपेण ज्ञापनमर्चनं वेदैः स्तुत्यत्वेन चेष्टव्यत्वेन वाऽभिधानम् ॥ २९ ॥ ३० ॥ नमस्ते सोमरूपाय नमस्ते सूर्यरूपिणे । नमस्ते वह्निरूपाय नमस्ते जलरूपिणे ॥३१॥ नमस्ते भूमिरूपाय नमस्ते वायुमूर्तये । नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे ॥३२॥ नमस्ते सोमरूपायेत्यादिनाऽष्टमूर्तित्वकथनम् । आत्मरूपिण इति । आत्मा यजमानः ॥ ३१॥ ३२॥ नमस्ते सत्यरूपाय नमस्तेऽसत्यरूपिणे। नमस्ते बोधरूपाय नमस्तेऽबोधरूपिणे ॥३३॥ नमस्ते सुखरूपाय नमस्तेऽसुखरूपिणे । नमस्ते पूर्णरूपाय नमस्तेऽपूर्णरूपिणे ॥ ३४॥ नमस्ते सत्यरूपायेत्यादिभावाभावप्रपञ्चस्य समस्तस्य शिवे परिकल्पितस्वाच्छिव एव तस्य पारमार्थिकं रूपं रजतादेरिव शुक्त्यादीत्यर्थः । असत्यलपिण इत्याचकारपश्लेषो द्वितीयपादेषु सर्वत्र । मुखरूपाय परमानन्दरूपाय । पूर्णरूपायानन्ताय ॥ ३३ ॥ ३४ ॥ नमस्ते ब्रह्मरूपाय नमस्तेऽब्रह्मरूपिणे । नमस्ते जीवरूपाय नमस्तेऽजीवरूपिणे ॥३५॥ जीवरूपापाऽऽत्मरूपाय ॥ ३५ ॥ नमस्ते व्यक्तरूपाय नमस्तेऽव्यक्तरूपिणे । नमस्ते शब्दरूपाय नमस्तेऽशब्दरूपिणे ॥ ३६ ॥ नमस्ते स्पर्शरूपाय नमस्तेऽस्पर्शरूपिणे । नमस्ते रूपरूपाय नमस्तेऽरूपरूपिणे ॥ ३७॥ नमस्ते रसरूपाय नमस्तेऽरसरूपिणे । नमस्ते गन्धरूपाय नमस्तेऽगन्धरूपिणे ॥ ३८॥ १ क. स्व. ग. जलमूर्तये । For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः३] सूतसंहिता। नमस्ते देहरूपाय नमस्तेऽदेहरूपिणे । नमस्ते प्राणरूपाय नमस्तेऽप्राणरूपिणे ॥३९॥ नमस्ते श्रोत्ररूपाय नमस्तेऽश्रोत्ररूपिणे । नमस्ते वक्स्वरूपाय नमस्तेऽत्वक्स्वरूपिणे ॥४०॥ नमस्ते दृष्टिरूपाय नमस्तेऽदृष्टिरूपिणे । नमस्ते रसनारूप नमस्तेऽरसनात्मने ॥४१॥ नमस्ते घ्राणरूपाय नमस्तेऽघ्राणरूपिणे । नमस्ते पादरूपाय नमस्तेऽपादरूपिणे ॥४२॥ नमस्ते पाणिरूपाय नमस्तेऽपाणिरूपिणे । नमस्ते वाक्स्वरूपाय नमस्तेऽवाक्स्वरूपिणे ॥४३॥ नमस्ते लिङ्गरूपाय नमस्तेऽलिङ्गरूपिणे । नमस्ते पायुरूपाय नमस्तेऽपायुरूपिणे ॥४४॥ सत्यज्ञानानन्दात्मानन्तशब्दा अतजडदुःखानात्मत्वान्तवत्त्वव्युदासद्वारा ब्रह्म लक्षयन्तीति युक्तं व्यासेन ' आनन्दादयः प्रधानस्य ' इत्यत्र । तत्र देशकालवस्तुकृतपरिच्छेदनिरासवाचिनाऽनन्तशब्देन वस्तुकृतस्यापि परिच्छेदस्य निरासाद्भावाभावावपि वस्तुतः परमात्मनो न पृथगित्पभिप्रायेण बहुधा भावाभावरूपताभिधानम् ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥४१॥ ४२॥ ४३ ॥४४॥ नमस्ते चित्तरूपाय नमस्तेऽचित्तरूपिणे । नमस्ते मातृरूपाय नमस्तेऽमातृरूपिणे ॥४५॥ मातृरूपायेत्यादि मितिः प्रमा तस्याः कर्ता माता ॥ ४५ ॥ नमस्ते मानरूपाय नमस्तेऽमानरूपिणे । नमस्ते मेयरूपाय नमस्तेऽमेयरूपिणे ॥४६॥ नमस्ते मितिरूपाय नमस्तेऽमितिरूपिणे । नमस्ते सर्वरूपाय नमस्तेऽसर्वरूपिणे ॥४७॥ करणं मानम् । विषयो मेयम् । तद्रूपायेत्यर्थः ॥ ४६॥ ४७ ॥ For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे रक्ष रक्ष महादेव क्षमस्व करुणालय । भक्तचित्तसमासीन ब्रह्मविष्णुशिवात्मक ॥४८॥ रक्ष रक्षेति । अहमेव जगत्कर्तेत्यादि यदुक्तं यच्चान्यैस्तथा प्रतिपनं तमपराधं क्षमस्व तनिबन्धनादनाच रक्ष । यतस्त्वं करुणालय इत्यर्थः । "हृदि अपमात्मा" 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति श्रुतिस्मृतिदर्शनात् । सर्वेषां चित्तेषु यद्यप्यस्ति तथाऽपि भक्तचित्तेषु विशेषत इत्याह-भक्तचित्तेति । ब्रह्मविष्णुशिवात्मकेति । स ब्रह्मा स शिवः स हरिः' इति श्रुतिः ॥ ४ ॥ सूत उवाच इति ब्रह्मादयः स्तुत्वा प्रणम्य भुवि दण्डवत् । भक्तिपारं गता देवा बभूवुः परमेश्वरे ॥४९॥ भक्तिपारमिति । पियातिशयवशाचित्तस्य विषयान्तरव्यावृत्तस्य तदेकनिष्ठतां भक्तेः पारम् ॥ ४ ॥ देवदेवो महादेवः सर्वभूतहिते रतः। अनुगृह्यावशान्देवानम्बिकापतिरीश्वरः ॥५०॥ प्रनृत्य परमं भावं स्वकं सम्यक्प्रदर्शयन् । ब्रह्मविष्ण्वादिभिः साकं श्रीमद्ध्याघ्रपुरं गतः ॥५१॥ अंत एव व्यवहारान्तराक्षमत्वमाह-अवशानिति । ईदृग्दशोपलम्भेन देवान्मुख्याधिकारिणो ज्ञात्वा परतत्त्वविषयं साक्षात्कारं तेषामन्वग्रहीदित्याह-अनुगृह्येति । ईदृशी हि दशा साक्षात्काराधिकारकारणमुक्ता पतञ्जलिना-विशेषदशिन आत्मभावभावनाविनिवृत्तिरिति । भावो देवादिविषया रतिः । यदाहुः___रतिर्देवादिविषया व्यभिचारियाऽर्जिता । भावः प्रोक्त इति । स चेह विषयस्य शिवस्य परमानन्दरूपत्वात्तद्विषयः स्वयमपि परमः । तं स्वात्मनि वर्तमानं परमं भावममिनयेन विशदं दर्शयितुं देवैः सह नृत्योचितं स्थानं श्रीमयाघ्रपुरं गत इत्याह--प्रवृत्य परमं भावमिति । यथा रत्यादिस्थायिभावकार्यस्य वर्णनेनाभिनयेन वा प्रदर्शने स रत्यादिरभिव्यक्तः सञ्शृङ्गारादिरसरूपतामापद्यते । उक्तं हि ५ न. देवदेव इति । भक्त्याऽधीनानां देवानां च्यव। २ क. 'तगाऽअितः । For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ३] सूतसंहिता । 'व्यक्तः स तैर्विभावाद्यैः स्थापी भावो रसः स्मृतः' इति । एवं परतत्त्वस्वरूपविषयो भावोऽपि तत्कार्येणाभिनयेन विशदीभूतः प्रकर्षेण दृश्यत इति । प्रदर्शयत्रिति 'लक्षणहेत्वोः क्रियायाः' इति हेतौ शतृप्रत्ययः । नर्तनं द्रष्टुमिच्छयेति संबन्धः ॥ ५० ॥ ५१ ॥ Acharya Shri Kailassagarsuri Gyanmandir तत्र सर्वे सुरा विप्राः श्रद्धया द्रष्टुमिच्छया । अवर्तन्ताखिलेशस्य नर्तनं भुक्तिमुक्तिदम् ॥ ५२ ॥ ३९ परापरपुरुषार्थैकसाधनत्वे नेच्छा न पुनरौत्सुक्यमात्रेणेत्याह - श्रद्धयेति । भुक्तिमुक्तिदमिति । भोगमोक्षसाधनोपदेशाय ह्ययमध्याय आदावेदावतारितः ॥ ५२ ॥ भवन्तोऽपि महादेवप्रसादाय मुनीश्वराः । पूजयध्वं महाभक्त्या महादेवं घृणानिधिम् ॥ ५३ ॥ इति श्रुत्वा मुनिश्रेष्ठा नैमिषीयास्तपोधनाः । प्रणम्य दण्डवडूमौ सूतमात्महितप्रदम् ॥ ५४ ॥ जज्ञिरे देवदेवोऽसौ शंकरस्त्वम्बिकापतिः । पूजनीय इति श्रीमान्सर्वदा सर्वजन्तुभिः ॥ ५५ ॥ तेषां शिष्याः प्रशिष्याश्च तथाऽन्ये सर्वजन्तवः । महादेवः सदा सर्वेः पूज्य इत्येव जज्ञिरे ॥ ५६ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे नन्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनं नाम तृतीयोऽध्यायः ॥ ३ ॥ For Private And Personal Use Only भवन्तोऽपीति । पूजयध्वमितिमध्यमपुरुषाक्षिप्तस्य युष्मच्छब्दस्यापि - नासंबन्धः । भवन्त इति शत्रन्तम् । यूयमपि देववद्भक्तिपरवशाः सन्तः पूजयध्वमित्यर्थः । पूज्य इत्येव जज्ञिर इति फलाभिसंबन्धविरह एवकारार्थः । तादृशी हि पूजा सात्त्विकी । उक्तं हि गीतामु 'अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विकः' इति । १ ख तत्रेति । Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे जज्ञिर इति 'अनुपसर्गाज्जः' इत्यात्मनेपदम् ।। ५३ ॥ १४ ॥५५॥५६॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीमतसंहितातात्पर्यदीपिकायां शिवमाहात्म्पखण्ड न. न्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनं नाम तृतीयोऽध्यायः ॥ ३॥ चतुर्थोऽध्यायः। नैमिषीया ऊचुः भगवन्देवदेवस्य नीलकण्ठस्य शूलिनः । ब्रूहि पूजाविधि विद्वन्कृपया मुक्तिमुक्तिदम् ॥ १॥ पूज्यस्वरूपापरिज्ञाने पूजाया मन्दफलत्वादध्यायद्वपेन मुनयस्तत्स्वरूपं ज्ञात्वा पूजां जिज्ञासन्ते-भगवन्देवदेवस्येति ॥ १॥ सूत उवाच---- वक्ष्ये पूजाविधि विप्राः शृणुध्वं भुक्तिमुक्तिदम् । श्रुतिस्मृत्युदितं कर्म कृत्वा श्रद्धापुरःसरम् ॥२॥ तनित्यनैमित्तिकस्यैव पूजाधिकार इत्याह-श्रुतिस्मृतीति । श्रद्धेति । तासु__ "अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्मेत्य नो इह" इति ॥ २॥ स्नाला शुद्धे समे देशे गोमयेनोपलेपिते। समासीनः सदा मौनी निश्चलोदङ्मुखः सुखी ॥३॥ नात्वेति । स्मार्तकर्माङ्गत्वेन वारुणं स्नानं कृतवताऽपि शिवपूजाङ्गत्वेन भस्मनानमपि कार्यमित्यर्थः । अथ वा 'ष्णा शौचे' इत्यतः स्नात्वेति पदं निष्पनम् । अतः पञ्चसु शुद्धीविधायेत्यर्थः । आह सोमशंभुः १ ख. ज्यस्य स्वी For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः४] सूतसंहिता। 'इत्थमात्माश्रयद्रव्यमलिङ्गविशुद्धिषु । कृतासु देवदेवस्य पूजनं नान्यथा भवेत्' इति ॥ सदेति पावत्पूजाकालमित्यर्थः। निश्चलश्चासावुदङ्मुखश्च । उदङ्मुखत्वं चोक्तं सोमशंभुना 'देवदक्षिणदिग्भागे संनिविष्टः सुखासने । उत्तरस्थो विनीतात्मा न्यस्तमन्त्रकरद्वयः' इति ॥ उदङ्मुखत्वे कारणमुक्तं ज्ञानरत्नावल्याम् 'न माच्यामग्रतः शंभो!त्तरे योषिदाश्रये । न प्रतीच्यां यतः पृष्ठं तस्मादक्षं समाश्रयेत्' इति ॥ दक्षं देवस्य दक्षिणभागम् । तं चाऽऽश्रित उत्तराभिमुख एव भवति ॥३॥ विचित्रमासनं तत्र निधाय ब्रह्मवित्तमाः। आगस्त्येनैव शास्त्रेण प्रोक्तलक्षणलक्षितम् ॥४॥ विचित्रमिति । स्थिरलिङ्ग आधारशक्त्यादिशिवासनपर्यन्तर्विविधव्याप्तिभावनाविषयश्चित्रमित्यर्थः । चरलिङ्गे तूक्तरूपं स्थिरासनं स्नानार्थं षडुत्थं चलासनं च दत्त्वेत्यर्थः । आगस्त्येनेति नानागमोपलक्षणम् । लिङ्गलक्षणमुक्तं श्रीकालोतरादिषु 'स्थिरलिने सदाकार्य सिद्धिकामैः प्रयत्नतः । भुक्तिमुक्तिपदं पुंसां चरलिङ्गे शिवार्चनम् ।। सर्वत्र संस्थितः पूज्यः सर्वाधारेषु सर्वदा । तथाऽपि लिने भगवान्पूजां गृह्णाति धूर्जटिः ॥ असंपूर्णा कृता पूजा मन्नद्रव्यक्रियागुणैः । तथाऽपि लिने संपूर्णा पूजा भवति षण्मुख ।। लीयन्ते यत्र भूतानि निर्गच्छन्ति यतः पुनः । तेन लिङ्गं परं व्योम नष्कलः परमः शिवः ।। लिङ्गयते चिन्त्यते येन भावेन भगवाशिवः । योगिभिस्तत्रिधा लिङ्गं व्यक्ताव्यक्तोभयात्मकम् ॥ व्यक्तं तत्सकलं ज्ञेयमव्यक्तं निष्कलं मतम् । ज्ञानज्योतिर्मयं लिङ्गं व्यक्ताब्यक्तमिदं स्मृतम् ।। १ ख. 'वनया वि। For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता स्फाटिकं त्रिविधं ज्ञेयं सूर्यचन्द्रानलात्मकम् | श्वेतं रक्तं च पीतं च कृष्णच्छायं द्विजास्त्रिषु || त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते । तदा बाणं समाख्यातं शेषं पाषाणसंभवम् ॥ नद्यां वा प्रक्षिपेयो यदा तदुपलक्ष्यते । बाणलिङ्गं तदा विद्धि' इति ॥ तथा तत्रैव मृन्मयादिलिङ्गानामुत्तरोत्तरोत्कर्षाभिधानप्रस्तावे - 'संस्थाप्य बाणलिहं तु रत्नास्कोटिगुणं भवेत् । रसलिङ्गे ततो वाणात्फलं कोटिगुणं स्मृतम् ॥ को गुणाचसलिङ्गस्य वक्तुं शक्नोति शांकरि । सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः' इति ॥ ४ ॥ [ १ शिवमाहात्म्यखण्डे आदाय श्रद्धया विप्राः शिवलिङ्गं समाहितः । तत्रैवाऽऽवाह्य देवेशं प्रणवेन हृदि स्थितम् ॥ ५ ॥ प्रोक्तलक्षणलक्षितं शिवलिङ्गमादाय दीक्षापुरःसरं परिगृह्य | आवाह्येति । आवाहनं लिङ्गेऽभिव्यक्त्यनुसंधानम् । विसर्जनं तु निजरूपेणावस्थानचिन्तनम् | उक्त हि— 'आवाहनमभिव्यक्तिः शक्तिभावो विसर्जनम्' इति । आवाहनं तदादिसंस्कारदशकोपलक्षणम् । यथाऽऽहुरागमविदः - 'आवाहनं स्थापनं च सांनिध्यं संनिरोधनम् । सकलीकारममृतीकरणं चाथ पाद्यकम् ॥ तत आचमनं चार्घ्यं पुष्पं च दश संस्क्रियाः' इति । प्रणवेनेति । तेन हि यत्कृतं तदशेषैर्मन्त्रैः कृतं भवति । श्रूयते हि - 'यः प्रणवमधीते स सर्वमधीते' इति । तथा 'एतद्वै यजुवयों विद्यां प्रत्येषा वागेतपरममक्षरम्' इति ॥ ५ ॥ For Private And Personal Use Only अर्ध्य दत्वा मुनिश्रेष्ठाः पूर्वोक्तेनैव मन्त्रतः । पाद्यमाचमनं चैव पुनः पूर्वोक्तमन्त्रतः ॥ ६ ॥ पूर्वोक्तेनेति । प्रणवेन । मन्त्रतो मन्त्रेण पञ्चाक्षरेण ॥ ६॥ १ ङ. शक्त्यमा । २ ङ. म् । संक Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ४ ] सूतसंहिता | पुनः प्राप्य महादेवमापोहिष्ठादिभिस्त्रिभिः । तथा पुरुषसूक्तेन श्रीमत्पञ्चाक्षरेण च ॥ ७ ॥ पुनराचमनं दत्त्वा प्रतिष्ठाप्याssसने हरम् । दत्त्वा वस्त्रं मुनिश्रेष्ठाः प्रणवेन समाहितः ॥ ८ ॥ उपवीतं पुनर्दत्त्वा भूषणानि च सादरम् । गन्धं पुष्पं तथा धूपं दीपं चैवाऽऽदरेण च ॥ श्रीमत्पञ्चाक्षरेणैव प्रणवेन युतेन च । हविर्निवेद्य देवाय पानीयेन संहाऽऽदराव ॥ १० ॥ पुनराचमनं दत्त्वा ताम्बूलं सोपदंशकम् । माल्यं दत्त्वाऽनुलेपं च प्रणम्य भुवि दण्डवत् ||११|| ९ ॥ पञ्चाक्षरेण चेति । चकारादन्यैरपि शतरुद्रियादिभिः ॥ ७ ॥ ८ ॥ ९ ॥ ॥ १० ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir लौकिकैवैदिकैः स्तोत्रैः स्तुत्वा हृदि विसर्जयेत् । प्रणवेन महादेवं सर्वज्ञं सर्वकारणम् ॥ १२ ॥ ४३ प्रणवेन हृदि विसर्जयेदिति हृदि स्वप्रतिष्ठिततया शिवमनुसंदध्यादित्यर्थः । हृदयं तस्य नियतं स्थानम् । 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति स्मृतेः । हृदयं तद्विजानीयादित्यारभ्य ' तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ' ' स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्' इति श्रुतेश्च । इत्थं संग्रहेण शिवपूजाविधिरुक्तः । एतावताऽप्यसौ पूर्ण एव । For Private And Personal Use Only 'बह्वल्पं वा स्वगृह्येोक्तं यस्य यावत्प्रकीर्तितम् | तस्य तावति शास्त्रार्थं कृते सर्वः कृतो भवेत्' इतिन्यायात् ॥ प्रपञ्चस्तु पुराणान्तरादागमान्तरेभ्यश्वोक्तोऽविरुद्ध उपसंहर्तव्यः || १२ || ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च सुव्रताः । एवं दिने दिने देवं पूजयेदम्बिकापतिम् ॥ १३ ॥ उक्त पूजाविधावाश्रमभेदेन मन्त्र व्यवस्थामाह - त्रह्मचारीति ॥ १३ ॥ १ ख तु । २ ङ, सदाऽऽद । ३ ख भगवदुक्तेः । ४ ङ. 'दयमित्या | Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे संन्यासी देवदेवेशं प्रणवेनैव पूजयेत् । नमोन्तेन शिवेनैव स्त्रीणां पूजा विधीयते ॥ १४ ॥ पञ्चाक्षरपूजायां स्त्रीशूद्राणां विशेषमाह-नमोन्तेनेति ॥ १४ ॥ विरक्तानां च शूद्राणामेवं पूजा प्रकीर्तिता। अन्येषामपि सर्वेषां नराणां मुनिपुङ्गवाः ॥ १५॥ अन्येषामिति । संकरजातीनां देवालयं दृष्ट्वा तस्य देवालयस्य प्रणाम एव पूजा प्रकीर्तिता ॥ १५॥ पूजा देवालयं दृष्ट्वा प्रणामस्तस्य कीर्तितः। एवं पूजा कृता येन सफलं तस्य जीवितम् ॥ १६॥ पुराणान्तरेषु स्त्रीशूद्रादीनां सर्वेषां प्रणवमात्रं परित्यज्यावशिष्टेन पञ्चाक्षरेणैव पूजाऽभिहिता । यथाऽऽह वसिष्ठः-- "ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । सदों नमः शिवायेति शिवमनं समाश्रयेत् ।। पञ्चाक्षरः सपणवो द्विजराज्ञोर्विधीयते । विट्शूद्रजन्मनां वाऽपि स्त्रीणां निर्बीज एव हि ॥ सबीजः सस्वरः सौम्य विपक्षत्रिययोर्द्वयोः । नेतरेषामितीशानः स्वयमेवाऽऽह शंकरः॥ दुर्वृत्तो वृत्तहीनो वा पतितोऽप्यन्त्यजोऽपि वा। जपेत्पश्चाक्षरौं विद्यां जपेनैवाऽऽनुयाच्छिवम्" इति ॥ शैवपुराणे शिवोऽप्याह-- "समन्त्रकं तु पतितो हार्चपेद्यदि पद्मज । नारकी स्यान्न संदेहो मम पञ्चाक्षरं विना ।। मयोक्तमेतद्धि पुरा पवित्रं पञ्चाक्षरं मन्त्रमिमं शिवायै । साधारणं पद्मज वेदसारं ममाऽऽज्ञया सर्वमिदं सुरेश" इति ॥ नन्दीश्वरोऽपि 'शृणुष्वातिरहस्यं ते वदामि मुनिपुङ्गव । हिताप सर्वलोकानां पतितानां विशेषतः ॥ समन्त्रकं सकृद्वाऽपि पतितः पूजयेद्यदि । नारकी स्यान संदेहः शैवपञ्चाक्षरं विना' इति । For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः४] सूतसंहिता। इत्थमुक्ता पूजा । तत्फलमाह-एवं पूजा कृता येनेति ॥ १६ ॥ पूजया भुक्तिमामोति पूजया मुक्तिमाप्नुयात् । पुरा कश्चिन्महापापी पुल्कसः पुरुषाधमः ॥ १७॥ ब्राह्मणानां कुलं हत्वा गवां वेदविदां वराः । अपत्दृत्य धनं मार्ग प्राणिहिंसापुर सरम् ॥ १८॥ स्वच्छन्दं निघणो विप्राश्चचार पृथिवीतले । तस्य मित्रमभूत्कश्चिद्वाह्मणो गणिकापतिः ॥ १९॥ तत्राऽऽदरातिशयार्थमाख्यायिकामाह-पुरा कश्चिदित्यादिना। पुल्कसलक्षणमत्रैव वक्ष्यते 'जातः शूद्रेण राजन्यां वैदेहाख्यः स पुल्कसः' इति । पुल्कसकृतपापप्रपञ्चवर्णनं ताहगपि दनसभादर्शनमात्रादेव विमुक्त इति सभादनिप्रभावोत्कर्षज्ञापनाय ॥ १७ ॥ १८ ॥ १९ ॥ तस्मै दत्तं धनं किंचित्पुल्कसेन द्विजोत्तमाः। स पुनर्ब्राह्मणस्तुष्टो मतिं तस्मै प्रदत्तवान् ॥२०॥ ब्राह्मण उवाचसुबन्धो मम दुर्बुद्धे त्वया पापानि निर्धण। कृतानि सर्वदा मूढ वं हो किं ते फलिष्यति ॥२१॥ इत्येवं बहुधा विप्रः पुल्कसं प्रत्यभाषत । सोऽपि विप्रवचः श्रुत्वा बहुशः पण्डितोत्तमाः॥२२॥ मति तस्मै प्रदत्तवानिति । दातुं प्रवृत्तवान् । आदिकर्मणि क्तवतुः । अन्यथा 'अच उपसर्गात्तः' इति सत्वे प्रत्तवानिति स्यात् । आदिकर्मणि तु 'प्रदत्तं चाऽऽदिकर्मणि' इति क्तेन क्तवतोरप्युपलक्षणात्तत्वप्रतिषेधे ददादेश एव भवति । यदि वा ब्राह्मणेन पुल्कसं प्रति बुद्धिदानं बहुशः वृतं तदलम् । मतिदानस्य प्रारम्भमात्रं ततोऽप्यतिशयितस्यापरिमितस्य कर्तव्यस्य संभवास्कृतस्याऽऽरम्भमात्रत्वमित्यादिकर्माभिमायः ॥ २० ॥ २१ ।। २२ ।। १ ग. इत्युक्ता । २ इ. 'शयेन पूर्वमा' । ३ ङ. 'त इति । आ'। For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता कालेन महता दान्तः पुल्कसः पुरुषाधमः । जन्मान्तरसहस्रेषु कृतपुण्यवशेन च ॥ २३ ॥ प्रणम्य दण्डवमिं पप्रच्छ ब्रह्मवित्तमाः । [१ शिवमाहात्म्यखण्डे पुल्कस उवाच देव विप्र सुबन्धो मे मया सर्वत्र सर्वदा ॥ २४ ॥ महाघोराणि पापानि कृतानि मम नायक । किं करोम्यहमद्यास्मिँल्लोके मूढोऽतिनिर्घृणः ॥ २५ ॥ तद्ददातिभयाविष्टं मानसं मम संततम् । ब्राह्मण उवाच - साधु साधु त्वयाऽद्योक्तं तव वक्ष्ये हितं शृणु ॥ २६ ॥ पुण्यक्षेत्रे महातीर्थे पुराणे वसुधातले । मुनिभिः सिद्धगन्धर्वैरमरैश्व सुसेविते ॥ २७ ॥ श्रीमयात्रपुरे' यत्र प्रनृत्यत्यम्बिकापतिः । तत्र भक्तिपरो भूत्वा स्रात्वा प्रातः समाहितः ॥ २८ ॥ दृष्ट्वा सभां दूरे प्रणम्य भुवि दण्डवत् । योगिनां भोगिनां नृणां दत्त्वा सर्वस्वमर्जितम् ॥ २९॥ स्थानस्यास्य भये जाते रक्षणं कुरु यत्नतः । सूत उवाच - For Private And Personal Use Only एवं द्विजोत्तमेनेोक्तः पुल्कसः पुरुषाधमः ॥ ३० ॥ श्रीमद्यात्रपुरं पुण्यं गतः श्रद्धापुरःसरम् । ब्राह्मणोऽपि सहानेन श्रद्धया मुनिपुङ्गवाः ॥ ३१ ॥ प्राप्तवानेतदत्यन्तं श्रद्धया स्थानमुत्तमम् । पुल्कसः श्रद्धया स्रात्वा ब्राह्मणा वेदवित्तमाः ॥३२॥ १ खरे रम्ये प्र Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः४] सूतसंहिता। योगिभ्यश्च तथाऽन्येभ्यो दत्त्वा सर्वस्वमर्जितम् । श्रीमदभ्रसभां नित्यं ब्राह्मणा वेदपारगाः॥३३॥ दान्त इति । दम इन्द्रियाणां निषिद्धव्यापारोपरमः । विप्रजनितोपदेशेन जातनिर्वेदे मनस्युपरते तदधीनव्यापाराणि तस्माद्यापारादुपारमन्नित्यर्थः ॥ २३ ॥ २४ ॥२५॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥३०॥ ३१॥३२॥३३॥ दूरे दृष्ट्वा नमस्कृत्वा पञ्चक्रोशाबहिर्दिजाः । उवास सुचिरं कालमेवं कृत्वा दिने दिने ॥३४॥ नमस्कृत्वेति । नम इति शब्दपरो निर्देशः । नम इत्येतत्पदप्रयोगं कृत्वेत्यर्थः । नमस्कृत्येति तु पाठेऽर्थपरस्य नमःशब्दस्य गतिसमासे 'नमस्पुरसोर्गत्योः' इति सत्वम् । नमस्कृत्वेति तु पाठे क्त्वाऽपि च्छन्दसीति ल्यपोऽपवादः क्त्वादेशश्छान्दसः ॥ ३४॥ एवं चिरगते काले पुल्कसः पुण्यगौरवात् । स्थानसंरक्षणव्याजात्तत्रैव मरणं गतः ॥ ३५ ॥ स पुनर्मरणादूर्ध्व भुत्ला भोगाननेकशः। श्रीमद्याघ्रपुरेशस्य प्रसादादम्बिकापतेः ॥ ३६॥ स्थानसंरक्षणव्याजादिति । व्याजशब्देन निमित्तमात्रं लक्षितम् । संरक्षणादेतोरित्यर्थः ॥ ३५ ॥ ३६॥ अवाप परमां मुक्तिमविघ्नेन द्विजोत्तमाः। ब्राह्मणोऽपि तथैवास्मिन्स्थाने प्रातः समाहितः॥३७॥ स्नानं कृत्वा महादेवमम्बिकापतिमीश्वरम् । पूजयामास पूर्वोक्तप्रकारेण महेश्वरम् ॥ ३८॥ तस्यापि ब्रह्मविच्छ्रेष्ठाः पूजया परमेश्वरः। श्रीमद्दभ्रसभानाथः प्रददौ मुक्तिमीश्वरः ॥ ३९॥ बहवो वेदविच्छेष्ठाः पूर्वोक्तेनैव वर्त्मना। शिवलिङ्गार्चनं कृत्वा विमुक्ता भवबन्धमात् ॥४०॥ १ ग. ब्राह्मणान्वेदपारगान् । For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे ब्राह्मणोऽपीति । गणिकापतिरपि ब्राह्मणः सभादर्शनमात्रेण कृतप्रायश्चित्त इति पूर्वोक्तमकारेण प्रणवेन पूजयामासेत्युक्तम् ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ केचिदाराणसी गत्वाऽऽपूज्य पूर्वोक्तवर्मना । महादेवं महात्मानं विमुक्ता भवबन्धनात् ॥४१॥ केचिच्छ्रीसोमनाथाख्यं केचित्केदारमद्भुतम् । केचिच्छ्रीपर्वतं मुख्यं केचिद्रोपर्वतं नराः ॥४२॥ केचिदक्षिणकैलासं केचिदग्नीश्वराभिधम् । केचिच्छीहरतीर्थाख्यं केचिद्वृद्धाचलाभिधम् ॥४३॥ केचिदल्मीकमाश्चर्य केचिद्धालास्यसंज्ञितम् । केचिद्रामेश्वरं पुण्यं केचित्कान्तारमादरात् ॥४४॥ प्राप्य पूर्वोक्तमार्गेण शिवं पूज्य द्विजोत्तमाः। अनायासेन संसारादिमुक्ता वेदवित्तमाः॥४५॥ क्षेत्राणां प्रभावोत्कर्षतरतमभावसंभवेऽप्युक्तपूजाविधानमाहात्म्यानिरतिशयश्रद्धापूर्वकात्सममेव फलमपवर्गलक्षणं प्रतिपन्ना इत्याह—केचिद्वाराणसीमिति । आपूज्येत्याकारप्रश्लेषः। शिवं पूज्येत्यसमासेऽपि ल्यबादेशश्छान्दसः ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥४५॥ केचित्स्वे स्खे गृहे देवं समाराध्य यथाबलम् । पूर्वोक्तेनैव मार्गेण विमुक्ता भवबन्धनात् ॥ ४६॥ यथाबलमिति । बलं सामर्थ्य मनतिक्रम्य विद्यमानसामर्थ्यमवञ्चयित्वा । अत एव गृहे शिवं समाराध्य विमुक्ताः। भवो जन्म स एव दुःखमयसंसारबन्धहेतुत्वाइन्धनं जन्माभावे हि दुःखाभावोऽपवर्गो भवति । उक्तं हि गौतमेन 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः' इति । शास्त्रजनिततत्त्वज्ञानादहं मनुष्य इति मिथ्याज्ञानापाये रागादिदोषापायाद्धर्माधर्मयोः प्रवृत्त्यभावेन तनिबन्धनजन्माभावादात्यन्तिकदुःख निवृत्तिरूपोऽपवर्गों भवतीत्यर्थः ॥ ४६॥ केचिद्रोगेच्छया देवं पूर्वोक्तेनैव वर्मना। श्रद्धयाऽऽपूज्य देवेशं भुक्त्वन्तो महासुखम् ॥४७॥ For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः ४ ] सूतसंहिता । किमत्र बहुनोक्तेन श्रूयतां मुनिपुङ्गवाः । पूजया सर्वजन्तूनां भोगमोक्षौ च नान्यथा ॥ ४८ ॥ भोगेच्छयेति । भोगापवर्गसाधनं शिवपूजेति युक्तम् ॥ ४७ ॥ ४८ ॥ तस्माद्भवन्तोऽप्यमुना पूर्वोक्तेनैव वर्त्मना । पूजयध्वं महादेवं भुक्तिमुक्तिफलप्रदम् ॥ ४९ ॥ इति श्रुत्वा मुनिश्रेष्ठाः सूतं सर्वार्थसागरम् । प्रणम्य पूजयामासुः शंकरं शशिभूषणम् ॥ ५० ॥ तेषां पुत्राश्व पौत्राश्व ज्ञातयः सुहृदो जनाः । पूजयामासुरीशानं मुनिभिस्तैः प्रचोदिताः ॥ ५१ ॥ तस्मादिति । भवन्त इति शत्रन्तम् । यूयमपि प्रागुक्ता इव सन्तः पूजयध्वमित्यर्थः ॥ ४९ ॥ ५० ॥ ५१ ॥ ४९ पूजया सदृशं पुण्यं नास्ति लोकत्रयेष्वपि । पूजयैव महादेवः शंकरः परमेश्वरः ॥ ५२ ॥ नीलकण्ठो विरूपाक्षः शिवो नित्यं प्रसीदति । पूजिते देवदेवेशे पुराणे सर्वकारणे ॥ ५३ ॥ पूजयैवेति । यथाधिकारं प्रागुक्तया मानस्या बाह्यया वा ॥ ५२ ॥ ५३ ॥ पूजिता देवताः सर्वा इति वेदान्तनिश्वयः । भोगं मोक्षं च लभते नात्र कार्या विचारणा ॥ ५४ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्ड ईश्वरपूजाविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥ For Private And Personal Use Only पूजिता देवताः सर्वा इति वेदान्तनिश्चय इति । उक्तं ह्यथर्वशिरसि शिवे - नैव 'मां यो वेद स सर्वान्देवान्वेद' इति ॥ ५४ ॥ इति श्रीमत् काशीविलासक्रियाशक्तिपरमभक्त श्रीमत्रयम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेम माधवाचार्येण विरचितायां श्रीसूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्पखण्ड ईश्वरपूजाविधानं नाम चतुर्थोऽध्यायः ॥ ४ ॥ Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवमाहात्म्यखण्डे तात्पर्यदीपिकासमेता पञ्चमोऽध्यायः। नैमिषीया ऊचुःभगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर । ब्रूहि पूजाविधि शक्तेः परायाः संग्रहेण तु ॥१॥ सूत उवाचवक्ष्ये पूजाविधि शक्तेः पराया आस्तिकोत्तमाः। अयन्तश्रद्धया सार्ध शृणुध्वं भुक्तिमुक्तिदम् ॥२॥ उक्तभोगापवर्गलक्षणं फलं परमेश्वरः स्वशक्त्यैव दातुं शक्तो नान्यथा । तदुक्तम् "शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य । तामेनां चिद्रूपामाद्यां सर्वात्मनाऽस्मि नतः" इति ॥ अत उक्तशिवपूजाफलावाप्तयेऽवश्यापेक्षितां मुनयः शक्तिपूजां पृच्छन्तिभगवन्सर्वशास्त्रार्थेति । अस्ति काचित्परा शक्तिर्नाम यत्पूजया शिवपूजा मोक्तफला भवतीति सामान्यतो ज्ञात्वा शक्तिस्वरूपतद्विभागतत्पूजाविधींश्च विशेषतो जिज्ञासूनां मुनीनामयं प्रश्नः । दाहपाकप्रकाशादिविषयाः शक्तयो वह्नयादावपि सन्ति । इयं तु शिवस्य जगन्निर्माणादिविषयेति पराया इति विशेषणम् । अत्यन्त श्रद्धयेति । शिवपूजाया ज्ञातत्वात्मासङ्गिकीयं जिज्ञासेति मा भूत् । तत्साफल्यस्य तदधीनत्वादनाविशयेन भवितव्यमित्याशयः । यथा दण्डचकादयः स्वरूपेण तथा व्यपदिश्यमाना अपि कार्यघटादिप्रतियोगिनिरूप्येण रूपेण कारणानीत्युच्यन्ते । एवं परशिवस्वरूपेण तथोच्यमानोऽपि कृत्यपश्च. कलक्षणशक्येन निरूप्यमाणः परा शक्तिरित्युच्यते । उक्तं हि तस्य कृत्यपश्वकम् "पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहृतितिरोभावाः। तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य" इति ॥ परमार्थतस्तु सा च शक्तिः शक्तिमतः शिवादभिन्नैवेत्यागमेषु बहुधा प्रपश्चितम् ग. . तामेतां । २ ख. भावन्निति । ३ ङ. 'गिरू। ४ ख. 'भिनेत्या। For Private And Personal Use Only Page #57 --------------------------------------------------------------------------  Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पयेदापिकासमेता [१शिवमाहात्म्यखण्डे मातृकाव्यतिरेकेण मन्त्रा नैव हि सत्तमाः॥८॥ उक्तोपचारजातस्य शक्तिपूजामन्त्रस्य सर्व मातृकयेति । तयैव करणे कारणमाह--मननायिकेति । तत एवोद्धृत्य हि सर्वमन्त्रा नीयन्त इत्यर्थः । मातृकाव्यतिरेकेणेति । नहि मातृकायामननुपविष्टमक्षरमस्ति न चानक्षरात्मको मत्रोऽप्यस्ति । अतो मातृकया कृतं सर्वैरेव मन्त्रैः कृतं स्यादित्यर्थः ॥७॥८॥ मातृका च त्रिधा स्थूला सूक्ष्मा सूक्ष्मतराऽपि च । गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः॥९॥ प्रथममध्यमोत्तमानामधिकारिणां स्वाधिकारानुसारेण मातृकारूपपूजाकरणमित्यभिप्रेत्य तस्यास्वरूप्यमाह-मातृका च विधेति । प्रथमोऽधिकारी स्थूलया मातृकया पूजयेत् । मध्यमः सूक्ष्मया । उत्तमः सूक्ष्मतरयेति विभागः । स्थूलादिरूपत्रयं चैवमवगन्तव्यम् । नियतकालपरिपाकानां हि माणिकर्मणां मध्ये परिपक्कानामुपभोगेन प्रक्षयादितरेषां चापरिपक्कानां भोगाभावेन तदर्थायाः सृष्टेरनुपयोगात्माकृतमलये प्रस्तसमस्तमपञ्चा माया स्वप्रतिष्ठे निष्कले परशिवे विलीना यावदवशिष्टकर्मपरिपाकं वर्तते । उक्तं हि "प्रलये व्याप्यते तस्यां चराचरमिदं जगत्" इति ॥ तथा-"जगत्मतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो वायो प्रलीयते ॥ वायुः प्रलीयते व्योनि तदव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्म निष्कले संपलीयते” इति ॥ अव्यक्तं माया तस्याश्च सम्यक्पलयो नाम मुक्ताविव नाऽऽत्यन्तिको नाशः। किंतु मुप्तौ सति मायागोचरप्रवृत्तीनामप्यभावात्स्वप्रतिष्ठपरमात्मप्रकाशस्याप्यत्यन्तनिर्विकल्पतया लगलाद्भासमानाया अप्पप्रतिभातपायत्वं न पुनरनवभानमेव प्रतिभासमात्रशरीरस्य हि मिथ्यावस्तुनोऽनवभाने सत्यभाव एव स्यादिति । न चाभाव एवास्तु । उत्तरसर्गानुपपत्तिमसङ्गादिति । अवशिष्टैः प्राणिकर्मभिश्च तस्यां मायायां विलीयैव क्रमेण प्राप्तपरिपाकैः स्वफलप्रदानाय परमेश्वरस्य सिमृक्षात्मिका मायावृत्तिर्जन्यते । सैषा मायावस्थेक्षणकामतपोविचिकीर्षादिशब्दैरभिधीयते । 'तदैक्षत बहु स्यां प्रजायेय' इति च्छा १. 'जामात्रस्य । २१, वा। For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः५] सूतसंहिता। ५३ न्दोग्ये ‘स ऐक्षत लोकान्नु मुजे' इत्यैतरेयके । 'सोऽकामयत बहु स्यां मजायेय' इति तैत्तिरीयके । 'तपसा चीयते ब्रह्म' इति मुण्डके । "विचिकीर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम्" इति प्रपञ्चसारे । अपरिपक्वकर्माभेदादनीभावस्तदर्थव्यापारो विचिकीर्षा । परिपक्वकर्माकारपरिणतमायाविशिष्टं बिन्दुस्तदिदमविभागावस्थमव्यक्तमुच्यते । अत एव तस्योत्पत्तिः स्मर्यते 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम' इति । स एव जगदडूराकारोऽध्यात्मं चाऽऽधारादीवभिव्यज्यमानः कुण्डल्यादि. शब्दैरुच्यते । यदाहुः "शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां जात्वेत्थं न पुनर्विशन्ति जननीगर्भेऽर्भकत्वं नराः" इति । "कुण्डली सर्वथा ज्ञेया मुषुम्नान्तर्गतैव सा" इति । बिन्दोः कालक्रमेण चिदचिदंशविभागात्रैविध्यं तत्रैवोक्तम्'कालेन विद्यमानस्तु स बिन्दुर्भवति त्रिधा ॥ स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिण्यते । स बिन्दुनादबीजत्वभेदेन च निगद्यते' इति ॥ अचिदंशः स्थूलो बीजम् | चिदचिन्मिश्रः सूक्ष्मो नादः । स एव पुरुषश्चिदंशः परो बिन्दुः स एवेश्वरः । तस्य च त्रिधाविभागसमये शब्दब्रह्मापरनामधेयस्य रवस्योत्पत्तिरुक्ता 'बिन्दोस्तस्माद्भिद्यमानाद्रवो व्यक्तात्मको भवेत् । स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति गीयते' इति ॥ स एव शब्दब्रह्मात्मको रवो जगदुपादानं बिन्दुतादात्म्येन सर्वगतोऽपि माणिनां मूलाधारेऽभिव्यज्यत इत्युक्तम् - 'स तु सर्वत्र संस्यूतो मूले व्यक्तस्तथा पुनः । आविर्भवति देहेषु प्राणिनामर्थविस्तृतः" इति ॥ देहेष्विति मूलाधारपदेशे तस्यानुस्यूतस्य रवस्य संस्थितपवनबलेनाभिव्यक्तिराविभावः। तत्र हि पवनस्योत्पत्तिरुक्ता "देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः" इति । ज्ञातमर्थ विवक्षोः पुरुषस्येच्छया जातेन प्रयत्नेन मूलाधारस्थः पवनः संस्कृतस्तेन पवनन सर्वत्र स्थितं शब्दब्रह्म तत्राभिव्यज्यते । १ ख, ग, ईक्षत । २ क. ग. ह. दानाभ्यामि। For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे तदभिव्यक्तं शब्दब्रह्म कारणबिन्द्वात्मकं स्वप्रतिष्ठतया निस्पन्दं सत्परा वागित्युच्यते । तदेव नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्तं विमर्शरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपिणी कार्यबिन्दुतत्त्वात्मिकाऽधिदैवमीश्वररूपा पश्यन्ती वागित्युच्यते । तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभिव्यज्यमानं निश्चयात्मिकया बुद्ध्या युक्तं विशेषस्पन्दरूपनादबिन्दुमय्यधिदैवतं हिरण्यगर्भकपा मध्यमा वागित्युच्यते । तदेवाऽऽस्यपर्यन्तं तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानमकारादिक्षकारान्तवर्णमालारूपं परश्रोत्रग्रहणयोग्यं बीजात्मकमधिदैवं विराडूपं वैखरी वागित्युच्यते । तदुक्तमाचार्यैः 'मूलाधारात्मथममुदितो यस्तु भावः पराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुमध्यमाख्यः। वके वैवर्यथ रुरुदिषोरस्य जन्तोः सुषुम्नां बद्धस्तस्माद्भवति पवनः प्रेरितो वर्णसंज्ञः' इति ।। तत्र वैखरी स्थूला मातृका सा प्रथमाधिकारिणः पूजोपकरणम् । मध्यमा सूक्ष्मा मातृका मध्यमाधिकारिणः पूजोपकरणम् । कारणकार्यबिन्द्वात्मिका परापश्यन्तीरूपा सूक्ष्मतरा मातृकोत्तमाधिकारिणः पूजोपकरणम् । मातृकात्रैविध्यं सर्वमन्त्रोपलक्षणम् | अतश्च सर्वमन्त्रा उक्तरीत्या स्थूलसूक्ष्मसूक्ष्मतररूपाः प्रथममध्यमोत्तमाधिकारिविषया इत्यर्थः । बहुवक्तव्यश्चायमर्थः । किचित्तु प्रकृतोपयोगादाविष्कृतमिति । गुरूपदेशत इति । उपदेशमन्तरेण शास्त्रैर्दुरधिगमत्वात्तथैव च फलातिशयत्वाचेत्यर्थः ॥ ९ ॥ अथाभ्यन्तरपूजायामधिकारो भवेद्यदि । यक्त्वा बायामिमां पूनामाश्रयेदपरां बुधः ॥१०॥ प्रथममभिधानाद्वाहपूजैव मुख्येतरा जघन्येतिनमनिरासाय मुलभत्वनिमित्तं बाहायाः प्रथममभिधानम् । उत्तमा वितरैवेत्याह-अथाभ्यन्तरेति । पूजास्वरूपस्य शास्त्रतः सम्यकपरिज्ञानं चित्तस्पैकाग्रता वाऽधिकारः॥ १० ॥ पूजा याऽभ्यन्तरा साऽपि द्विविधा परिकीर्तिता। साधारा च निराधारा निराधारा महत्तरा ॥११॥ मनसा परिकल्पितमूर्तावाधारे सच्चिदानन्दैकरसस्य शिवस्याऽऽवाहनाचा १ क. ग. घ. ङ. 'कृतादित्यर्थः । गु For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः५] सूतसंहिता। त्मिका या सा साधारेत्याह-साधारेति । आधारकल्पितमन्तरेग साक्षात्तस्यैवानुसंधानं निराधारा । अत एव महत्तरेत्युक्तम् ॥ ११॥ साधारा यातु साधारे निराधारा तु संविदि। आधारे वर्णसंस्कृप्तविग्रहे परमेश्वरीम् ॥ १२ ॥ आराधयेदतिप्रीत्या गुरुणोक्तेन वर्मना। या पूजा संविदि प्रोक्ता सा तु तस्यां मनोलयः॥१३॥ कल्पिताधारस्वरूपमाह-आधार इति । मूलाधारमुखोद्गतबिसतन्तुनिभषभाप्रभावितमुधियाधारविस्तृतलिपिजाताहितमुखकरचरणादिकायां मुद्राक्षमालामृतकलशपुस्तकहस्तायां मूर्ती संविद्यावाहनादिभिराराधयेदित्यर्थः । सा तु तस्यामिति तुशब्देनाऽऽधारवन्मानसोपचारकल्पनाया अपि विरहलक्षणं वैल. क्षण्यमाह । किं तस्याः पूजाया रूपमित्यत आह-तस्यां मनोलय इति । विषयान्तरव्यावृत्त्या तदेकविषयचित्तप्रवाहानुवृत्तिरित्यर्थः ॥ १२ ॥ १३ ॥ संविदेव परा शक्तिर्नेतरा परमार्थतः। अतः संविदि तां नित्यं पूजयेन्मुनिसत्तमाः॥१४॥ कथमस्या निराधारतेति चेत्पूज्यतदधिष्ठानयोरात्यन्तिकानेदविरहावित्याहसंविदेवेति । शक्तिस्वरूपं तु 'वक्ष्ये पूजाविधि शक्तेः परायाः' इत्यत्रोक्तम् । शक्तिशक्तिमतेंदव्यवहारोऽप्यौपाधिकादेव भेदान वास्तवादित्याह-नेतरेति । अत एवातः संविदि तां नित्यमित्यपि भेदव्यवहार आधारान्तरविरहनिबन्धन एवेति । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिनि' इतिवत् ॥ १४ ॥ संविद्रूपातिरेकेण यत्किंचित्प्रतिभासते । स हि संसार आख्यातः सर्वेषामात्मनामपि ॥ १५॥ उक्ते निराधाराया महत्त्वे संसारसागरोत्तारणहेतुत्वकारणमाह-संविद्रूपातिरेकेणेति । साधारायामिव पूज्यपूजाधिकरणपूजकपूजोपकरणादिप्रपञ्चलक्षणसंसारसमुल्लासविरहात्संसारनाशहेतुत्वेनेयं महत्तरेत्यर्थः ॥ १५ ॥ अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । आराधयेत्परां शक्ति प्रपञ्चोल्लासवर्जिताम् ॥ १६॥ १ ख. मित्यत्र दु। २ ख. 'रिति द्वयोरर्थः । ३ ख. 'न्तिकभेद । ४ ख. ग. 'तुलं का। For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६ तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे साक्षिणीमिति । साक्ष्यप्रपञ्चोल्लासविरहेऽपि साक्षित्वं स्वरूपोपरोक्षाभिप्रायं तदुल्लाससमयभावि वा तद्विरहदशायामसदप्युपलक्षणत्वेनोपादीयते ॥ १६ ॥ संविधाचकशब्देन संविद्रूपामनाकुलः । अर्चयेदादरेणैव शिवामादौ महामतिः ॥ १७ ॥ निरस्तसमस्तोपाधौ निर्विकल्पिकायां संविदि चित्तमवतारयितुमुपायक्रममाह - संविद्वाचकेति | संविद्वाचकशब्दाः प्रणवत्ल्लेखादिमन्त्राः । प्रणवो - कारोकारमकारैर्जाग्रत्स्वप्र सुषुप्तिसाक्षिणीं बिन्दुनादशक्तिशान्तैश्च तुरीयतुरीयातीतशक्तिशान्तात्मिकां संविदं प्रतिपादयन्निष्प्रपञ्चसंविदि पर्यवस्पति । एवं Regarमोsपि हकाररेफेकारबिन्दुनादशक्तिशान्तलक्षणैः सप्तभिर्मार्गैरिति । अनयोश्चैते भागा आगमे प्रदर्शिताः www Acharya Shri Kailassagarsuri Gyanmandir 'अकारश्चाप्युकारश्च मकारी बिन्दुरेव च । नादः शक्तिश्व शान्तश्च तारभेदाः प्रकीर्तिताः ॥ हकारो रेफ ईकारी बिन्दुनादौ तथैव च । शक्तिशान्तौ च संप्रोक्ताः शक्तेर्भेदास्तु समेधा' इति ॥ संविद्रूपामिति | संविदेव हि हृल्लेखामन्त्रप्रतिपाद्या देवतोक्ता 'बोधस्वरूपवाची संवित्तत्रैव देवता गुरुभिः' इति । प्रणवस्य तु संविद्वाचकता सकलश्रुतिस्मृतिपुराणेतिहासैरुद्धोष्यत एव । अत आदौ प्रथमावस्थायां विक्षेपकविषयव्यावृत्तेन चेतसा यथोक्तमन्त्ररूपैः संविद्वाचकशब्दैर्निर्विकल्पायां संविद्यवतरेदित्यर्थः ॥ १७ ॥ पुनः समस्तमुत्सृज्य स्वपूर्णां परसंविदम् । स्वात्मन्त्रैवानुसंधाय पुनस्तच विसर्जयेत् ॥ १८ ॥ अत्र योगे निष्णातस्यानन्तरकक्षामाह - पुनः समस्तमितिपादत्रयेण । आलम्ब - नमात्रपरित्यागेन जागरादिक्रमपरित्यागेन च परमायामेव संविदि प्रत्ययावृत्तिं कृत्वेत्यर्थः । तृतीयां कक्षामाह — पुनस्तच्च विसर्जयेदिति । इत्थमनुसंधानेन साक्षात्कृतपरसंवित्स्वरूपः स्वयं तदात्मा भूत्वा ध्यानध्यातृध्येयविभागानुसंधानमपि परित्यजेदित्यर्थः । द्वितीयकक्षायां हि प्रत्यया अप्यनुसंधीयन्ते । इह तु स्वरूपतः सतोऽपि ताननुसंधाय प्रत्येतव्यमेवानुसंधीयत इत्येतावानेव विशेषः । प्रत्ययस्वरूपस्याप्यभावे तु सुषुप्तितः समाधेरविशेषापातः ॥ १८ ॥ १ ङ. 'पापरोक्ष्यामि । २ ङ. मँचेति । ३ ग० रुद्बोध्यत । ४ ग. स्वपूर्ण । For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः५] सूतसंहिता। स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदा ॥ १९॥ । परित्यज्य कथं तिष्ठेदित्यत आह-स्वानुभूत्येति । प्रत्ययानामप्यनवमासे परानन्दैकरसस्वप्रकाशसंविदात्मना स्वयमपरोक्षतयाऽवभासमानोऽवतिष्ठतीति । इयं हि संविदः परमा पूजा । एषा च सकलसंसारकारणाविद्यानिरासेन यावदारम्भककर्मसंस्कारानुवृत्तिस्तावज्जीवन्मुक्तिलक्षणं तनिवृत्तौ परकैवल्यलक्षणं च पुरुषार्थ ददातीत्यर्थः ॥ १९ ॥ पूजाविधिर्मया शक्तेः प्रोक्तो वेदैकदर्शितः। पूजयध्वं भवन्तोऽपि मुदा तामुक्तवर्मना ॥ २० ॥ इति श्रीस्कन्दपुराणे श्रीसुतसंहितायां शिवमाहात्म्यखण्डे शक्तिपूजाविधिर्नाम पञ्चमोऽध्यायः ॥५॥ वैदैकदर्शित इति । श्वेताश्वतरे ध्यानयोगस्यैव परशक्तिसाक्षात्कारहतुतोक्ता 'ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैनिगूढाम्' इति । एको मुख्पः केवलो वा संदर्शित एकदर्शितः । वेदेनैकेन दर्शित इति विग्रहे 'पूर्वकालै कसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' इति प्रथमानिर्देशादेकशब्दस्यैव पूर्वनिपात एकवेददर्शित इति स्यात् । पूजयध्वमितिमध्यमपुरुषेणाऽऽक्षिप्तस्य युष्मच्छ. ब्दस्यापिनाऽन्वयः । भवन्त इति तु प्रथमानिर्देशे शत्रन्तम् । यूयमपि तां संविदमुक्तवर्मना तद्रूपाः सन्तोऽलभ्यलाभनिबन्धनया मुदोपेताः पूजयध्वमित्यर्थः॥ २० ॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्तश्रीमत्रयम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे शक्तिपूजा विधिर्नाम पञ्चमोऽध्यायः ॥५॥ For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१शिवमाहात्म्यखण्डे तात्पर्यदीपिकासमेता षष्ठोऽध्यायः। नैमिषीया ऊचुःभगवशिवभक्तस्य कथं पूजा प्रकीर्तिता। फलं च कीदृशं प्रोक्तं पूजायास्तदाऽऽदरात् ॥१॥ वेदेन मुख्यतया दर्शितसंवित्पूजाविधौ ये न समर्थास्तेषामपि सामर्थ्यातिरनायासेन तत्फलप्राप्तिश्च यया शिवभक्तपूजया भवति सा कीदृशीति मुनयः पृच्छन्ति-भगवनिति । अष्टविधा भक्तिस्तन्मध्येऽपि शिवभक्तपूजैव प्रथमत उक्ता शिवपुराणे 'मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयमप्यर्चनं भक्त्या मदर्थ चाङ्गचेष्टितम् ।। मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया। मन्नामकीर्तनं नित्यं यश्च मां नोपजीवति' इति ॥ १ ॥ सूत उवाचवक्ष्ये पूजाविधि विप्राः शिवभक्तस्य सादरम् । शृणुध्वं श्रद्वयोपेताः कुरुध्वं यत्नतः सदा ॥२॥ __ अल्पेन सुकरेणोपायेन परमपुरुषार्थः कथं सिध्येदित्यनाश्वासात्तच्छ्रवणे करणे वाऽनादरो न विधेय इत्याह-शृणुध्वं श्रद्धयोपेता इति ॥ २ ॥ येन केन प्रकारेण शिवभक्तस्य जायते । मनस्तृप्तिस्तथा कुर्यात्पूजा सैव मयोदिता ॥३॥ संग्रहेण पूजामाह-येन केनेति ।। ३ ।। शुद्धतोयं समादाय शिवभक्तस्य सादरम् । पादं प्रक्षालयेत्साऽपि पूजा विप्रा गरीयसी ॥४॥ तैलाभ्यङ्गं तथा पूजां प्रवदन्ति मनीषिणः । गात्रमर्दनमप्यस्य शिवभक्तस्य सुव्रताः ॥५॥ १ क. ख. ग. भगवञ्शिवभक्तस्येति । २ ख. ति ॥१॥ वक्ष्य इति । । ३ गणे वा । ४ घ. ङ, शुद्धं तो। For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः६] सूतसंहिता। अन्नपानप्रदानं च प्रोक्ता पूजा गरीयसी । अर्थदानं च पूजा स्याहस्त्रदानमपि दिजाः ॥६॥ सक्वन्दनादिदानं च वनितादानमेव च । भूमिदानं च गोदानं तिलदानमपि विजाः ॥ ७ ॥ जलपात्रप्रदानं च गृहदानं तथैव च । तालवृन्तप्रदानं च पात्रदानं तथैव च ॥ ८॥ छत्रपादुकयोर्दानं शय्यादानं तथैव च । शिवभक्तस्य पूजेति प्रवदन्ति विपश्चितः ॥९॥ प्रपञ्चपति-शुद्धमित्यादिना ॥ ४॥५॥ ६ ॥ ७॥ ८ ॥९॥ पुरा कश्चिदहिजा वैश्यः समृद्धोऽभून्महीतले। तस्य पुत्राः समुत्पन्नाश्चत्वारो वेदवित्तमाः ॥१०॥ संग्रहविवरणाभ्यामभिहितायां पूजायामाश्चासातिशयजननाय पुरावृत्तान्युदाहरति-पुरा कश्चिदित्याचध्यायशेषेण ॥ १० ॥ तेषां ज्येष्ठतमः पुत्रः सत्यवादी महाधनः । सर्वभूतानुकम्पी च ब्रह्मचर्यपरायणः ॥ ११॥ सत्यदयाब्रह्मचरेव शिवभक्तिर्लभ्येत्याह-सत्यवादीति ॥ ११ ॥ शिवभक्तः सदा विप्राः प्रसन्नो नियताशनः । जन्ममृत्युभयाक्रान्तस्त्वरमाणो विमुक्तये ॥ १२ ॥ श्रीमहाराणसीमेय ब्रह्मविष्ण्वादिसेविताम् । स्वधनं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह ॥ १३ ॥ पूजया शिवभक्तानां विमुक्तः कर्मबन्धनात् । द्वितीयो वैश्यपुत्रस्तु धनिकोऽतीव सुव्रताः ॥ १४ ॥ सोमनाथं महास्थानं सर्वकामफलप्रदम् । समागत्य सह स्वस्य भार्यया वेदवित्तमाः॥१५॥ १ ग. अर्घ्यदानं । २ ग. "न्ति हि पण्डिताः। ३ ग. ङ. 'श्व ध। For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे सर्वस्वं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह । पूजया शिवभक्ताना तथा मुक्तिमवाप्तवान् ॥१६॥ पुत्रस्तृतीयो वैश्यस्य प्रोज्झिताशेषबान्धवः । अन्यायेनैव मार्गेण वर्तमानश्चिरं दिजाः ॥ १७॥ महाधनपतिर्भूत्वा पूर्वपुण्यबलेन सः। श्रीमयाघ्रपुरं पुण्यं समागत्य द्विजोत्तमाः ॥१८॥ तत्पसादवतामेव सकलपाणिसाधारणावपि जन्ममृत्यू भयहेतुत्वेन भासते इत्याह-जन्ममृत्युभयेति । श्रूयते हि-विवेकिन नाचिकेतसं प्रति संतुष्टस्य मृत्योर्वचनम् 'न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते में' इति ।। १२ ॥ १३ ॥ १४ ॥ १५॥१६॥ १७ ॥ १८ ॥ अन्नपानं तथा वस्त्रं चन्दनं पुष्पमेव च ताम्बूलं शिवभक्तेभ्यः प्रदत्त्वा श्रद्धया सह ॥ १९॥ संवत्सरत्रयं कृत्वा पूजामेव द्विजोत्तमाः। पूजया शिवभक्तानां विमुक्तः कर्मबन्धनात् ॥२०॥ वैश्यपुत्रश्चतुर्थोऽपि ब्राह्मणानविचारतः। हत्वा सर्वधनं तेषां समादाय मुनीश्वराः ॥२१॥ विटानां च नटानां च गायकानां तथैव च । मूर्खाणामपि दत्त्वा स सदा वेश्यापरोऽभवत् ॥२२॥ स पुनः सर्वरोगा” गृहीतो ब्रह्मरक्षसा। एवं चिरगते काले पिता तस्य महाधनः ॥२३॥ पुत्रस्नेहेन संतप्तः सत्वरं विजपुङ्गवम् । सर्वशास्त्रार्थतत्त्वज्ञं समागत्य मुनीश्वराः ॥ २४ ॥ प्रणम्य दण्डवद्विप्रं दत्त्वा तस्मै महाधनम् । पुनर्विज्ञापयामास पुत्रवृत्तमशेषतः ॥२५॥ For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय ः ६ ] सूतसंहिता । श्रुत्वा वृत्तं द्विजस्तस्य ब्राह्मणैः पण्डितोत्तमैः । विचार्य सुचिरं कालं विनिश्चित्याब्रवीद्विजाः ॥ २६ ॥ प्रदत्वेति | संज्ञापूर्वकस्य विधेरनित्यत्वाद्वयबभावः ॥ १९ ॥ २० ॥ २१ ॥ २२ ।। २३ ।। २४ ।। २५ ।। २६ ।। Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मण उवाच - श्रीमदृद्धाचलं नाम स्थानं सर्वनिषेवितम् । सर्वोपद्रवनाशाय शंकरेण विनिर्मितम् ॥ २७ ॥ ब्रह्मविष्ण्वादिभिर्नित्यं सेवितं सर्वदाऽऽदराव | नराणां दर्शनादेव वत्सराद्भुक्तिमुक्तिदम् ॥ २८ ॥ अल्पदानेन सर्वेषां महादानफलप्रदम् । ब्रह्महत्यासुरापानस्वर्णस्तेयादिनाशनम् ॥ २९ ॥ अगस्त्येन च रक्षार्थ लोकानां पूजितं पुरा । मणिमुक्तानदीतीरे सर्वतीर्थसमावृते ॥ ३० ॥ अस्ति तत्सहपुत्रेण समागत्य मम प्रियः । नद्यामस्यां स्वपुत्रेण सह स्नात्वा दिने दिने ॥ ३१ ॥ श्रीमदृद्धाचलेशानं दण्डवत्प्रणिपत्य च । कृत्वा प्रदक्षिणं भक्त्या शतमष्टोत्तरं हरम् ॥ ३२ ॥ प्रसादयित्वा सद्वैश्य ब्राह्मणं चान्यमेव च । शिवभक्तं समाराध्य स्थानेऽस्मि श्रद्धया सह || पूजया शिवभक्तस्य पुत्रमुद्धर यत्नतः ॥ ३३ ॥ ६१ वाराणसीसोमनाथव्याघ्र पुरवृद्धाचललक्षणानि महत्तमानि तीर्थानि प्राप्तानामपि तद्धलाल्लब्धविवेकानाभन्ततः शिवभक्तपूजयैव परमपुरुषार्थप्राप्तिर्जातेति पुरावृत्तचतुष्टयोदाहरण तात्पर्यम् । अत एव हि तदभावे तेषामपि न फलवत्तेति वक्ष्यति - १. न. प्रिय । ग. प्रिया । २ क. ख. ग. मन्तः शि For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड "अदत्त्वा मुष्टिमात्रं यो देशेऽस्मिन्मुनिपुङ्गवाः । यो भुते तस्य संसारानहि मुक्तिः कदाचन" इति ।। 'पूजया शिवभक्तानां भोगमोक्षौ च नान्यतः' इति ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१॥ ३२ ॥ ३३ ॥ सूत उवाच एवमुक्तस्तु वैश्योऽपि ब्राह्मणेन समाहितः । सहपुत्रेण चार्थेन भार्यया बन्धुबान्धवैः ॥३४॥ श्रीमद्धाचलं पुण्यं समागत्य मुनीश्वराः। मणिमुक्तानदीतोये महापापविनाशने ॥ ३५ ॥ बन्धुबान्धवैरिति । बन्धूनां संबन्धिनो बान्धवाः । बन्धुभिस्तद्वन्धुभिश्चेत्यर्थः ॥ ३४ ॥ ३५॥ स्रानं कृत्वा महादेवं श्रीमदृद्धाचलेश्वरम् । भक्त्या प्रदक्षिणीकृत्यं नित्यमष्टोत्तरं शतम् ॥३६॥ मनोरमं मठं कृत्वा दत्त्वा तच्छिवयोगिने । नित्यं प्रपूजयामास शिवभक्तानतिप्रियः ॥ ३७॥ धनेन धान्येन तिलेन तण्डुलैस्तथैव तैलेन तथोदकेन च । दुकूलपुष्पाभरणैरपि दिजा मनोनुकूलेन च पूजनेन ॥३८॥ अष्टोत्तरं शतम् । वारानिति शेषः ॥ ३६ ॥ ३७ ॥ ३८ ॥ एवं संवत्सरेऽतीते पुत्रो नीरोगतां गतः। पूजया शिवभक्तानां निवृत्तो ब्रह्मराक्षसः॥३९॥ स पुनः शिवभक्तेभ्यः प्रदत्त्वा धनमर्जितम् । अस्मिन्देशे विमुक्तोऽभूत्पूजया परयाऽनया ॥४०॥ पिता तस्य महाधीमान्देशस्यास्य तपोधनाः। ज्ञात्वा माहात्म्यमाहादात्सर्वस्वं वेदवित्तमाः॥४॥ १ क. ख. निसत्तमाः । २ ख. नान्यथेति । ३ ङ. 'त्य शिवम । For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः६] सूतसंहिता। प्रदत्त्वा शिवभक्तानां विमुक्तः कर्मबन्धनात् । तस्य बन्धुजनाश्चैव शिवभक्तस्य पूजया ॥४२॥ अनायासेन संसारादिमुक्तास्तत्र सुव्रताः। अस्मिन्देशे प्रदत्तं यन्मुष्टिमात्रमपि द्विजाः ॥४३॥ तदनन्तं भवत्येव नात्र कार्या विचारणा । अदत्त्वा मुष्टिमात्रं यो देशेऽस्मिन्मुनिसत्तमाः॥४४॥ यो भुङ्क्ते तस्य संसाराबहि मुक्तिः कदाचन । अगस्त्यशिष्यो धर्मिष्ठः श्वेताख्यो भगवान्मुनिः॥४५॥ वैश्यपुत्रस्य वैश्यस्य बन्धूनामपि मुव्रताः। श्रुत्वा मुक्तिमगस्त्येन प्रेरितो मुनिसत्तमाः ॥ ४६॥ प्राप्यतच्छ्रद्धया स्थानं श्रीमद्धाचलाभिधम् । मणिमुक्तानदीतोये स्नानं कृत्वा समाहितः॥४७॥ अर्कवारे तथाऽष्टम्यां पर्वण्याःदिने तथा । मघः च महादेवं श्रीमदृवाचलेश्वरम् ॥४८॥ नीरोगतां गतः। निवृत्तो ब्रह्मराक्षस इति । न केवलं परमफलमपवर्ग एवावान्तरफलमारोग्यादिकमपि शिवभक्तपूजया भवतीत्यर्थः ॥ ३९ ॥४०॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६॥ ४७ ॥ ४८ ॥ पूजयामास धर्मात्मा मणिमुक्तानदीजलैः । तजलं पूजितं तेन श्वेतेनैवाभवनदी ॥४९॥ नाम्ना श्वेतनदीत्युक्ता सर्वपापविनाशिनी । पुनः श्वेतो मुनिः श्रीमान्श्रद्धया परया सह ॥५०॥ पूजयामास धर्मज्ञः शिवभक्ताननेकधा। देवदेवो महादेवः श्रीमदृद्धाचलेश्वरः॥५१॥ सांनिध्यमकरोत्तस्य भक्तानां पूजया तथा। मुनिश्च देवदेवेशं श्रीमदृद्धाचलेश्वरम् ॥५२॥ For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૬૪ www.kobatirth.org तात्पर्यदीपिका समेता पूजयामास पुष्पेण पत्रेणैवोदकेन च । एतस्मिन्नन्तरे विप्राः शिवस्य परमात्मनः ॥ ५३ ॥ प्रसादाच्छिवभक्तानां पूजया परया तथा । अवाप परमां मुक्तिं मुनिः श्वेतो महामतिः ॥ ५४ ॥ बहुना किमुक्तेन ब्राह्मणा वेदवित्तमाः । पूजया शिवभक्तानां भोगमोक्षौ न चान्यतः ॥ ५५ ॥ इति श्रुत्वा महात्मानो नैमिषारण्यवासिनः । सादरं पूजयामासुः शिवभक्ताननेकधा ॥ ५६ ॥ पूजयामासेति । जलं समय पूजयामास 'ल्यब्लोपे पञ्चमी'* तेनैव च कारन तज्जलं लोके पूजितमभूत् । तेनैव निमित्तेन सा नद्यपि नाम्ना श्वेतनदी - त्युक्ताऽभवदित्यर्थः ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ || ५४ || ५५ || ५६ ॥ पूजया शिवभक्तानां प्रसन्नः परमेश्वरः । ननर्त पुरतस्तेषां मुनीनामम्बिकापतिः ॥ ५७ ॥ मुनयो देवदेवस्य शंकरस्य शिवस्य तु । दृष्ट्वाऽऽनन्दमहानृत्तमवशा अभवन्मुदा ॥ ५८ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे शिवभक्तपूजाविधिर्नाम षष्ठोऽध्यायः ॥ ६ ॥ B Acharya Shri Kailassagarsuri Gyanmandir ननर्तेति । अभिनयेनैव परानन्दसाक्षात्कारोपदेशो नृत्ताभिप्राय इति प्रागेव व्याख्यातम् । तेनोपदेशेन जनितसाक्षात्काराणां मुनीनां बाह्यविषयास्फुरणेन तत्परवशतानुवृत्तिमाह दृष्ट्वाऽऽनन्द महानृत्तमिति ।। ५७ ।। ५८ ।। [१शिवमाहात्म्यखण्डे इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्त श्रीमत्रयम्बकपादाब्ज से - वापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्री सूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे शिवभक्त - पूजाविधिर्नाम षष्ठोऽध्यायः ॥ ६ ॥ For Private And Personal Use Only * एतद्व्याख्यानानुरोधेन मूले मणिमुक्तानदीजला दितिपञ्चम्यन्त एव पाठोऽवगम्यते । Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ७१ www.kobatirth.org सूतसंहिता । सप्तमोऽध्यायः । Acharya Shri Kailassagarsuri Gyanmandir नैमिषीया ऊचुःभगवञ्श्रोतुमिच्छामः सर्वतत्त्वविशारद । केचित्केवलविज्ञानं प्रशंसन्ति विमुक्तये ॥ १ ॥ शिवेनाभिनय रूपोपदेशेन विशदीकृतपरतत्त्वा जीवन्मुक्ताः कृतकृत्या अपि मुनयः सकललोकोपकाराय सुलभं मुक्तिसाधनं जिज्ञासमानाः संशयबीजभूता बुद्धेर्विप्रतिपत्तीरुदाहरन्ति - भगवञ्श्रोतुमिच्छाम इति । केवलविज्ञानमिति वेदान्ततत्वविदः ॥ १ ॥ ६५ केचित्समुचितं कर्म ज्ञानेन ब्रह्मवित्तम । केचिद्दानं प्रशंसन्ति तथा केचिद्व्रतं बुधाः ॥ २ ॥ समुचितं कर्मेति । तदेकदेशिनः 'विद्यां चाविद्यां च यस्तद्वेदोभयः सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते' ॥ 'यथाऽन्नं मधुसंयुक्तं मधु चानेन संयुतम् । एवं तपश्च विद्या च संयुक्तं भेषजं महत्' | इत्याद्याः श्रुतिस्मृतयो मोक्षकर्मसमुच्चया इति मन्यमानाः । केचिद्दानमिति 'किं भगवन्तः परमं वदन्ति' इति प्रस्तुत्य 'दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति' इति श्रुतौ श्रद्धधानाः । केचिद्रतमिति 'न कंचन वसतौ प्रत्याचक्षीत तहतं तस्माद्यया कया च विधया बह्वनं प्राप्नुयात्' 'अन्नं न निन्द्यातद्व्रतम्' इत्यादि पश्यन्तः ॥ २ ॥ केचिद्यज्ञं प्रशंसन्ति तपः केचित्तपोधनाः । ब्रह्मचर्याश्रमं केचिद्रार्हस्थ्यं भुवि केचन ॥ ३ ॥ For Private And Personal Use Only केचिद्यज्ञमिति । 'पज्ञेन हि देवा दिवं गताः' इत्यारभ्य 'तस्माद्यज्ञं परमं वदन्ति' इति श्रुतिमाद्रियमाणाः । तपः केचिदिति । तप इति 'तपो नानशनात्परम्' इत्यारभ्य 'तस्मात्तपः परमं वदन्ति' इति श्रुतिमुदाहरन्तः । ब्रह्मचर्याश्रममिति 'येषां तपोत्रह्मचर्यम्' । 'नैष्ठिको ब्रह्मचारी वा वसेदामरणान्ति १ क. ख. पुस्तकयोस्तस्मादित्यारभ्येत्यादिपर्यन्तो ग्रन्थो नहि । Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे कम्' इत्यादिश्रुतिस्मृती परिशीलयन्तः । गार्हस्थ्यमिति 'ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्य' इति गौतमवचसा वञ्चिताः ॥ ३ ॥ वानप्रस्थाश्रमं केचित्संन्यासं भुवि केचन । तीर्थसेवां प्रशंसन्ति स्वाध्यायं मुवि केचन ॥४॥ वानप्रस्थाश्रममिति । "तपःश्रद्धे ये हुपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचयाँ चरन्तः" इति श्रुतिमभ्यसन्तः । संन्यासमिति । न्यास इति ब्रह्मेत्युपकम्प 'तानि वा एतान्यवराणि तपासि न्यास एवात्यरेचयत्' इति श्रुतितात्पर्यविदः। तीर्थ सेवामिति । 'तीर्थे स्नाति तीर्थमेव समानानां भवति' इति श्रुतिदार्शनः । स्वाध्यायमिति । 'अपहतपाप्मा स्वाध्यायो देवपवित्रं वा तस्मात्स्वाध्यायोऽध्येतव्यो यं यं ऋतुमधीते तेन तेनास्येष्टं भवति' इति श्रुतिमधीयानाः॥४॥ केचित्स्थाने महेशस्य विशिष्टे वर्तनं सदा । एवमन्यानि लोकेऽस्मिन्प्रशंसन्ति विमुक्तये ॥५॥ एषां यत्सर्वजन्तूनां कर्तुं शक्यं विमुक्तिदम् । तदस्माकं महाभाग वद सूत हिते रत ॥६॥ केचित्स्थान इति । 'संप्राप्य काशी शिवराजधानी मङ्क्त्वा तदने मणिकर्णिकायाम् । दृष्ट्वाऽथ विश्वेश्वरमेकदाऽऽर्ये स्पृष्ट्वा प्रणामः परमो हि धर्मः ॥ इत्यादिवचनसहस्राणि व्याहरन्तः । एवमन्यानीति । 'यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत' इत्यारभ्य 'परात्परं पुरिशयं पुरुषमीक्षते' इत्यादिश्रुतीविशन्तः प्रणवध्यानादिकमेव प्रशंसन्ति ॥५॥६॥ सूत उवाच शृणुध्वं मुनयः सर्वे समाधाय मनः सदा । पुरा नारायण व्यासः श्रीवैकुण्ठनिवासिनम् ॥७॥ १ के. ख. 'मृतीः पा For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ___www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः७]] सूतसंहिता। प्रणम्य दण्डवगत्या पर्यपृच्छदिदं बुधाः। सोऽपि नारायणः श्रीमानतीव प्रीतमानसः ॥ ८॥ समुत्थाय महालक्ष्म्या ब्रह्मणा च सह। वेदव्यासेन कैलासमगमत्परमर्षयः ॥९॥ सूतस्त्वाख्यापिकयैवोत्तरमाह-पुरा नारायणं व्यास इत्यादिना ॥ ७ ॥ ॥८॥९॥ तत्र देव्या समासीनं नीलकण्ठमुमापतिम् । तेजसा भासयन्सर्वं चतुर्वर्गफलप्रदम् ॥१०॥ भासयनिति द्वितीयार्थे प्रथमा । तेजसा सर्व भासयन्यश्चतुर्वर्गफलपदस्तमिति प्रकृत्यर्थविशेषणं वा शोभनं पठतीतिक्रियाविशेषणवत् । विष्णुर्वा भासयनस्तु ॥ १०॥ ईश्वराणां च सर्वेषामीश्वरं परमेश्वरम् । पति पतीनां परमं देवतानां च दैवतम् ॥ ११॥ स्मृतिमात्रेण सर्वेषामभीष्टफलदायिनम् । सत्यं विज्ञानमानन्दं संपूर्ण सर्वसाक्षिणम् ॥ १२॥ प्रणम्य परया भक्त्या पप्रच्छेदं जगद्धितम् । महादेवोऽपि सर्वज्ञः सर्वभूतहिते रतः ॥ १३ ॥ प्राह सर्वामरेशानो वाचा मधुरया बुधाः। ईश्वर उवाच साधु साधु महाविष्णो भवता पृष्टमच्युत ॥ १४ ॥ पुरा देवी जगन्माता सर्वभूतहिते रता। मामपृच्छदिदं भक्त्या प्रणम्य परमेश्वरी ॥ १५॥ यतः सर्वेषामीश्वराणामीश्वरोऽतः परमेश्वरः ॥११॥१२॥ १३ ॥ १४ ॥१५॥ तदिदं कृपया वक्ष्ये तव सर्वजगद्वितम् । ज्ञानमेव महाविष्णो मोक्षसा ते ॥ १६॥ विदितप्रश्नाभिप्रायः शिवः मुलभं सर्वाधिकारं च मुक्तिसाधनं वक्तुं प्रतिजा For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ तात्पर्यदीपिका समेता [१ शिवमाहात्म्यखण्डे नीते - तव सर्वजगद्धितमिति । सुलभस्य सुकरस्य सर्वाधिकारस्य च विवक्षिततीर्थजातस्य ज्ञानद्वारा मुक्तिसाधनतां च वक्तुं साक्षान्मोक्षसाधनत्वं ज्ञानस्यैवेत्याह-ज्ञानमेव महाविष्णो इति । 'तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाप' इति श्रुतेः ॥ १६ ॥ ज्ञानं वेदशिरोद्धृतमिति मे निश्चिता मतिः । अनेकजन्मशुद्धानां श्रौतस्मार्तीनुवर्तिनाम् ॥ १७ ॥ तदपि ज्ञानमुपनिषद्वाक्यादेवेत्याह-वेद शिरोद्भूतमिति । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति । 'वेदान्तविज्ञान सुनिश्चितार्थाः' इति श्रुतम् । तस्य तु ज्ञानस्य वक्ष्यमाणोपायरहितैः प्रयत्नातिशयलभ्यतामाह — अनेकजन्मेति । निष्कामकृतानि हि कर्माणि भगवदाराधनद्वारेणैव तत्त्वज्ञानं साधयन्ति । फलं तु तत्त्वज्ञानमन्यद्वा शिवप्रसादादेव भवति । उक्तं हि -- फलमत उपपत्ते - रिति ॥ १७ ॥ जायते तच्छिवज्ञानं प्रसादादेव मे हरे । निवृत्तिधर्मनिष्ठस्तु ब्राह्मणः पङ्कजेक्षण ॥ १८ ॥ शिवज्ञानमिति । मदीयनिष्कलतत्त्वज्ञानमित्यर्थः । उक्तज्ञानसाधनेषु तारतम्येनाधिकारिविभागमाह - निवृत्तिधर्मेति । निवृत्तिधर्मः संन्यासपूर्वकं श्रवणमननादिकम् । याज्ञवल्क्यः प्रवत्राज | 'द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रूयते ॥ १८ ॥ उक्तो मुख्याधिकारीति ज्ञानाभ्यासे मया हरे । अन्ये च ब्राह्मणा विष्णो राजानश्च तथैव च ॥ १९॥ वैश्याश्व तारतम्येन ज्ञानाभ्यासेऽधिकारिणः । द्विनस्त्रीणामपि श्रौतज्ञानाभ्यासेऽधिकारिता ॥ २० ॥ अन्ये चेति । अकृतसंन्यासादिकाः । तारतम्येनेति । न्यूनाधिकभावेन तरतमशब्दाभ्यां तरतमप्रत्ययवाचकाभ्यां तदर्थावतिशय लक्ष्येते । तत्रापि द्वयोरतिशयात्तरवर्थाद्वहूनामतिशयस्तमबर्थोऽधिक इति तद्भावस्तारतम्यम् । द्विजस्त्रीणामिति । 'अथ हैनं गार्गी वाचक्नवी पमच्छ' इत्यादौ गार्ग्यदिविद्याव्यचहारदर्शनात् । अस्तिपदस्य पूर्वार्धेन संबन्धः ॥ १९ ॥ २० ॥ १ ख. ज्ञानसाधनं । २ ङ. "यसहितप्र | For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः७] सूतसंहिता। अस्ति शूद्रस्य शुश्रूषोः पुराणेनैव वेदनम् । वदन्ति केचिदिद्वांसः स्त्रीणां शूद्रसमानताम् ॥२१॥ शूद्रस्य शुश्रूषोरिति । स्वधर्मनिष्ठस्य द्विजशुश्रूषा हि शूद्रस्य मुख्या वृत्तिः । 'शूद्रस्य द्विजशुश्रूषा तथा जीवन्वणिग्भवेत्' इतिस्मृतेः । पुराणेनैवेति । वेदवाक्य श्रवणस्य निषिद्धत्वात् । 'अथ हास्य वेदमुपशृण्वतत्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्' इति । इदमेवोक्तं व्यासेन 'श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च' इति । स्त्रीणां शूद्रसमानतामिति । यथाऽऽहुः 'स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ इति । गार्गीमैत्रेय्यादीनामपि श्रुतिवाक्यान्न तत्त्वबोधः किंतु पौरुषेयैरेव वाक्यैर्जातस्तत्त्वावबोध आख्यायिकारूपया श्रुत्या व्यवहृत इत्येतावदिति हि ते मन्यन्त इत्यर्थः ॥ २१ ॥ अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते । भाषान्तरण कालेन तेषां सोऽप्युपकारकः॥२२॥ येषां तु हीनजातीनां पुराणेऽप्यनधिकारस्तेषामपि स्वदेशभाषया तत्त्वविद्यायामस्त्यधिकार इत्याह-अन्येषामिति । नचैव सर्वेषां फलसाम्यम् । का. लसंनिकर्षविप्रकर्षादिकृतवैषम्यसंभवादित्याह-कालेनेति ॥ २२ ॥ येषामस्ति परिज्ञानं विनेह ज्ञानसाधनम् । कल्प्यं तत्साधनं तेषां पूर्वजन्मसु सूरिभिः ॥२३॥ ननु निवृत्तिधर्मश्रवणादिकं विनैव वामदेवादेगर्भस्थस्यैव स्वतो बोधः श्रूयते-'गर्भे नु सन्नन्वेषामवेदम्' इति प्रस्तुत्य गर्भ एवैतच्छयानो वामदेव एवमुवाचेति तत्कथं श्रवणादेः साधनतेति तत्राऽऽह-येषामस्तीति ॥ २३ ॥ मुख्याधिकारिणां नणां प्रतिबन्धविवर्जितम्। ज्ञानमुत्पद्यतेऽन्येषां प्रतिबद्धं विजायते ॥ २४ ॥ सर्वेषां फलसाम्याभावाय वैषम्यान्तरमाह-मुख्याधिकारिणामिति ॥२४॥ प्रतिबद्धं परिज्ञानं नेह मुक्तिं प्रयच्छति । विशुद्धं ब्रह्मविज्ञानं विशुद्धस्यैव सिध्यति ॥ २५॥ For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे प्रतिबद्धेन किं क्रियत इति चेत् । अनेकजन्मव्यवधानमित्याह-प्रतिबद्धं परिज्ञानमिति । उक्तं हि व्यासेन-ऐहिकमप्यमस्तुतप्रतिबन्धे तदर्शनात्' इति । भगवानप्याह 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति । इह जन्मनि जन्मान्तरे वा मुक्तिश्चेसिध्यति कियान्विशेष इति चेत् । 'इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः' इति तलवकारोपनिषदि महतो वैषम्यस्य दर्शनादिहापि जायमाने वाऽधिकारिभेदेन वैलक्षण्यमाहविशुद्धमिति । उक्तमुख्याधिकारिणोऽपरोक्षानुभवपर्यन्तं ज्ञानमितरस्य तु स्वा. धिकारतारतम्यन परोक्षमपीत्यर्थः ॥ २५ ॥ अतः सर्वमनुष्याणां नहि मुक्तिरयत्नतः । यज्ञदानादिकर्माणि न साक्षान्मुक्तिसिद्धये ॥ २६ ॥ अधिकारवैचित्यमुपसंहरति-अतः सर्वेति । यानि कैश्चिन्मुक्तिसाधनान्युक्तानि तान्यत्यन्तविपकृष्टान्येवेत्याह-यज्ञदानादीति । निष्कामकृतान्यपि हि यज्ञादीनि प्रतिबन्धकपापनिरासद्वारा सत्त्वशुद्धिमात्रं जनयन्ति तेन च विषयदोषदर्शनं ततो वैराग्यं तेन च श्रेपसि जिज्ञासा ततः संन्यासपूर्वकान्मनननिदिध्यासनोपाकृताच्छ्रवणात्तत्त्वज्ञानेनापवर्ग इति । अतस्तेषां परमतत्त्वाभिधानमपि परंपरासाधनताभिप्रायमेव । तथाच-'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति यज्ञादीनां विविदिषामात्रे साधनत्वं न वेदनेऽपि किमुत तत्फले मोक्षे । 'विद्यां चाविद्यां च यस्तद्वेदोभयर सह' इत्यत्राप्यविद्याशब्दाभिधेयस्य कर्मणो विद्यया सहोपायोपेयभावेन वेदन एव सहभावः श्रुतो न पुनरनुष्ठाने । अतो ज्ञानकर्मणोः क्रमसमुच्चय एव । यान्यप्यन्यानि ज्ञानकर्मसमुच्चयवचनानि तान्यप्युक्तरीत्या क्रमसमुच्चयपराण्येव । अतो ज्ञानमेव साधनम् । तच्चाधिकारिवैचिच्यात्साधनप्रयत्नवैचित्र्याच्चानेकतारतम्योपेतमिति प्रकरणार्थः ॥ २६ ॥ तस्मादयत्नतो मुक्तिः सर्वेषां येन हेतुना । तं वदामि महाविष्णो हिताय जगतां शृणु ॥२७॥ सन्ति लोके विशिष्टानि स्थानानि मम माधव । तेषामन्यतमे स्थाने वर्तनं भुक्तिमुक्तिदम् ॥ २८॥ For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ७] सूतसंहिता । श्रीमद्दाराणसी पुण्या पुरी नित्यं मम प्रिया । यस्यामुत्क्रममाणस्य प्राणैर्जन्तोः कृपाबलात् ॥ २९॥ Acharya Shri Kailassagarsuri Gyanmandir ७१ यदर्थोऽयं प्रपञ्चस्तमिदानीं तीर्थविशेषप्रभावं वर्णयितुमारभते - तस्मादयनत इत्यादिना ॥ २७ ॥ २८ ॥ २९ ॥ तारकं ब्रह्मविज्ञानं दास्यामि श्रेयसे हरे । तस्यामेव महाविष्णो प्राणत्यागो विमुक्तिदः ॥ ३०॥ प्राणत्याग इति । वक्ष्यमाणतीर्थविशेषेष्वपीति शेषः ॥ ३० ॥ स्थानं दक्षिण कैलास समाख्यं सत्कृतं मया । यत्र सर्वाणि तीर्थानि सर्वलोकगतानि तु ॥ ३१ ॥ सुवर्णमुखरीतोये पवित्रे पापनाशने । मासि मासि व्यतीपाते मघर्क्षे माघमासि च ॥ ३२ ॥ अर्कवारेऽप्यमावास्यां स्नानं कृत्वा महेश्वरम् । श्रीकालहस्तिशैलेशं पूजयेन्मां सुरेश्वरम् ॥ ३३ ॥ तानि क्रमेणाssह — स्थानं दक्षिण कैलासेत्यादिना ॥ ३१ ॥ ३२ ॥ ३३ ॥ ---- For Private And Personal Use Only यत्र संवत्सरं भक्त्या यो वा को वा दिने दिने । दृष्ट्वा दक्षिणकैलासवासिनं करुणानिधिम् ॥ ३४ ॥ भुङ्क्ते तस्य महाविष्णो ज्ञानं तस्य विमुक्तिदम् । जायते मरणे काले तेन मुक्तो भवेन्नरः ॥ ३५ ॥ श्रीमद्व्याघ्रपुरे नित्यं यो वा को वा महेश्वरम् । प्रणम्य दण्डवमौ मासद्दादशकं मुदा || ३६ || तस्य सिद्धा परा मुक्तिर्न हि संशयकारणम् । श्रीमद्वाचले भक्त्या वर्तते वत्सरद्दयम् ॥ ३७ ॥ यो वा को वा महादेवं श्रीमदृद्वाचलेश्वरम् । प्रदक्षिणत्रयं कृत्वा प्रणम्य परमेश्वरम् ॥ ३८ ॥ १ ङ. हरम् । २ ङ. संसारकारणम् । Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे तस्य मुक्तिरयत्नेन सिध्यत्येव न संशयः । स्थाने वर्तनमात्रेण विशिष्टे मानवोऽच्युत ॥ ३९॥ अयनेन विमुच्येत स्वसंसारमहद्रयात् । तस्मादिमुक्तिमन्विच्छन्नयत्नेनैव मानवः ॥४०॥ भजेदन्यतमं स्थानमेतेषां श्रद्धया सह । सूत उवाचइति श्रुत्वा हरिब्रह्मप्रमुखैरमरैरपि ॥४१॥ वेदव्यासेन लक्ष्म्या च सह वेदविदां वराः। प्रणम्य परया भक्त्या भवं अक्तप्रिये रतम् ॥४२॥ विहाय पद्मसंभूतं पाराशर्य सुरानपि । श्रीमद्दक्षिणकैलासं सर्वदेशोत्तमोत्तमम् ॥४३॥ पञ्चयोजनविस्तीर्ण दशयोजनमायतम् । ब्रह्मणा च सरस्वत्या वज्रिणा नीलया तथा ॥४४॥ कालेन हस्तिना चान्यैर्देवगन्धर्वराक्षसैः। मुनिभिः पूजितं स्थानं भुक्तिमुक्तिफलप्रदम् ॥ ४५ ॥ अवाप पद्मया विष्णुः सह सर्वजगत्पतिः । ब्रह्मा वेदविदां मुख्यः श्रीमदृद्वाचलं मुदा ॥ ४६ ॥ यो वा को वेति । प्रागुक्ताधिकारादिवैचियनिबन्धनोऽपि न विशेषः कश्चिदस्तीत्यर्थः ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७॥ ३८ ॥ ३९ ॥ ४० ॥ ४१॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६ ॥ प्राप्तवानाशु भारत्या प्रसन्नः पापनाशनम् । वेदव्यासो मुनिः श्रीमान्विश्वविज्ञानसागरः ॥४७॥ प्राप्तवानादरेणैव श्रीमहाराणसी पुरीम् । तथा सर्वे सुरा विप्राः प्रसन्ना भुक्तिमुक्तिदम् ॥४८॥ १ ङ, भक्तहिते। For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः७] सूतसंहिता। श्रीमद्याघ्रपुरं भक्त्या प्राप्तवन्तो मुनीश्वराः। तथाऽन्ये मुनयो व्याघ्रपुरं पूर्वतपोबलात् ॥४९॥ अवापुर्यत्र देवेशः प्रनृत्यत्यम्बिकापतिः । अहं व्यासवचः श्रुत्वा श्रद्धया परया सह ॥५०॥ विश्वविज्ञानसागर इति विष्णोरक्तारभेदस्य व्यासस्य विशेषणं तदीयादरविषयभूताया वाराणस्याः सर्वत उत्कर्षाभिप्रायेण ॥४७॥४८॥४९॥५०॥ श्रीमदक्षिणकैलासेऽप्युषित्वा वत्सरं बुधाः। पुण्डरीकपुरे तहच्छ्रीमदृद्धाचले तथा ॥५१॥ वाराणस्यामपि ज्ञानं लब्धवानातशोभनम् । भवन्तोऽपि यथाश्रद्धं वर्तध्वं पण्डितोत्तमाः ॥५२॥ एषामन्यतमे स्थाने विशिष्टे मुक्तिसिद्धये । बहवो वर्तनादेषु विमुक्ता भवबन्धनात् ॥ ५३॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे मुक्तिसाधनप्रकारो नाम सप्तमोऽध्यायः॥७॥ अत एव सूतः स्वयमपि दक्षिणकैलासव्याघ्रपुरवृद्धाचलेषु वत्सरं वत्सरमुषित्वा वाराणस्यामवे परमपुरुषार्थं प्राप्तवानस्मीत्याह-श्रीमदक्षिणकैलासेऽपीति ॥५१॥ ५२ ॥ १३ ॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे मुक्तिसाधनप्रकारो नाम सप्तमोऽध्यायः ॥७॥ - For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शिवमाहात्म्यखण्डे तात्पर्यदीपिकासमेता अष्टमोऽध्यायः। नैमिषीया ऊचुःकालसंख्या कथं विद्वन्कथिता कालवेदिभिः । कः कालेनानवच्छिन्नो वद कारुण्यतोऽनय ॥१॥ उक्ततीर्थसेवया जनिततत्त्वज्ञानानां मुक्तानामपि कालपरिच्छेदं संसारिभ्यः सकाशादविशेषप्रसङ्गाद्विशेषज्ञानाय परिच्छेदकं कालस्वरूपं तदनवच्छिन्नस्वरूपं च मुनयो जिज्ञासन्ते-कालसंख्या कथमिति ॥ १॥ सूत उवाचकालसंख्या मया वक्तुं न शक्या जन्मकोटिभिः। मुनीन्द्ररपि देवश्च शिवेनापि महात्मना ॥२॥ तथापि संग्रहेणाहं वक्ष्ये युष्माकमादरात् । काष्ठा पञ्चदश प्रोक्ता निमेषाः पण्डितोत्तमाः ॥३॥ तासां त्रिंशत्कला तासां त्रिंशन्मौहूर्तिकी गतिः। मुहूर्तानां द्विजास्त्रिंशदिवारानं तु मानवम् ॥ ४॥ सर्गप्रलयप्रयाहस्याऽऽनन्त्यादियदिन इयन्मास इयद्वर्ष एव वा काल इति हि परिच्छेदरूपा कालसंख्या भवद्भिर्जिज्ञासिता सा नास्त्येव । असती च सा मया मुनीन्द्रैः शिवेन वा कथं वक्तुं शक्या । नहि नरविषाणस्य परिमाणं केनचिदक्तुं शक्यमित्याह-कालसंख्या मयेति । युगमन्वन्तरकल्पमहाकल्पानां वर्षादिसंख्या चेत्पृच्छयते सा कथ्यत इत्याह । तथाऽपीति । अपरिज्ञातपरिमाणं कल्पादिकं ज्ञापयितुं परिज्ञातपरिमाणं निमेषादिकमारभते-काष्ठा पञ्चदशेति । दिवारानं तु मानवमित्येवमन्तं सावनमानाभिप्रायम् । सौरचान्द्रनाक्षत्रमानेषु मनुष्याणां रात्रिंदिवविभागव्यवहाराभावात् । स हि विभागव्यवहारः सूर्यसावने मानवानाम् । चान्द्रमाने पितृणाम् । सौरमाने देवानाम् । तथाहि सूर्यदर्शनादर्शनोपलक्षितयोहि कालभागयोर्दिवारात्रिशब्दो व्युत्पन्नौ । तौ च सूर्योदयमारभ्य ष्टिघठिकात्मककालमध्ये मनुष्याणां भवतः । चन्द्रद्धिक्षयावच्छिन्नस्तु का १ ग. एव का। घ. एतावान्काल । ङ. एव हि का। २ क. ख. घ. निमेषमारभते । ३ क. ख. ग. घ. मतं सा। For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः सूतसंहिता। लश्चान्द्रो मासः । तत्र पितृणां कृष्णाष्टम्यां सूर्योदयः । दर्शोऽहमध्यम् । शुक्लाष्टम्यामस्तमयः । पौर्णमास्यां रात्रिमध्यमिति स चान्द्रोऽहोरात्रः ॥२॥२॥४॥ अहोरात्राणि विप्रेन्द्राः पक्षः पञ्चदशः स्मृतः। पक्षद्वयेन मासः स्यान्मासैः षभिर्द्विजोत्तमाः ॥५॥ अहोरात्राणि विप्रेन्द्रा इति तिथ्यभिप्रायम् । तेषु हि शुक्लप्रतिपदादिपोर्णमास्पन्तेषु मानवानां शुक्लपक्षव्यवहारः। शेषे कृष्णपक्षव्यवहार इति । 'पक्षद्वयेन मासः स्यात्' इति तु चान्द्रमासाभिप्रायम् । स हि यथोक्तपक्षद्वयात्मकः । सावनस्तु मासो यदा कदाचिदारभ्य त्रिंशत्सूर्योदयात्मकः । सौरस्तु सूर्यस्यैकराशिभोगमात्रात्मक इति न तो पक्षद्वयात्मकत्वेन व्यवह्रियते मासैः षड्भिरित्यारभ्य सौरमानेन ॥५॥ अयनं देऽयने वर्ष क्रमात्ते दक्षिणोत्तरे। रात्रिर्दिवौकसां पूर्व दिवा चैवोत्तरायणम् ॥ ६॥ __ यद्यपि चान्द्रादीनामपि दक्षिणोत्तरायणे विद्येते तथाऽपि न तयोर्मासषद्वात्मकत्वम् । नापि तहयस्य वर्षात्मकत्वम् । क्रमात्ते इति । कर्कटायनमारभ्य मकरापणपर्यन्तं दक्षिणायनम् । तस्मिन्खलु काले कान्तमण्डलस्योत्तरमवसानमारभ्य दिने दिने सूर्यो दक्षिणत एति मकरायणपर्यन्तम् । तदारभ्य दिने दिने क्रान्ते दक्षिणावसानमारभ्योत्तरत एति कर्कटायनपर्यन्तमिति तदुत्तरायणम् । पूर्व दक्षिणायनं देवानां रात्रिः। उत्तरायणं तेषामहरित्यर्थः । ननु मेषादिराशिषटुं निरक्षदेशादुत्तरतश्चरति तत्रस्थं सूर्यं सदा देवाः पश्यन्ति । अतस्तेषां तदहः । तुलादिराशिषटं निरक्षदेशाइक्षिणतश्चरति तत्रस्थं सूर्यमसुरा नित्यं पश्यन्ति देवा न कदाचिदतो देवानां सा रात्रिः । उक्तं हि सूर्यसिद्धान्ते 'सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्' इति । अत उत्तरायणानुप्रविष्टे मकरकुम्भमीनमासत्रये देवानां सूर्यदर्शनाभावात्कथं सकलमुसरायणं तेषामहरित्युच्यते । तथा कर्कटकसिंहकन्यामासपूक्तदक्षिणायनानुप्रविष्टेषु देवाः सदा सूर्यं पश्यन्तीति तेषां कथं रात्रिरुच्यत इति तत्र ब्रूमः । उक्तानुपपत्तिबलादेवात्र श्लोक उत्तरायणशब्देन मकरादिमासषटुं न गृह्यते । किंतूत्तरगोलभूतं मेषादिमासषट्कम् । तद्धि निरक्षदेशादुत्तरतः स्थितमिति । तत्र वर्तमानः सूर्यो गतेन प्रत्यागतेन च सदा निरक्षदेशादुचरत एतीति तदु , क. ख. सूर्यस्योदयः । For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे तरायणमत्र विवक्षितम् । तत्र च सूर्यं सदा देवाः पश्यन्तीति मेषादिमासषटुं देवानामहरिति । एतेन तुलादिमासष्टुं देवानां रात्रिरिति व्याख्येयम् । यद्वाऽत्र दिवाशब्देन सूर्यस्योन्नतकालो गृह्यते । रात्रिशब्देन च तस्य नतकालः । मकरादिमासषङ्कं हि देवान्प्रति सूर्यस्योन्नतकालत्वाद्दिवेत्युक्तम् | कर्कटादिमासषटुं तु तान्प्रति नतकालत्वाद्रात्रिरित्युक्तमिति । तदेवं दक्षिणायनोत्तरायणशब्दौ वा सूर्यस्य निरक्षदेशादक्षिणोत्तरगोलगमनाभिप्रायौ । रात्रिदिवाशब्दौ वा देवान्प्रति सूर्यस्य नतोन्नतकालाभिप्रायाविति सर्वं समञ्जसम् ॥ ६ ॥ मनुष्याणां यथा तद्वद्देवानामपि सूरिभिः । पक्षमासायनाब्दानां विभागः कथितो द्विजाः ॥ ७ ॥ मनुष्याणां पञ्चदश तिथयः पक्षः । पक्षद्वयं चान्द्रो मासः | सूर्यस्यैकराशिभोगस्तु सौरो मासः । राशिषट्मोगोऽयनम् । अयनद्वयं संवत्सर इति । यथा मानुषः संवत्सर एवं देवानां स्वमानेनाहोरात्रस्तदनुसारेणैव पक्षमासायनाव्दा अपि द्रष्टव्या इत्याह- मनुष्याणामिति ॥ ७ ॥ दिव्यैर्द्वादशसाहस्रैर्वर्षेः प्रोक्तं चतुर्युगम् । कृतं तत्र युगं विप्राः सहस्राणां चतुष्टयम् ॥ ८ ॥ तस्य संध्या च संध्यांशः प्रोक्तश्चाष्टशताऽनघाः । त्रिभिर्वर्षसहस्रैस्तु त्रेता दिव्यैः प्रकीर्तिता ॥ ९ ॥ कृतार्थं द्वापरः प्रोक्तस्तदर्थं कलिरुच्यते । क्रमात्संध्या च संध्यांशस्तुरीयांशविवर्जितः ॥ १० ॥ त्रेताद्वापरतिष्याणां युगानां मुनिपुङ्गवाः । एवं द्वादशसाहस्रं प्रोक्तं विप्राश्चतुर्युगम् ॥ ११ ॥ दिव्यैर्द्वादशेत्यादि । दिव्याब्दानां सहखद्वादशकेन कृतत्रेताद्वापरकलिनामकं युगचतुष्टयं भवति । तत्र द्वादशसहस्रमध्ये चतुः सहस्राण्यष्टौ शतानि चाब्दाः कृतयुगप्रमाणम् । आदाववसाने च शतद्वयं शतद्वयं च संध्या । तत्संनिकृष्टं शतद्वयं शतद्वयं च संध्यांशः । तन्मध्यवर्ति सहस्रचतुष्टयं युगशरीरम् । त्रिभिरित्यादि । कृतप्रमाणं पादोनं त्रेता । कृतार्धं द्वापरः कृतचतुर्थांशः गयं सं। २ ग. यं च । For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: सूतसंहिता। कलिः । कृतसंध्यासंध्याशौ पादोनौ त्रेतायाः कृतवदभितो द्रष्टव्यौ । अर्धाकृतौ द्वापरस्य चतुर्थाशः कलेरिति । उक्तं हि सूर्यसिद्धान्ते-- 'दिव्यैर्द्वादशसाहस्रभिन्नैरेकं चतुर्युगम् | युगस्य दशमो भागश्चतुनियेकसंगुणः ।। कमात्कृतयुगादीनां षष्ठोऽशः संध्पयोः स्वकः' । इति ॥ ८॥९॥ १० ॥ ११॥ युगानामेकसप्तत्या मन्वन्तरमिहोच्यते । मनवो ब्रह्मणः प्रोक्ता दिवसे च चतुर्दश ॥ १२॥ युगानामिति । उक्तचतुर्युगानाम् ॥ १२ ॥ ब्राह्ममेकमहर्विप्राः कल्प इत्युच्यते बुधैः । तावती रात्रिरप्युक्ता ब्रह्मणः पण्डितोत्तमाः॥ १३ ॥ ब्राह्ममेकमहरिति । कल्पादावेकः संधिः । मन्वन्तरावसाने चैकैक इति पञ्चदश संधयः कृतयुगप्रमाणाः कृतचतुर्थांशश्च कलिरिति चतुर्गुणितैः पञ्चदशभिः षष्टिः कलिप्रमाणानि भवन्ति । दशभिः कलिप्रमाणैरेकं चतुर्युगमिति षष्ट्या षट्चतुर्युगानि भवन्ति । चतुर्दशगुणितया चैकसप्तत्या षडूनं सहस्रं भवति । मिलितं युगसहस्रं ब्राह्ममेकमहः स कल्प उच्यत इत्यर्थः । तदवसाने च भूर्भुवः स्वरिति लोकत्रयं लीयते । तद्राव्यवसाने च लोकत्रयं सृज्यते । सा च सृष्टिरनन्तराध्याये वक्ष्यते ॥ १३ ॥ त्रिशतैः षष्टिभिः कल्पैर्ब्रह्मणो वर्षमीरितम् । वर्षाणां यच्छतं तस्य द्विपरार्धमिहोच्यते ॥१४॥ त्रिशतैरिति । तावत्तावद्रात्रियुक्तैरित्पर्थः ॥ १४ ॥ ब्रह्मणोऽन्ते मुनिश्रेष्ठा मायायां लीयते जगत् । तथा विष्णुश्च रुद्रश्च प्रकृतौ विलयं गतौ ॥१५॥ ब्रह्मणश्च तथा विष्णोस्तथा रुद्रस्य सुव्रताः। मूर्तयो विविधाः स्खेषु कारणेषु लयं ययुः॥१६॥ ब्रह्मणोऽन्त इति । स्थूलभूतकार्य जगत्स्थूलभूतेषु तानि सूक्ष्मभूतेषु । १ ख. अ|नौ। २ ङ. 'ते । राज्य For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७८ www.kobatirth.org तात्पर्यदीपिकासमेता 'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्पापः प्रलीयन्ते तेजो वाय प्रलीयते ॥ Acharya Shri Kailassagarsuri Gyanmandir वायुः प्रलीयते व्योम्नि तदव्यक्ते प्रलीयते' इत्युक्तदृशेत्यर्थः । तथा विष्णुश्चेति । ब्रह्मविष्णुरुद्राणामवतारमूर्तयः स्वकारणेषु मायाया रज:सत्त्वतमोगुणेषु प्रविशन्ति । स्वयं तु परमेश्वरात्मनैव वर्तन्ते ॥ १५ ॥ १६ ॥ माया च प्रलये काले परस्मिन्परमेश्वरे । सत्यबोधसुखानन्तब्रह्मरुद्रादिसंज्ञिते ॥ १७ ॥ मलये काल इति । प्राकृते प्रतिसंचरे । यस्य नन्तरभावी सर्गों दशमैकादशाध्याययोर्वक्ष्यते - सत्यबोधेति । सत्यज्ञानानन्दैकरसत्वं शिवस्योक्तं द्वितीयाध्याये मन्मायाशक्तिसंकृप्तमित्यत्र ॥ १७ ॥ [१ शिवमाहात्म्यखण्डे अभेदेन स्थितिं याति हेतुस्तत्र सुदुर्गमः । अन्यथाभानहेतुत्वादियं मायेति कीर्तिता ॥ १८ ॥ आत्मतत्त्वतिरस्कारात्तम इत्युच्यते बुधैः । विद्यानाश्यत्वतोऽविद्या मोहस्तत्कारणत्वतः ॥ १९ ॥ सद्वैलक्षण्यदृष्टयेयमसदित्युदिता बुधैः । कार्यनिष्पत्तिहेतुत्वात्कारणं प्रोच्यते बुधैः ॥ २० ॥ -- अभेदेन स्थितिं यातीति । यथा तस्या भेदेन नावभासो यथा च नाssत्पन्तिको नाशस्तथोक्तं पञ्चमाध्याये मातृका च त्रिधेत्यत्र । ननु कार्यप्रपञ्चवत्कारणभूता मायाऽपि कस्मान्न विलाप्यते किमिति तयाऽवस्थातव्यम् । उत्तरसर्गार्थमिति चेत् । अथ तस्य स्वमहिमप्रतिष्ठस्य किमुत्तरैरपि सँर्गैस्तत्राऽऽह - हेतुस्तत्र सुदुर्गम इति । तदुक्तमाचार्यैः 'भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमपि चापरे । देवस्यैष प्रभावोऽपमाप्तकामस्य का स्पृहा' इति । उक्तं व्यासेन लोकवत्तु लीलाकैवल्यमिति । विष्णुपुराणेऽपि - 'क्रीडतो बालकस्यैव चेष्टास्तस्य निशामय' इति । • ख. घ. 'मिति चा। ननु कार्यप्रपञ्चस्य कारणे लयोऽस्तु कारणं तु माथैवेति । कुतः । असदव्यक्तादिशब्दैः श्रुतिस्मृतिपुराणेषु कारणस्यानेकधाविप्रतिपत्तिदर्शनादित्याशङ्कय For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः८] सूतसंहिता। प्रवृत्तिनिमित्तभेदेन मायादिशब्दा एकमेवार्थ प्रतिपादयन्तीत्यभिप्रेत्य प्रवृत्तिनिमित्तभेदमाह-अन्यथाभानेत्यादिना ॥ १८ ॥ १९ ॥ २०॥ कार्यवद्यक्तताभावादव्यक्तमिति गीयते । एषा माहेश्वरी शक्तिर्न स्वतन्त्रा परात्मवत् ॥२१॥ अनया देवदेवस्य शिवस्य परमात्मनः । उदितः परमः कालस्तदशाः सर्वजन्तवः ॥२२॥ परात्मवदिति । यथा परमात्मा स्वतन्त्रो नैवमेषा स्वतत्रा । अत एव हि शक्तिरित्युक्तम् । परमः काल इति । द्विविधो हि कालः परमोऽपरमश्चेति । शिवमायासंबन्धरूपः परम इति । वक्ष्यति धुत्तरखण्डे 'कालो मायात्मसंबन्धः सर्वसाधारणात्मकः' इति । स एव कल्पमन्वन्तरसंवत्सरमासाद्यात्मना पदार्थान्परिच्छिन्दनपरः काल इत्युच्यते । तदुक्तम् 'भावि भवदूतमयं कलयति जगदेष कालोऽतः' इति । तदाह-तद्वशाः सर्वेति । मायावदनादिरप्यसौ तदधीननिरूपणतया तयोदित इत्युच्यते ॥ २१ ॥२२॥ सोऽपि साक्षान्महादेवे कल्पितो मायया सदा । सर्वे काले विलीयन्ते न कालो लीयते सदा ॥२३॥ अत एव मायावत्तत्संबन्धरूपः कालोऽपि कल्पित इत्याह-सोऽपीति । यथा माया मायादृष्टयैव कल्पिता तथा तत्संबन्धोऽपि । यदाहुराचार्याः 'अस्याविद्यत्यविद्यायामेवाऽऽसित्त्वा प्रकल्प्यते । ब्रह्मदृष्टया त्वविधेयं न कथंचन युज्यते' इति । ननु मायाशिवसंबन्धात्मनः कालस्य मायात उदितत्वे जगदिव सोऽपि विनाशीति परिमितत्वात्कथं तत्परिमाणं शिवेनापि ज्ञातुमशक्यमित्युक्तमित्यत आह-सर्वे काल इति । येन कालः परिच्छेत्तव्यः स सर्वः कालेनैव परिच्छिद्यत इति कालस्य परिच्छेदकाभावादपरिमित इत्युक्तमित्यर्थः । उदित इति न जन्माभिमायम् । किंतु मायावत्सदा सद्भावादिति । प्रागसतः सत्तासंबन्धवाचको झुदयशब्दः प्रागभावांशं परित्यज्य सत्तासंबन्धांशमात्रं लक्षयति । यथौ १ ग. यस्या। For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे त्पत्तिकस्तु शब्दस्पार्थेन संबन्ध इति जैमिनिसूत्र उत्पत्तिशब्दः । तथाहि तत्र व्याख्यातं शाबरभाष्य औत्पत्तिक इति नित्यं ब्रूम इति ॥ २३ ॥ Acharya Shri Kailassagarsuri Gyanmandir कालो माया च तत्कार्यं शिवेनैवाऽऽवृतं बुधाः । शिवः कालानवच्छिन्नः कालतत्त्वं यथा तथा ॥२४॥ कालस्य कदाचिदपि विलयाभावात्कथं कल्पितत्वमुक्तम् | ज्ञानविलाप्यस्यैव कल्पितवनियमादित्यत आह- कालो मायेति । मायाकार्यं च माया च तत्संबन्धरूपः कालश्च त्रितयमपि शिवतत्त्वज्ञानेन विलीयत एव । तद्व्यतिरिक्तोपायैर्न विलीयत इत्यभिप्रायेण तु न कालो लीयते सदेत्युक्तमित्यर्थः । कालस्य सर्वपरिच्छेदकत्वे सर्वान्तर्भावाच्छिवस्यापि तेन परिच्छेदो न शङ्कनीय इत्याह- शिव: कालेति । यथा कालः कालेन न परिच्छिद्यते तथा शिवोऽपीति ॥ २४ ॥ तथाऽपि कालोऽसत्यत्वान्मायया सह लीयते । शिवो न विलयं याति द्विजाः सत्यस्वभावतः ॥ २५ ॥ कालशिवयोरुभयोरपि कालानवच्छेदसाम्येऽपि सत्यासत्यत्वकृतं वैलक्षण्यमित्याह - तथाऽपीति ॥ २५ ॥ उत्पन्नानां प्रनष्टानामुत्पाद्यानां तथैव च । शिवः कालानवच्छिन्नः कारणं त्विति कीर्तितः ॥ २६ ॥ कालसामान्पेन शिवस्थानवच्छेद उक्तः । कालविशेषैस्तु सुतरामनवच्छेद इत्याह-- उत्पन्नानामिति । शिवादेव हि जगज्जायते तस्मिन्नेव वर्तते तत्रैव लीयते । अतो जगतः प्रागपि सत्वान्न वर्तमान भविष्यत्कालाभ्यामवच्छिद्यते । स्थितिकालेऽपि सत्वान्न भूतभविष्यद्धयां विनाशोत्तरंमपि सत्त्वान भूतवर्त - मानाभ्यामिति ॥ २६ ॥ प्रसादादस्य देवस्य ब्रह्मविष्ण्वादिकं पदम् । तदधीनं जगत्सर्वमित्येषा शाश्वती श्रुतिः ॥ २७ ॥ ननु जगदुत्पत्तिस्थितिलयकारणं ब्रह्मविष्णुरुद्रास्तत्कथं शिव इत्युच्यत इत्यत आह — प्रसादादस्येति । शिवायत्तकालावच्छिन्ना ब्रह्मादयोऽपि न स्वत १. ख. घरकालम । For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [अध्यायः ८] सूतसंहिता । ८१ श्राः । कालस्य हि शिवापत्तता श्रूयते - 'एतस्य वा अक्षरस्य प्रशासने गागि निमेषा मुहूर्ता अर्धमासा मासा इति विधृतास्तिष्ठन्तीति । इतिशब्दोऽनुक्तसकलकालभागसंग्रहार्थः ॥ २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir असंख्या विलयं याता ब्रह्माणः पण्डितोत्तमाः । असंख्या विष्णवो रुद्रा असंख्या वासवादयः ॥ २८ ॥ ब्रह्मादीनां भूतकालपरिच्छेदमाह– असंख्पा विलयं याता इति ॥ २८ ॥ एक एव शिवः साक्षात्सृष्टिस्थित्यन्तंसिद्धये । ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिर्विजृम्भितः ॥ २९ ॥ तत्किंभूते काले ब्रह्मादयः स्वतन्त्राः । न । तदाऽपि तद्रूपेण शिवस्यैव सर्गादिकर्तृत्वादित्याह - एक एवेति ॥ २९ ॥ रजोगुणेन संछन्नो ब्रह्माधिष्ठाय तं गुणम् । स्रष्टा भवति सर्वस्य जगतः पण्डितोत्तमाः ॥ ३० ॥ गुणेन तमसा छन्नो विष्णुः सत्त्वगुणं बुधाः । अधिष्ठाय भवेत्सर्वजगतः पालकः प्रभुः ॥ ३१ ॥ तथा सत्त्वगुणच्छन्नो रुद्रो विप्रास्तमोगुणम् । अधिष्ठाय भवेद्वन्ता जगतः सत्यवादिनः ॥ ३२ ॥ कल्पनावैचित्र्ये गुणवैचित्र्यं कारणमाह - रजोगुणेनेति । ब्रह्मा हि रक्तवर्णत्वाद्धही रजोगुणेन संछन्नः प्रवृत्तिशीलत्वादन्तरपि तमेवाधितिष्ठति । इन्द्रनीलश्यामत्वाद्विष्णुरन्तस्तमसा संछन्नो जगतः पालनेन बहिः सत्त्वमधितिष्ठति । चन्द्रकोटिप्रकाशत्वादुद्रोऽन्तः सच्चेन संछन्नः सकलसंसारसंहाराद्ध हिस्तमोगुणेनेति । गुणवैचित्र्यं ब्रह्मादीनां गुणत्रयनिबन्धनं । रक्तकृष्णश्वेतरूपमिति सूतगीतासु द्वितीयाध्याये वक्ष्यति । सत्यवादिन इति मुनीनां संबोधनम् || ३० || ३१ ॥ ३२ ॥ १३ ब्रह्मणो मूर्तयोऽनन्ता जायन्ते गुणभेदतः । तथा विष्णोस्तथेशस्य गुणभेदेन सुव्रताः ॥ ३३ ॥ ननु ब्रह्मादीनां भूतकालपरिच्छेदे कथमधुनातनो भविष्यन्वासर्गादीरित्यत आह-ब्रह्मणो मूर्तयोऽनन्ता इति ॥ ३३ ॥ १ ङ. 'गियां वा नि । २ घ ङ. न्तहेतवे । For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्पदीपिकासमेता [शिवमाहात्म्यखण्ड काश्चित्सत्त्वगुणोद्रेकादिशिष्टा मूर्तयो द्विजाः । काश्चित्तमोगुणोद्रेकानिहन्त्र्यो वेदवित्तमाः ॥३४॥ महासर्गाणामानन्त्यात्पतिमहासर्ग ब्रह्मादिसृष्टेस्तन्मूर्तीनामानन्त्यम् । न केवलं ब्रह्मादयोऽपरा अप्यनन्ताः शिवस्य मूर्तयो गुणभेदेन विचित्रा इत्याहकाश्चित्सत्त्वगुणोद्रेकादिति 'ये अनेषु विविध्यन्ति ये पथां पथिरक्षयः' इत्यादयो हि निग्रहानुग्रहव्यापाराः। शिवमूर्तयोऽनन्ताः श्रूयन्त इत्यर्थः ॥ ३४ ॥ परस्परोपजीव्याः स्युर्हिताय जगतां द्विजाः। सर्वमूर्तिष्वयं साक्षाच्छिवः सत्यादिलक्षणः ॥ ३५॥ परस्परोपजीव्या इति । संहारैकगुणत्वे हि न सर्गोऽभिवर्धेत । सत्त्वैकगुण त्वे च दर्पण विनश्येयुः । अतः परस्परोपजीवनं जगतो हितम् । इत्थं मूर्तीनांगुणवैचित्येण शान्तघोरमूढतेति । तेत्र सर्वत्रानुगतस्य शिवस्य स्वरूपादच्युतिमाह - सर्वमूर्तिष्विति ॥ ३५॥ अप्रच्युतात्मभावन सदा तिष्ठति सुव्रताः। तमहंप्रत्ययव्याजात्सर्वे जानन्ति जन्तवः ॥ ३६॥ सर्वत्रानुगमे किमित्यनुपलम्भस्तत्राऽऽह--तमहंप्रत्ययेति । अहंपत्ययो हि सर्वप्रत्यक्त्वं विषयीकरोति । सर्वान्तरत्वं च शिवस्य स्वरूपम् । श्रूयते हि'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति । अतोऽहमिति प्रत्यगात्मनो ज्ञानं तत्सर्वं शिवस्यैवेत्यर्थः ॥ ३६॥ तथाऽपि शिवरूपेण न विजानन्ति मायया । प्रसादाद्देवदेवस्य श्रुत्युत्पन्नात्मविद्यया ॥ बहूनां जन्मनामन्ते जानन्त्येव शिवं बुधाः ॥ ३७॥ तर्हि सर्वे प्राणिनः कृतकृत्या इति किं शास्त्रैराचार्वेति तत्राऽऽह-तथापीति । निरुपाधिकशिवस्वरूपज्ञानं हि पुरुषार्थः । न तत्तेषामस्ति मायया मोहितत्वादित्यर्थः । कथं तर्हि मायां जित्वा शिवमवाप्नुयुरिति तत्राऽऽह-प्रसादादिति ॥ ३७॥ १ क, ख, ग. तच्च । २ घ.सर्वान्तरः सर्व वि। For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ८] सूतसंहिता । प्रसादहीनाः पापिष्ठा मोहिता मायया जनाः । नैव जानन्ति देवेशं जन्मनाशादिपीडिताः ॥ ३८ ॥ केषां चिदात्मविद्याया अनुदयकारणमाह-- प्रसादहीना इति ॥ ३८ ॥ यां यां मूर्ति समाश्रित्य ब्रह्मभावनया जनाः । आराधयन्ति ते सर्वे क्रमाजानन्ति शंकरम् ॥ ३९ ॥ ८३ तर्हि तत्तद्देवताभाजो न प्राप्मुर्युरेव किं शिवं नेत्याह - यां यामिति | शिवबुद्धा सर्वासु मूर्तिषु क्रियमाणाssराधना शिवस्यैवेत्यर्थः । उक्तं हि गीतासु " यो यो यां यां तनुं भक्तः श्रद्धयाऽचितुमिच्छति' इत्यादि ॥ ३९ ॥ रुद्रस्य मूर्तिमाराध्य प्रसादात्क्रमवर्जिताः । अयत्नेनैव जानन्ति शिवं सर्वत्र संस्थितम् ॥ ४० ॥ तक सर्वासु मूर्तिष्वेकरूपमेव फलमिति नेत्याह - रुद्रस्येति ॥ ४० ॥ रुद्रमूर्तिषु सर्वासु शिवोऽतीव प्रकाशते । अन्यासु तारतम्येन शिवः साक्षात्प्रकाशते ॥ ४१ ॥ तत्र कारणमाह--- रुद्रमूर्तिष्विति ॥ ४१ ॥ आदर्श निर्मले यद्ददृशं भाति मुखं द्विजाः । तथाऽतीव महादेवो भाति शुद्धा मूर्तिषु ॥ ४२ ॥ तारतम्येन प्रकाशे कारणमाह - आदर्श इति ॥ ४२ ॥ For Private And Personal Use Only कानिचिदवाक्यानि ब्राह्मणा वेदवित्तमाः । रुद्रमूर्तिं समाश्रित्य शिवे परमकारणे ॥ ४३ ॥ पर्यवस्यन्ति विप्रेन्द्रास्तथा वाक्यानि कानिचित् । विष्णुमूर्तिं समाश्रित्य ब्रह्ममूर्ति च कानिचित् ॥ ४४ ॥ आयीं मूर्तिमाश्रित्य श्रुतिवाक्यानि कानिचित् । सूर्यमूर्ति तथाऽन्येषां मूर्ति चाऽऽश्रित्य कानिचित् ॥४५॥ नानादेवताप्रतिपादकानां तत्तन्मूर्तिद्वारा परशिवे पर्यवसानमाह- कानिचिद्वेदवाक्यानीति । श्रूयते हि - 'सर्वे वेदा यत्पदमामनन्ति' इति ||४३|| ४४ ||४५ | Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे पुराणैर्दशभिर्विप्राः प्रोक्तः शंभुस्तथैव च । चतुर्भिर्भगवान्विष्णुभ्यिां ब्रह्मा प्रकीर्तितः ॥ ४६ ॥ अग्निरेकेन विप्रेद्रास्तथैकेन दिवाकरः। एवं मूर्यभिधानेन द्वारेणैव मुनीश्वराः ॥४७॥ प्रतिपाद्यो महादेवः स्थितः सर्वासु मूर्तिषु । स एव मोचकः साक्षाच्छिवः सत्यादिलक्षणः ॥४८॥ तथाऽपि शिवमूर्तिप्वेव भूयसां पुराणानामादर इत्याह-पुराणैरिति । यान्यपि दशभ्योऽवशिष्टानि पुराणानि तेषामपि तत्तन्मूर्तयो द्वारमात्रम् । पर्यवसानं तु परशिव एवेत्याह-चतुर्भिरित्यादि । सर्वेषां पुराणानां साक्षात्परंपरया वा परशिवे पर्यवसाने कारणमाह-स एव मोचक इति । मोचको मोक्षपदः स एव साक्षान्मोक्षपदः । अन्ये तद्वारा ॥ ४६ ॥ ४७ ॥ ४८ ।। ब्रह्मविष्णुमहादेवैरुपास्यः सर्वदा द्विजाः । अतोऽन्यदात विप्रेन्द्रा अविनाश्योऽयमेव हि ॥४९॥ ननु शिवः सर्वात्मकः श्रूयते । 'सर्वे वेदा यत्रैकं भवन्ति' इत्यारभ्य 'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति श्रुतेः । अतो ब्रह्मादीनामपि तदात्मकत्वे किंनिबन्धनमिदमुपास्योपासकमावलक्षणवलक्षण्यमित्यत आह-ब्रह्मविष्ण्विति । निरस्तसमस्तोपाधिकं सच्चिदानन्दैकरसं परशिवस्य स्वरूपं तदेव तत्तदुच्चावचोपाधिविशिष्टं सद्ब्रह्मादय इत्युच्यते । तत्रोपाधीनामन्तवत्वेन तद्विशिष्टरूपाणामप्यन्तवत्त्वम् ।शिवस्य तु निरुपाधिकत्वेनानन्तवत्वमित्येतद्वैलक्षण्यमित्यर्थः । 'एष त आत्माऽन्तर्याम्पमृतोऽतोऽन्यदार्तम्' इति श्रुतेः ॥ ४२ ॥ अयमात्मविदामात्मा ह्ययमज्ञानिनामपि । अस्मादेव समुत्पनं स्थितमस्मिन्दिजोत्तमाः ॥ अस्मिनष्टमिदं सर्व जगन्मायामयं बुधाः ॥५०॥ ननु विशिष्टस्यान्तवत्त्वे तदन्तःपातित्वेन विशेषणस्यापि तथात्वात्कथं सर्वात्मतेतिचेत् । विशिष्टाकारस्य कल्पितत्वेऽपि स्वरूपाकारस्य चेतनाचेतन. जगदधिष्ठानत्वेनाकल्पितत्वान्नैवमित्याह-अयमात्मविदामित्यादि ॥५०॥ १ ख. कत्वादन। For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय:] सूतसंहिता। प्रतिकल्पं मुनिश्रेष्ठा ब्रह्मनारायणादयः ॥५१॥ अस्मादेव विजायन्ते विलीयन्ते यथा पुरा । अयमेको महादेवः साक्षी सर्वान्तरो हरः॥५२॥ नन्वनादौ संसारे कदाचिदासीब्रह्मादीनां लयो न वा । आसीच्चेत्कथमिदानी तदुपलम्भः । न चेदितः परं भविष्यतीति कैव प्रत्याशेत्यत आह-प्रतिकल्पमिति । अस्य तु न तथाविधत्वमित्याह--अयमेक इति । सर्वान्तरत्वेनाधिष्ठानत्वान तथात्वमित्यर्थः । एष त आत्मा सर्वान्तरः' इति श्रुतेः ॥ ५१ ॥ ५२ ॥ अम्बिकासहितो नित्यं नीलकण्ठस्रिलोचनः। चन्द्रार्धशेखरः श्रीमान्श्रीमयाघ्रपुरे तथा॥५३॥ वाराणस्यां तथा सोमनाथे वृद्धाचलाभिधे । वेदारण्ये च वल्मीके श्रीमत्केदारसंज्ञिते ॥ ५४॥ श्रीमद्दक्षिणकैलासे सर्वस्थानोत्तमोत्तमे। नित्यं संनिहितो भक्तैरखिलैरमरेश्वरैः॥ उपास्यः सर्वदा विप्राः सर्वैर्नित्यत्वकाक्षिभिः ॥५५॥ ननूक्तनिरुपाधिकशिवस्वरूपं वाङ्मनसयोरगोचरतया श्रूयते--- 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह' इति तत्कथमर्वाचीनरुपासनीयमित्यत आह-अम्बिकासहित इति । स्वीकृत. दिव्यावतारस्य तस्य स्थानविशेषेषु सुकरमुपासनमित्यर्थः ।। ५३ ॥५४॥१५॥ कोऽन्यः संसारमनानामुपास्यो मोचकः प्रभुः ॥५६॥ ऋते साक्षान्महादेवमित्येषा शाश्वती श्रुतिः। अतः सर्वप्रयत्नेन भवद्भिर्मुनिसत्तमैः ॥ ५७ ॥ कालपाशविनाशाय शंकरः शशिशेखरः। उपासनीयः श्रोतव्यो मन्तव्यश्च द्विजोत्तमाः॥५८॥ तस्यैवोपासनीयत्वे श्रुतिमर्थत उदाहरति-कोऽन्य इति । 'यदा चर्मवदाकाशं वेष्टपिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्पति' इति श्रुतिः । For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८६ तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे अत्राप्येषा श्रुतिर्भविष्यति । उक्तोपदेशस्य फलमाह – अतः सर्वप्रयत्नेनेति । उपासनीय इति । उपनिषच्छब्दानां शक्तितात्पर्यावधारणन्यायानुसंधानं श्रवणम् । वस्तुतथात्वव्यवस्थापकन्यायानुसंधानं मननम् | श्रवणमननाभ्यामवधृतेऽर्थे Acharya Shri Kailassagarsuri Gyanmandir विजातीयप्रत्ययाव्यवहितसजातीयमत्ययसंतानानुवृत्तिर्निदिध्यासनमुपासना | 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति हि दर्शनमनूच तत्साधनत्वेन श्रवणादीनि हि श्रूयन्ते ॥ ५६ ॥ ५७ ॥ ५८ ॥ इति सूतवचः श्रुत्वा नैमिषारण्यवासिनः । शिवः कालानवच्छिन्न इत्यजानन्त पण्डिताः ॥ ५९ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे कालपरिमाणतदनवच्छिन्नस्वरूपकथनं नामाष्टमोऽध्यायः ॥ ८ ॥ कः कालेनानवच्छिन्न इति यत्पृष्टं तस्योत्तरमुक्तमुपसंहरति । शिवः कालेति ।। ५९ ।। इति श्रीमत् काशीविलास क्रियाशक्तिपरमभक्त श्रीम त्र्यम्बकपादाब्ज सेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे कालपरिमाणतदनवच्छिन्नस्वरूपकथनं नामाष्टमोऽध्यायः ॥ ८ ॥ नवमोऽध्यायः ॥ नैमिषीया ऊचुः— भगवन्विष्णुना तोयात्कथं भूमिः समुद्धृता । तदस्माकं समासेन वद सर्वार्थवित्तम ॥ १ ॥ ब्राह्ममेकमहः कल्प इत्युक्तब्रह्मदिनावसाने लीनस्य पृथिव्यादिलोकत्रयस्य तदीपरात्र्यवसाने पुनरुत्पत्तिप्रकारं जिज्ञासमाना मुनयः पृच्छन्ति भगवविष्णुनेति । वराहरूपेणाहरादौ हि ब्रह्मा वराहरूपो भूत्वा सलिले मग्नां भुवमुद्धृत्य पुनर्ब्रह्मैव भूत्वा लोकत्रयमसृजदिति श्रूयते 'आपो वा इदमये सलि For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः९) सूतसंहिता। लमासत्ति स्मिन्प्रजापतिर्वायुर्भूत्वाऽचरत्स इमामपश्यत्तां वराहो भूत्वाऽहरत्तां विश्वकर्मा भूत्वा व्यमार्ट साऽप्रथत सा पृथिव्यभवत्' इत्यादि । विष्णुपुराणेऽपि 'तोयान्तः स महीं ज्ञात्वा जगत्येकार्णवे प्रभुः। अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः॥ अकरोत्स तनूमन्यां कल्पादिषु यथा पुरा । मत्स्यकूर्मादिकां तद्वद्वाराहं रूपमास्थितः' इति ॥ १ ॥ सूत उवाचआसीदेकार्णवं घोरमविभागं तमोमयम् । शान्तानलादिकं सर्व न प्राज्ञायत किंचन ॥२॥ सूतस्तु पूर्वकल्पावसानप्रकाराभिधानपुरःसरमुत्तरं वक्तुमारभते-आसीदेकेति । तमोमयमिति । चन्द्रादित्यादिज्योतिषामभावात् । अत एव विभागापरिज्ञानादविभागम् ॥ २॥ तदैवैकाम्बुधौ नष्टे जगति स्थावरादिके । विष्णुः साक्षात्समद्भतस्तदा तस्मिन्महोदधौ ॥३॥ स पुनर्वेदविच्छ्रेष्ठाः सहस्राक्षः सहस्रपात् । सहस्रशीर्षा पुरुषो द्विजा नारायणाभिधः ॥४॥ जगतीति । जगति पृथिव्यादिलोकत्रयात्मके यत्स्थावरजङ्गमजातं तस्मि न्सस्मिञ्जलप्लुते । अत एव जनलोकनिवासिनोऽस्तुवनिति वक्ष्यति । विष्णुः साक्षादिति । ब्रह्मा बहरवसाने विष्णुरूपी शेषपर्यङ्कशायी स्थित्वा वराहरूपेण भुवमुद्धृत्य स्वेनैवाऽऽत्मना पुनर्लोकत्रयमस्राक्षीत् । अतएव वक्ष्यति - 'विसृज्य रूपं वाराहं स्वयं ब्रह्मा भवद्धरिः' इति ॥ ३ ॥ ४ ॥ सुष्वाप सलिले साक्षाच्छिवं परमकारणम् । ऋतं सत्यं परं ब्रह्म पुरुषं साम्बमीश्वरम् ॥ ५॥ ऊर्ध्वरेतं विरूपाक्षं हृदि ध्यायन्महेश्वरम् । इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥६॥ ऋतं सत्यमिति । उमासहायमूर्ध्वरेतसं त्रिनेत्रं महेश्वरमृतसत्याभिधेयसूक्ष्मस्थूलभूतोपलक्षितसमस्तजगदात्मकं पुरुषं परिपूर्ण परं निष्कलं ध्यायन् ॥५॥६॥ २ १८. 'त तत्पृयि । २ ग. 'जल'। For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं तेन प्रोक्तो नारायणः स्वयम् ॥ ७॥ स पुनर्देवदेवस्य शिवस्य परमात्मनः । आज्ञया सलिले मनां महीमुद्धर्तुमिच्छया ॥ ८॥ वाराहं रूपमास्थाय महापर्वतसंनिभम् । अट्टहासं दिजाः कृत्वा प्रविश्य च रसातलम् ॥ ९॥ दंष्ट्राभ्यामुजहारैनां महीमन्तर्गतां जले। तस्य दंष्ट्राग्रविन्यस्तामणुप्रायां महीमिमाम् ॥ १०॥ दृष्ट्वा विस्मयमापन्ना जनलोकनिवासिनः । ते पुनर्वेदविच्छ्रेष्ठाः सिद्धा ब्रह्मर्षयो हरिम् ॥ ११॥ अस्तुवश्रद्धया विष्णुं महाबलपराक्रमम्। ब्रह्मर्षय ऊचुःनमस्ते देवदेवानामादिभूत सनातन ॥ १२ ॥ पुरुषाय पुराणाय नमस्ते परमात्मने । जरामरणरोगादिविहीनायामलात्मने ॥ १३ ॥ ब्रह्मणां पतये तुभ्यं जगतां पतये नमः । लोकालोकस्वरूपाय लोकानां पतये नमः ॥ १४ ॥ शङ्खचक्रगदापद्मपाणये विष्णवे नमः। नमो हिरण्यगर्भाय श्रीपते भूपते नमः॥ १५॥ नरो हिरण्यगर्भस्तत उत्पन्नत्वादापो नरसूनवः । यत आहुः-- 'अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत्' इति । जनलोकेति । पृथिव्यादिलोकत्रये जलप्लुतेऽपि चतुर्थे महलोंके निवसतां पञ्चमे जनलोके गतत्वाजनलोकनिवासिन इत्युक्तम् । जनलोकं प्रयान्त्येते महर्लोकनिवासिन इत्युक्तम् । लोकालोकेति । सकलभूतात्मकैकपादरूपाय स्वप्रतिष्ठत्रिपाद्रूपाय च । " 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' इति श्रुतेः ॥ ७॥ ८ ॥२॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः९] सूतसंहिता। नमः स्वयंभुवे तुभ्यं सूत्रात्मादिस्वरूपिणे ।। विरादप्रजापतेः साक्षाज्जनकाय नमो नमः ।। १६ ॥ सूत्रात्मादीति । सूत्रात्मा क्रियाशक्तिप्रधानः प्राणोपाधिकः । आदिशब्दे. नान्तर्यामी ज्ञानशक्तिप्रधानो मनउपाधिको हिरण्यगर्भः। विराट् समष्टिरूपः स्थूलशरीरः ॥ १६ ॥ विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः। जाग्रत्स्वप्रस्वरूपाय नमः सुप्त्यात्मने नमः॥१७॥ इत्थं समष्टिरूपवैश्वानरहिरण्यगर्भेश्वररूपतामुक्त्वा व्यष्टिरूपविश्वतैजसमाजरूपतां तदवस्थारूपतां चाऽऽह-विश्वतैजसेति । अवस्थात्रयविशिष्टो विश्वादिः ॥ १७॥ अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत । तुरीयाय विशुद्धाय तुर्यातीताय ते नमः ॥ १८ ॥ अवस्थोपलक्षितस्तद्रष्टा तत्साक्षी । तदप्यपश्यन्स्वप्रतिष्ठोऽवस्थावर्जितः । साक्षिणं विवृणोति-तुरीयायेति । स हि विश्वादित्रयापेक्षया चतुर्थत्वात्तुरीयः। अवस्थाविवर्जितं विवृणोति-तुर्यातीतायेति ॥ १८ ॥ प्रथमाय समस्तस्य जगतः परमात्मने । ॐकारकस्वरूपाय शिवाय शिवद प्रभो ॥ १९ ॥ सर्वविज्ञानसंपन्न नमो विज्ञानदायिने । जगतां योनये तुभ्यं वेधसे विश्वरूपिणे ॥२०॥ ॐकारेति । 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः' इति हि श्रृयते । प्रणवपतीकत्वात्तत्यतिपाद्यत्वाद्वा तत्स्वरूपः ॥ १९ ॥ २० ॥ नित्यशुद्धाय बुद्धाय मुक्ताय सुखरूपिणे । नमो वाचामतीताय नमोऽगम्याय ते नमः ॥ २१ ॥ अप्रमेयाय शान्ताय स्वयंभानाय साक्षिणे । नमः पुंसे पुराणाय श्रेय प्राप्त्यैकहेतवे ॥२२॥ १ क, ख. पर । ग. परे । ङ. परम् । २ ख. तुर्याय ते वि। For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे नमो वाचामिति । 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह' इति श्रुतेः ॥ २१ ॥ २२॥ आकाशादिप्रपञ्चाय नमस्तद्पशंकर । मायारूपाय मायायाः सत्ताहेतो जनार्दन ॥२३॥ मायाया इति । यतोऽधिष्ठानमन्तरेण मायाऽपि न सिध्यति ॥ २३ ॥ नमः प्रद्युमरूपाय नमः संकर्षणात्मने । नमोऽनिरुद्धरूपाय वासुदेवाय ते नमः ॥ २४ ॥ योगाय योगगम्याय योगानामिष्टसिद्धये । नमस्ते मत्स्यरूपाय नमस्ते कूर्मरूपिणे ॥२५॥ नमस्तुभ्यं वराहाय नारसिंहाय ते नमः । नमो वामनरूपाय नमो रामत्रयात्मने ॥ २६ ॥ नमः कृष्णाय सर्वज्ञ नमस्ते कल्किरूपिणे । कर्मिणां फलरूपाय कर्मरूपाय ते नमः ॥२७॥ कर्मकर्त्रे नमस्तुभ्यं नमस्ते कर्मसाक्षिणे । नमो विज्ञप्तिरूपाय नमो वेदान्तरूपिणे ॥२८॥ गुणत्रयात्मने तुभ्यं नमो निर्गुणरूपिणे । अद्भुतायामरेशाय शिवप्राप्त्यैकहेतवे ॥२९॥ नमो नक्षत्ररूपाय नमस्ते सोमरूपिणे । नमः सूर्यात्मने तुभ्यं नमो वज्रधराय ते ॥३०॥ नमस्ते पद्मनाभाय नमस्ते शार्ङ्गपाणये। नमस्तुभ्यं विशालाक्ष नमः श्रीधर नायक ॥३१॥ नमः संसारतप्तानां तापनाशैकहेतवे । श्रौतस्मातकनिष्ठानामचिरादेव मुक्तिद ॥ ३२॥ अन्येषामपि सर्वेषां संसारैकप्रदाव्यय । नमोऽसुरविमर्दाय नमो विद्याधरार्चित ॥३३॥ १ क. ख. ग. श्रुतम्। २ क. ग.घ. योगिनामिष्टसिद्धिद । For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः९] सूतसंहिता। क्षीरोदशायिने तुभ्यं नमो वैकुण्ठवासिने । नमो रागाभिभूतानां वैराग्यप्लवदायिने ॥ ३४॥ सूत उवाच-इत्थं ब्रह्मर्षिभिः सिद्धैः सनकाद्यैरभिष्टुतः । प्रसादमकरोत्तेषां श्रीवाराहशरीरभृत् ॥ ३५ ॥ ततः पूर्ववदानीय महीं साक्षान्महीपतिः। विसृज्य रूपं वाराहं स्वयं ब्रह्माऽभवद्धरिः ॥ ३६ ॥ सा मही संस्थिता विप्रा जलस्योपरि नौरिख । तस्यां ब्रह्मा महादेवप्रसादादेव सुव्रताः ॥३७॥ पूर्वसर्गोत्थविध्वस्तानखिलानमरप्रभुः । यथापूर्व विजाः स्रष्टुं मतिं चक्रे प्रजापतिः ॥ ३८ ॥ इति श्रुत्वा मुनिश्रेष्ठा नैमिषारण्यवासिनः । पूजयामासुरत्यर्थ मूतं सर्वहितप्रदम् ॥ ३९ ॥ इति श्रीस्कन्दपुराणे श्रीमतसंहितायां शिवमाहात्म्यखण्डे पृथिव्युद्धरणं नाम नव मोऽध्यायः ॥९॥ नमः प्रद्युम्नायेति । सर्वात्मकत्वेऽपि विभूतिमत्सु संनिधानात्तदात्मकत्वेन स्तूयते । स्मर्यतेहि 'यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम्' इति ॥ २४ ॥ २५॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ॥ ३३ ॥ ३४ ॥ ३५ ॥ २६ ॥ ३७ ।। ३८ ॥ ३९ ॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्री सूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे पृथिव्युद्धरणं नाम नवमोऽध्यायः ॥ ९ ॥ - - - १ ग. महर्षिभिः। For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१शिवमाहात्म्यखण्डे तात्पर्यदीपिकासमेता दशमोऽध्यायः। नैमिषीया ऊचुः कथं ब्रह्माऽमृजविद्वजगत्सर्व चराचरम् । संग्रहेण तदस्माकं ब्रूहि पुण्यवतां वर ॥१॥ अहरवसाने ध्वस्तस्य लोकत्रयस्य तन्निवासिनां च पृथिव्युद्धरणसमनन्तरभाविसर्गक्रमं मुनयः पृच्छन्ति-कथं ब्रह्मेति । ब्रह्मा प्रजापतिः ॥१॥ सूत उवाचसिसक्षोर्ब्रह्मणस्तस्य ब्राह्मणा वेदवित्तमाः । अबुद्धिपूर्वकः सर्गः कल्पादिषु यथा पुरा ॥ प्रादुर्भूतोऽम्बिकाभर्तुराज्ञयैव तमोमयः ॥२॥ सिम्रक्षोरिति । अत्रैष सर्गक्रमः । ब्रह्मण आयुरवसाने ग्रस्तसमस्तप्रपञ्चाया अत्यन्तनिर्विकल्पिकाया मायाया जडत्वेन स्वप्रतिष्ठं निरस्ततरङ्गसमुद्रकल्पपरब्रह्म यावत्माणिकर्मपरिपाकमवतिष्ठते । परिपक्केषु तु कर्मसु तस्य परब्रह्मणः सर्गाभिमुखे प्रथमपरिस्पन्दे ज्ञानेच्छापयनविरहादबुद्धिपूर्वके स्रष्टव्यमाणिकर्मप्रेरणयैव प्रवर्तिते तद्विषयतया सविकल्पकत्वेन तदावरणमायाया यत्स्फुरणं सोऽयमबुद्धिपूर्वकस्तमसः सर्गः प्रथमः । यदधिकृत्योच्यते 'तस्मादव्यक्तमुत्पन्नम्' इति । श्रूयते च 'नासदासीत्' इत्यारभ्य 'तम आसीत्तमसा गृहळमने इति । एष च तमःसर्गः पञ्चमे शक्तिपूजाध्यायेऽस्माभिः प्रपञ्चितः । ततोऽत्यन्तनिर्विभागायां तस्यां मायायां तमःशब्दाभिधेयायां मोहमहामोहतामिलान्धतामिस्त्रापरपर्याया अस्मितारागद्वेषाभिनिवेशाश्चत्वारो विपर्ययाः प्रमुप्ततया वर्तन्ते । पथा तत्त्वलीनानां हि । उक्तं हि पातञ्जले । अविद्यास्मितारागद्वेषाभिनिवेशाः । अविद्यात्रयमुत्तरेषां प्रसुप्ततेनुविच्छिन्नोदाराणाम् । तथा ___ 'प्रसुप्तास्तत्त्वलीनानां तनुदग्धास्तु योगिनाम् । विच्छिन्नोदाररूपास्तु क्लेशा विषयसङ्गिनाम्' इति ॥ तत्रानात्मनि देहादावात्मतत्त्वविपर्ययोऽस्मिता स मोहः । तेन च देहभोगोपकरणे सक्चन्दनादावभिलाषो रागः स महामोहः । तत्माप्तिपरिपन्थिनि १ घ. 'तनुदग्धवि। For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१०] सूतसंहिता। द्वेषः स तामित्रः । तदिदमहितमिति ज्ञात्वाऽप्यज्ञवदपरित्यागोऽभिनिवेशः सोऽन्धतामिस्त्रः । पद्वा 'तमोऽविवेको मोहः स्यादन्तःकरणविनमः । महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा ।। मरणं ान्धतामिस्रं तामिखं क्रोध उच्यते । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः' इति । तस्मादविभागापन्नगुणत्रयादव्यक्तात्तमसः सकाशादन्तर्विभागस्थगुणत्रयास्मकस्य महतः सर्गो द्वितीयः । अत्रेदमुच्यते 'अव्यक्तादन्तर्हितत्रिभेदगहनात्मकम् । महन्नाम भवेत्तत्त्वं महतोऽहंकृतिस्तथा ॥ इति तस्माद्धहिविभागगुणत्रयावस्थस्याहमस्तृतीयः सर्गः । अत्रेदमुच्यते 'वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहंकारो महत्तत्वादजायत' इति ॥ तत्र भूतादिनामकात्तामसादहंकाराद्रजसोपष्टब्धात्पञ्चतन्मात्राणां सर्गश्चतुर्थः । वैकारिकनाम्नः सात्त्विकादहंकाराद्रजसोपष्टब्धादेकादशेन्द्रियगणस्य सर्गः पञ्चमः । यदाहुः सांख्याः 'सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात् । भूदादेस्तन्मानं स तामसस्तैजसादुभयम्' इति ॥ शैवास्तु सात्त्विकादहंकारान्मनसो राजसादिन्द्रियदशकस्य सर्गमाहुरिस्पेतावान्विशेषः । यदाहुः 'सात्त्विकराजसतामसभेदेन स जायते पुनस्नेधा । स च तैजसवैकारिकभूतादिकनामभिः समुच्ट्रसिति ।। तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि । भूतादेस्तन्मात्राण्येषां सर्गोऽयमेतस्मात्' इति ॥ इन्द्रियदशकाधिष्ठातृदेवसर्गः षष्ठः । षडिमे प्राकृताः सर्गा ईश्वरकर्तृकाः । उक्तं भागवते-~ 'आधस्तु महतः सर्गो गुणवैषम्यमात्मनः । द्वितीयस्त्वहमो यत्र ;व्यज्ञानक्रियोदयः॥ १ ख. त।। २ क. ख. 'स्थस्यमहतस्त। ३ क. ल. यत्रेद। ४ क. ख. दिन्य। For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ॥ वैकारिको देवसर्गः पञ्चमो यन्मयं मनः । षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ॥ पडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु। इति । वस्तुगत्या प्रथमस्यापि तमःसर्गस्याबुद्धिपूर्वकस्य बुद्धिपूर्वकसर्गपञ्चकानन्तरमुपन्यासादुपन्यासक्रमानुसारेण षष्ठत्वमिति । अयमेवाबुद्धिपूर्वकस्तमःसर्गः । स्वसृष्टौ प्रजापतिनाऽपि प्रथमं सृष्टस्ततो वृक्षादिमुख्यः सर्गस्ततस्तिर्यक्स्रोतः पश्वादिः ।तत उर्ध्वस्रोतो देवादिः। ततोऽक्स्रिोतो मानुषस्ततो भूतप्रेतादिरिति षड्बैकृताः प्राकृतवैकृतात्मक एकः कौमार इति । तत्र प्रजापतेः स्व. सृष्टौ प्रथमं तमःसर्गमाह-अबुद्धिपूर्वकइति । अबुद्धिरविद्या सा पूर्वा यस्यास्मितादेः स तथोक्तः अथवाऽबुद्धिरननुसंधानं तत्पूर्वकोऽत एव ब्रह्मणः मादुर्भूत इत्याह नतु ब्रह्मा तं ससर्जेति । महाकल्पादिषु यथा परमात्मनः सका शात्पञ्चपर्वाऽविद्या प्रादुभवत्येवमवान्तरकल्पे स्वसृष्टौ ब्रह्मणोऽपि प्रादुरभूत् । भवान्तरकल्पेषु चातीतेण्वनन्तरेषु यथा प्रादुरासीदेवमस्मिन्नपि कल्प इति।।२।। तमो मोहो महामोहस्तामिस्रो धन्धसंज्ञितः॥३॥ अविद्या पञ्चपवैषा प्रादुर्भूता महात्मनः। पञ्चधाऽवस्थितः सर्गः प्रवृत्तस्तामसो द्विजाः ॥४॥ तान्येव पञ्चपर्वाण्याह-तमो मोह इति । तमादीनां स्वरूपं प्रागुक्तम् । तदा तु मोहादीनां विपर्ययाणामनुत्पन्नत्वात्ममुप्ततया वृत्तिरुक्ता । इहतु समुदाचरदृत्तिताऽपीत्येतावान्विशेषः । पञ्चधेति । तामसो यः सर्ग उक्तः स पञ्चपकार इत्यर्थः ॥ ३ ॥ ४॥ अन्तर्बहिश्च वेदज्ञास्त्वप्रकाशस्तथैव च । स्तब्धो निःसंज्ञ एवायमभवन्मुनिपुङ्गवाः ॥५॥ अधुना वृक्षादिमुख्यसर्गमाह-अन्तर्बहिरिति । अयमिति । स्थावरादिर्मुख्यः सर्गः । सर्गानुक्रमण्यामस्य क्रमे 'चतुर्थो मुख्यसर्गाख्यो मुख्यस्तु स्थावराभिधः । इति वक्ष्यमाणत्वात् । अयमिति प्रकृततमःपरामर्शे तु स्थावरसर्गस्य , ङ. अती २ ख. सर्गादिका For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५ अध्यायः१०] सूतसंहिता। पृथगनभिधानादनुपन्यस्तस्यैव तदनुक्रमणं स्यादिति । वृक्षादिर्हि च्छेदन आदानादिजनितदुःखसुखमात्रज्ञानवत्वेऽपि तत्पतीकारं तदुपायं चाऽऽन्तर बाबमप्यजानन्प्रकृष्टज्ञानाभावादप्रकाशः । नामापरिज्ञानानिःसंज्ञः व्यापारासमर्थत्वेन स्तब्धश्चोच्यते । अत एवेमं मुख्यसर्ग प्रकृत्य विष्णुपुराणम् 'बहिरन्तश्चाप्रकाशः संवृत्तात्मा नगात्मकः । मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम्' इति ॥५॥ तं दृष्ट्वा भगवान्ब्रह्मा सिमृक्षुः सर्वमास्तिकाः। - असाधक इति ज्ञात्वा पुनः सोऽपरमीश्वरः ॥६॥ असाधक इति । ऐहिकामुष्मिकहिताहिततदुपायतत्पतीकारविरहादप्यसाधकत्वम् । सर्गान्तरमाह-पुनः सोऽपरमिति ॥ ६॥ अमन्यतास्य वेदज्ञा ब्रह्मणो ध्यायतः पुनः। सर्गोऽवर्तत दुःखाद्यस्तिर्यस्रोतः प्रजापतेः॥७॥ पश्वादिः स तु विज्ञेयस्तिर्यक्स्रोतः समासतः । तं चासाधकमित्येवं ज्ञात्वाऽमन्यत्परं प्रभुः ॥ ८॥ तिर्यग्भूतं स्रोतो गमनमाहारसंचाराद्यर्थमस्येति तिर्यक्स्रोताः । हस्वत्वमार्षम् । समासत इति । व्यासतस्तु पुराणान्तरे तद्भेदा अष्टाविंशतिर्शिताः। सीन्तरमाह-तं चेति । अमन्यदमन्यत ॥ ७ ॥८॥ पुनश्चिन्तयतस्तस्य सात्त्विको वर्तत द्विजाः । ऊर्ध्वस्रोत इति ख्यातः सर्गोऽतीव सुखावहः ॥ ९॥ देवसर्ग:इति ख्यातः स तु सत्यपरायणः । तमप्यसाधकं मत्वा ब्रह्मा ब्रह्मविदां वेराः ॥ १०॥ सात्त्विकत्वादेव देवसर्गस्योर्ध्वस्रोतस्त्वम् 'ऊवं गच्छन्ति सत्त्वस्थाः' इति गीतामु । भोगभूमौ हि देवा वर्तन्ते न कर्मभूमौ । अतस्तदीयसर्गस्यासाधकत्वम् ॥ ९ ॥१०॥ अमन्यत परं सर्ग राजसं वैदिकोत्तमाः। तस्य चिन्तयतः सृष्टिं प्रादुरासीच्छिवाज्ञया ॥ ११॥ १ ख. मप्यज्ञवत्प्रकृष्टः। २ स. ध्यानतः । ३ क ख. दुःखान्यस्ति । ४ १. ख. 'पते । ५ ङ. वरः । For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड अक्स्रिोत इति ख्यातः सर्गों विप्रास्तु मानुषः । पुनश्चिन्तयतस्तस्य ब्रह्मणः परमेष्ठिनः ॥ १२॥ राजसमिति । राजसो हि रागेण कर्मणि प्रवर्तमानोऽसौ साधको भविष्यतीति स्रष्टुरभिप्रायः । उक्तं हि-- "रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबधाति कौन्तेय कर्मसङ्गेन देहिनम्" इति । देवलोकादर्वाचीने मनुष्यलोके गमनमेषामित्यर्वास्त्रोतसो मनुष्याः । अ. वांग्या पुत्रपौत्रादिरूपप्रवाहरूपेण गमनमेषामिति । यद्यप्येतत्पश्वादावपि समानं तथाऽपि मनुष्येषु रूढोऽयं शब्दः । गच्छतीति गौरिति यथा पशुषु । साधकत्वेन मनुष्यसर्गे नास्त्यपरितोषः ॥ ११ ॥ १२ ॥ महादेवाज्ञया विप्राः सर्गो भूतादिकोऽभवत् । इति पञ्चविधा सृष्टिः प्रवृत्ता परमेष्ठिनः ॥ १३ ॥ भूतादिक इति । आदिशब्देन प्रेतपिशाचादयः । इति पञ्चविधेति । मुख्यसर्गो वृक्षादिः प्रथमः । तिर्यक्लोतः पश्चादिर्द्वितीयः । ऊर्ध्वस्रोतो देवसर्गस्तृ. तीयः । अक्स्रिोतो मनुष्यसर्गश्चतुर्थः । भूतादिः पञ्चमः । इति वैकृताः सर्गाः पञ्च । यस्तु प्रजापतेः प्रथमस्तामसः सर्गः सोऽबुद्धिपूर्वक इति बुद्धिपूर्वकवैकृतसर्गेषु न गणनीय इति । अत एव प्राकृतेष्वपि परमात्मनः सकाशादव्य. ताख्यस्य तमसः सर्गो न गणनीयः ॥ १३ ॥ सर्गस्तु प्रथमो ज्ञेयो महतो ब्रह्मणस्तु सः । द्वितीयो वेदविच्छ्रेष्ठास्तन्मात्राणां च भौतिकः ॥१४॥ अन्तर्बहिर्विभागगुणत्रयात्मनोर्महदहंकारयोरन्तर्बहिर्विभागलक्षणविशेषपरित्यागेन गुणत्रयविभागात्मनकीकरणान्महतः सर्गः प्रथमः । महतो यः सर्गों ब्रह्मणः परमात्मनः सकाशादित्यर्थः । सूक्ष्मभूतानां तन्मात्राणां शब्दादीनां सर्गो द्वितीयः ॥ १४ ॥ वैकारिकाख्यो वेदज्ञास्तृतीयः परिकीर्तितः। सोऽयमैन्द्रियकः सर्ग इत्येते प्राकृतास्त्रयः ॥ १५॥ १ ग. सर्गे विप्रस्तु । For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय ः १०१ सूतसंहिता । चतुर्थो मुख्यसर्गाख्यो मुख्यस्तु स्थावराभिधः । तिर्यक्त्रोतस्तु पश्वादिः पञ्चमः परिकीर्तितः ॥ १६ ॥ षष्ठस्तु देवसर्गाख्यः सप्तमोऽर्वाक्प्रकीर्तितः । अष्टमो मुनिशार्दूला भूतप्रेतादिसंज्ञितः ॥ १७ ॥ Acharya Shri Kailassagarsuri Gyanmandir ९७ इन्द्रियतदधिष्ठातृदेवतासर्गयोर्वैकारिकत्वेनैकी करणादिन्द्रिय सस्तृतीयति प्राकृतास्त्रपः । वैकारिकाख्य इति । इह पुराणेऽहंकारस्य महतः पृथगुपादानात्तन्मात्रगतज्ञान क्रियाशक्तिंजनकत्वमेव वैकारिकशब्दार्थः । अयं चार्थोऽग्रत एव हिरण्यगर्भं वक्ष्यामीत्यत्र स्पष्टीभविष्यति । उक्ता मुख्यसर्गादयो वैकृताः पञ्चेत्यष्टौ वैकृतेषु प्रथमस्यापि मुख्यसर्गस्य प्राकृतांस्त्रीनपेक्ष्य चतुर्थत्वम् । एवं तैर्यग्योन्यादीनां पञ्चमत्वादिकमिति ॥ १५ ॥ १६ ॥ १७ ॥ कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्व सः । एषामवान्तरो भेदो मया वक्तुं न शक्यते ॥ १८ ॥ कौमारः सनकादिर वक्ष्यमाणप्रभावातिशययोगात्प्रजापतिना सृष्टत्वाच प्राकृतवैकृतोभयात्मकः । इति सर्गा नव । यद्यपि मुनिभिर्भूम्युद्धरणानन्तरभाविप्रजापतिकृतो वैकृत एव सर्गः पृष्टः सूतेन स्वयमपि सिसुक्षोर्ब्रह्मण इत्यादिना स एव व्युत्पादितस्तथाऽपि सर्गानुक्रमणप्रस्तावेन प्राकृतमपि सर्गत्रपमुपन्यस्तमिति तेन सह सर्गा नवेत्युक्तम् । पुराणान्तरेषु मुख्यसर्गः षद्विधः । तैर्यग्योन्योऽष्टाविंशतिभेदो देवसर्गोऽष्टविध इत्याद्युक्तम् । इह तदनभिधाने कारणमाह - एषामवान्तर इति । न शक्यत इति । नेष्यत इत्यर्थः ॥ १८ ॥ अल्पत्वादुपयोगस्य द्विजा नाद्य वदाम्यहम् । सनकं च द्विजश्रेष्ठास्तथैव च सनातनम् ॥ १९ ॥ सनन्दनसमाख्यं च तथैव ब्रह्मवित्तमाः । ऋभुं सनत्कुमारं च ससर्जा प्रजापतिः ॥ २० ॥ ब्रह्मणो मानसाः पुत्रा इमे ब्रह्मसमा द्विजाः । महावैराग्यसंपन्ना अभवन्पञ्च सुव्रताः ॥ २१ ॥ For Private And Personal Use Only १ ग. मुख्य: 'ख्यावरजाभि । २ ख. घ. 'क्तिजलं । ग. 'तिजडल' ङ. 'क्तिज्ञत्वं । ३ ग. प्रधानस्या । ४ ग तिर्य। ५ ग. तिर्थ । १३ Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्ड अकत्मिानुसंधानाजाता एते प्रजापतेः। शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥२२॥ अनिच्छाकारणमाह-अल्पत्वादिति । कौमारस्य सर्गस्य विभागमाहसनकं चेति ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ सृष्टयर्थ भगवान्ब्रह्मा लोकानामम्बिकापतेः। मुमोह मायया सद्यस्तं दृष्ट्वा पुरुषोत्तमः॥२३॥ सनकादयश्चेत्सृष्टौ मतिं न चक्रिरे ब्रह्मा वा किमिति क्लेशात्मिकायां मतिमकरोदित्यत आह-सृष्टयर्थमिति । स हि शिवाज्ञया स्वयं सृष्टौ नियुक्त इति तेनावश्यं सा कर्तव्येत्यर्थः ॥ २३ ॥ बुबोध पुत्रं ब्रह्माणं द्विजा नारायणः पिता। प्रबोधितश्चतुर्वको विष्णुना विश्वयोनिना ॥ २४ ॥ महावोरं तपश्चक्रे ध्यायन्विष्णुं सनातनम् । एवं चिरगते काले न किंचित्प्रत्यपद्यत ॥ २५॥ ततः क्रोधो महानस्य ब्रह्मणोऽजायताऽऽस्तिकाः। क्रोधेन तस्य नेत्राभ्यां प्रपतनश्रुबिन्दवः ॥ २६॥ एतस्मिन्समये तस्य ब्रह्मणः परमेश्वरः। अददात्कृपया बुद्धिं भगवान्करुणानिधिः ॥२७॥ स पुनर्देवदेवस्य प्रसादादम्बिकापतेः। तताप परमं घोरं तपो विप्राश्चतुर्मुखः॥२८॥ बुबोध बोधयामास ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ सृष्ट्यर्थ ब्रह्मणस्तस्य भ्रुवोर्माणस्य मध्यतः । अविमुक्ताभिधाद्देशात्स्वकीयात्तु विशेषतः ॥२९॥ त्रिमूर्तीनां महेशस्य द्विजा वेदार्थवित्तमाः। असंभूतो महादेवः सर्वदेवनमस्कृतः ॥ ३०॥ अर्धनारीश्वरो भूत्वा प्रादुरासीद्धृणानिधिः। तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ॥ ३१॥ For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१०] सूतसंहिता। सृष्टयर्थमिति । सृष्ट्यर्थं तपतस्तस्य ब्रह्मणो भ्रुवोर्माणस्य च मध्ये यदविमुक्ताभिधानं क्षेत्रं त्रिमूर्तीनां ब्रह्मविष्णुमहेश्वराणामुपलब्धिस्थानत्वेन साधारणमपि विशेषतो महेश्वरस्य स्वकीयम् । तत्रासंभूतोऽनादिरपि परमेश्वरः कृपयाऽर्धनारीश्वरः सन्मादुरासीत् । भ्रुवोमा॑णस्य च मध्यं शैवविमुक्ताभिधमिति हि जाबालोपनिषदि श्रूयते-'अथ हैनमत्रिः प्रपच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति कावै वरणा का च नासीति सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणा भवति स निन्द्रियकृतान्पापान्नाशयति तेन नासी भवतीति कतमं चास्य स्थानं भवतीति भ्रुवोर्घाणस्य च यः संधिः स एव द्यौर्लोकस्य परस्य च संधिर्भवतीति' २९ ॥ ३० ॥ ३१॥ सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञितम् । दृष्ट्वा नत्वा महाभक्त्या स्तुत्वा हृष्टः प्रजापतिः॥३२॥ उवाच देवदेवेशं सृजेमा विविधाः प्रजाः । ब्रह्मणो वचनं देवः श्रुत्वा विश्वजगत्पतिः॥३३॥ ससर्ज स्वात्मना तुल्याशिवो रुद्रान्दिजोत्तमः। तं पुनश्चाऽऽह देवेशं ब्रह्मा विश्वजगत्प्रभुः ॥ ३४ ॥ नीललोहितमिति । कण्ठे नीलोऽन्यत्र लोहितः ॥ ३२ ॥ ३३ ॥ ३४ ॥ जन्ममृत्युभयाविष्टाः मृज देव प्रजा इति । एवं श्रुत्वा महादेवः प्रहस्य करुणानिधिः ॥ ३५ ॥ प्रोवाचाशोभनाः स्रक्ष्ये नाहं ब्रह्मन्प्रजा इमाः अहं दुःखोदधौ मना उद्धरामि प्रजा इमाः ॥ ३६ ॥ जन्ममृत्युभयेति । तथाविधा एव प्रवृत्त्यभिमुखा यतः ॥ ३५ ॥ ३६॥ सम्यग्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः । त्वमेव मृज दुःखांद्याः प्रजाः सर्वाः प्रजापते ॥३७॥ गुरुमूर्तीति योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः' इति युक्तम् ॥३७॥ १ ख. एषे.ऽव्यक्तोऽनन्त आत्मा । २ ङ. तमच्चास्य । ३ ख. दुःखान्याः । For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे इत्युक्त्वाऽन्तर्हितः श्रीमान्भगवानीललोहितः। ततस्तस्य प्रसादेन निवार्य कमलासनः ॥ ३८॥ रुद्रानयन्तकल्पायून्प्रजासृष्टौ प्रवर्तकान् । शब्दादीनि च भूतानि पञ्चीकृत्य द्विजोत्तमाः ॥३९॥ रुद्रानीललोहितेन सृष्टानिवार्य शब्दादीनि तन्मात्रापरपर्यायाणि सूक्ष्मभूतानि प्रागेव परमात्मना सृष्टानि पञ्चीकृत्य वियदादीनां पञ्चानां भूतानां मध्य एकैकं पञ्चात्मकं कृत्वा । यथा वियदादिकमेकैकं द्विधा द्विधा विभज्य तत्र द्विधातो द्वितीयभागं चतुर्धा विभज्य वाय्वादिभूतचतुष्टयप्रथमभागेष्वेकैकं योजयेत् । एवं वायोरपि द्वितीयभागं चतुर्धा विभज्य वायुप्रथमभागं परित्यज्य वायुव्यतिरिक्तभूतचतुष्टयपथमभागेषु योजयेत् । एवं तेजस उदकस्य पृथिव्याश्च द्वि. तीयं द्वितीयं भागं चतुर्धा विभज्य स्वस्वप्रथमभागं परित्यज्यावशिष्टभूतचतुष्टयप्रथमभागेषु योजिते सत्येकैकभूतस्याधं स्वकीयम, स्वेतरभूतचतुष्टयात्मकमित्येकैकस्य पश्चात्मकत्वेऽपि भागाधिक्यात्पृथिव्यादिविभागव्यवहार इति । उक्तं व्यासेन–वैशेष्यात्तु तद्वादस्तद्वाद इति ॥ ३८ ॥ ३९ ॥ तेभ्यः स्थूलाम्बरं वायुं वह्नि चैव जलं महीम् । पर्वतांश्च समुद्रांश्च वृक्षादीनपि सुव्रताः॥४०॥ तेभ्य इति । तेभ्योऽपञ्चीकृतेभ्यः शब्दादिभ्यः सकाशात्पञ्चीकरणेन निष्पन्नानि स्थूलादीन्याकाशादीनि भूतानि भौतिकानि पर्वतादीनि च ससर्जेत्यर्थः ॥ ४०॥ कलादियुगपर्यन्ताकालानन्यानपि प्रभुः । सृष्ट्वा वेदविदा मुख्याः साधकानसृजत्प्रभुः॥४१॥ कलादीति । कलाकाष्ठामुहूर्तादिकालविभागानां बह्वल्पतपनपरिस्पन्दोपाधिकृतत्वेन पञ्चीकरणोत्तरकालभावित्वम् । कालस्वरूपमात्रस्य तु मायापरमात्मसंबन्धमात्रात्मकत्वेन प्रागेव सिद्धेः ॥ ४१ ॥ मरीचिं च स्वनेत्राभ्यां हृदयागुमेव च । शिरसोऽङ्गिरसं चैव तथोदानाद्विजोत्तमाः॥४२॥ पुलस्त्यं पुलहं व्यानादपानात्क्रतुमीश्वरः ॥ दक्षं प्राणात्तथैवात्रिं श्रोत्राभ्यां मुनिपुङ्गवाः ॥ ४३ ॥ For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अध्यायः१०] सूतसंहिता। १०१ समानाच वसिष्ठाख्यं संकल्पाद्धर्मसंज्ञितम् । एवमेतानजः श्रीमानसृजत्साधकोत्तमान् ॥४४॥ तानेव साधकानाह-मरीचि चेत्यादि ॥ ४२ ॥ ४३ ॥ ४४ ॥ पुनस्तदाज्ञया विप्रा धर्मः संकल्पसंज्ञितः । मानवं रूपमापन्नः साधकैस्तु प्रवर्तितः ॥ ४५ ॥ साधकैर्मरीच्यादिवसिष्ठान्तैर्नवभिः प्रवर्तितो धर्म एव मनुरूपतां प्राप्त इत्या ह-पुनरिति ॥ ४५ ॥ ततश्चतुर्मुखः स्वस्य जघनादसुरान्दिजाः। सृष्ट्वा मूर्ति पुनस्स्यक्त्वा शरीरान्तरमाप्तवान् ॥ ४६॥ ततश्चतुर्मुख इति । असुरान्सृष्ट्वा ब्रह्मणा परित्यक्तं तच्छरीरं राव्यात्मकमासीत् । तथाहि तैत्तिरीयके 'इदं वा अग्रे नैव किंचनाऽऽसीत्' इति ब्रह्मणोऽ. हरादौ लोकत्रयसृष्टिं प्रकम्योक्तम् ' स जघनादसुरानसृजत तेभ्यो मृन्मये पात्रेऽन्नमदुहद्याऽस्य सा तनूरासीत्तामपाहत सा तमिस्राऽभवत् ' इति ॥४६॥ सा तनुर्ब्रह्मणा त्यक्ता रात्रिरूपाऽभवन्नृणाम् । पुनर्ब्रह्माऽऽप्तदेहस्य मुखात्सत्त्वविजृम्भिताव ॥४७॥ सृष्ट्वा सुरानजस्तच्च शरीरं त्यक्तवान्पुनः। तत्पुनर्वेदविच्छ्रेष्ठा अभून्नृणां दिनं शुभम् ॥४८॥ मुखात्सत्त्वविजृम्भितादिति । ऊर्ध्वस्रोतसो हि सात्त्विका इत्युक्तम् । श्रूयते हि- स मुखाद्देवानसृजत तेभ्यो हरिते पात्रे सोममदुहत् । याऽस्य सा तनूरासीचामपाहत तदहरभवदिति ।। ४७ ॥ ४८ ॥ पुनश्च सत्त्वसंयुक्तं शरीरं भगवानजः । आस्थाय ब्रह्मविन्मुख्याः पितॄन्सृष्ट्वा विहाय तत्॥४९॥ शरीरान्तरमापनश्चतुर्वक्रः शिवाज्ञया । स्यक्ता मूर्तिर्दिजाः सा तु संध्या तेनाभवद्दिजाः॥५०॥ पुनश्च सत्त्वसंयुक्तमिति । पितॄन्देवपितॄन् ऋतून 'ऋतवः खलु वै देवाः पितरः' इति श्रुतेः । मनुष्यपितरस्तु तदा न जाता एव । तान्सृष्ट्वा त्यक्तं शरीरं संध्या जाता । श्रूयते हि-स उपपक्षाभ्यामेवर्तनसृजत तेभ्यो रजते For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड पात्रे घृतमदुहत् । याऽस्य सा तनूरासीत्तामपाहत सोऽहोरात्रयोः संधिरभवदिति ॥ ४९ ॥ ५० ॥ ब्रह्मणो विग्रहादेव रजसा परिवेष्टितात् । जज्ञिरे मनुजाः सर्वे त्यक्तं तद्विग्रहं पुनः॥५१॥ ज्योत्स्नारूपेण निष्पनं पुनर्देहान्तरं गतः । ब्रह्मा तस्य शरीरात्तु रजसा सहिताद्विजाः ॥५२॥ क्षुत्पिपासाभिभूताश्च राक्षसाः पन्नगास्तथा । भूतगन्धर्वरूपाश्च समुत्पन्ना बलान्विताः ॥ ५३॥ रजसा परिवेष्टितादिति । अक्स्रिोतसो हि राजसा इत्युक्तम् । श्रूयते हि ‘स प्रजननादेव प्रजा असृजत' इत्यारभ्य 'ताभ्यो दारुमये पात्रे पयोऽदुहद्याऽस्य सा तनूरासीत्तामपाहत सा ज्योत्स्नाऽभवत्' इति । रजसा सहितादिति । रजसो रागात्मकत्वाचतो जाता राक्षसादयः क्षुत्पिपासादिपरीता जाताः ॥ ५१ ॥ ५२ ॥ ५३ ॥ पुनर्देहान्तरं गत्वा ततो विश्वजगत्पतिः। वयांसि गर्दभानश्वान्मातङ्गानासभान्मृगान् ॥ ५४॥ तत्तत्वष्टव्यानुरूपं तं तं देहं स्वीकृत्य शेषं सर्व सृष्टवानित्याह-पुनर्देहान्तरं गत्वेति ॥ ५४॥ ससर्जान्यांश्च विश्वात्मा तथैवौगात्रमेव च । ऋचं चैव त्रिवत्सोमं तथा चैव रथंतरम् ॥ ५५॥ औद्गात्रमुद्रातृकर्म । ऋवं यज्ञम् । त्रिवृदादीनि यज्ञाङ्गानि । श्रूयते हि 'इदं सर्वमसृजत यदिदं किंच ऋचो यजूंषि सामानि च्छदांसि यज्ञान्मजां पशन्' इति ॥ ५५ ॥ अग्निष्टोमादिकं सर्व सहाङ्गेन प्रजापतिः । तथैव सर्वनामानि निर्ममे वेदशब्दतः ॥ ५६ ॥ वेदशब्दत इति । तथा चोक्तं पुराणे 'ऋषीणां नामधेयानि कर्माणि विविधानि च । वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः' इति ॥ ५६ ॥ For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः १०] सूतसंहिता । पञ्चीकृतानि भूतानि ब्रह्मणा मुनयः पुरा । सर्वेषा कारणत्वेन प्रोक्तानि ब्रह्मवादिभिः ॥ ५७ ॥ Acharya Shri Kailassagarsuri Gyanmandir १०३ यानि पुरा ब्रह्मणा पञ्चीकृतानि भूतानि तान्येवोक्तस्य शब्दार्थप्रपञ्चजातस्य कारणमित्यर्थः ॥ ५७ ॥ एवं विचित्रं जगदन्तरात्मा प्रजापतिः स्वप्रसमं स सृष्ट्वा । प्रसादतस्तस्य महेश्वरस्य पुनस्तमोरूपमवाप सद्यः ॥ ५८ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां शिवमाहात्म्यखण्डे ब्रह्मसृष्टिकथनं नाम दशमोऽध्यायः ॥ १० ॥ एवं विचित्रमिति । निरतिशयज्ञानवैराग्यसंपन्नो हि प्रजापतिः । यत्रेदमुच्यते'ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पत्तेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' इति । सह स्वभावत एव । एवंभूतोऽपि सृज्यप्राणिकर्मभिः प्रवर्तितस्य परमेश्वरस्याssज्ञया मायामयं जगन्निर्माय प्रभोराज्ञां निष्पन्नां मन्यमानः स्वाभाविक स्वरूपप्रतिष्ठां प्रापत् | तत्त्वनिष्ठेव चेयं लौकिकदृष्टीनामविषयत्वात्तमोरूपणा तिरुच्यते । उक्तं गीतामु 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः' इति ॥ ५८ For Private And Personal Use Only इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीम त्र्यम्बकपादाब्जसेवापरायनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे ब्रह्मसृष्टिकथनं नाम दशमोऽध्यायः ॥ १० ॥ Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यस्खण्डे एकादशोऽध्यायः -amनैमिषीया ऊचुःएवं सृष्ट्वा पुनर्ब्रह्मा स्थावराणि चराणि च । भगवन्भगवानीशः किं चकाराऽऽशु तद्वद ॥१॥ प्रजापतेः स्वप्रतिष्ठत्वेऽव शिष्टसृष्टिः सृष्टपरिपालनं सांप्रतिकसंसारोपलम्भश्व कथं स्यादिति जिज्ञासमाना मुनयः पृच्छन्ति । एवं सृष्टुति ॥ १॥ सूत उवाचसंहारहेतुभूतेन तमसा परिवेष्टितः । विहाय तत्तमोरूपं सृष्टानामभिवृद्धये ॥२॥ हिरण्यगर्भसंज्ञस्य ब्रह्मणो रूपमाप सः। हिरण्यगर्भ वक्ष्यामि तथाऽन्यदपि सुव्रताः ॥३॥ संहारहेतुभूतेनेति । जगत्कर्तरि प्रजापतौ स्वरूपप्रतिष्ठे हि 'जगत्प्रतिष्ठा देवर्षे' इत्युक्तरीत्या सकलं जगदव्यक्ते लीयते । अत उक्तं संहारहेतुभूतं तमः। तेन परिवेष्टितस्तदुपाधिकः स सृष्टानामभिवृद्धये तत्तमोरूपं विजहौ । अयमाशयः । अविद्यास्मितारागद्वेषाभिनिवेशलक्षणक्लेशपञ्चकमूलो हि कर्माशयः पाणिभिरिहामुत्र च लोके भोक्तव्यः । यदुक्तं पतञ्जलिना । क्लेशमूलं कर्माशयो दृष्टादृष्टजन्मवेदनीय इति । यावच्च कर्मणां मूलभूतं क्लेशपञ्चकमनुवर्तते तावत्तस्य कमाशयस्य त्रिविधः परिपाको भवति नानाविधयोनिषु जन्ममाप्तिश्चाऽऽयुश्च सुखदुःखलक्षणफलोपभोगश्चेति । तदप्युक्तं तेनैव 'सति मूले तद्विपाको जात्यायुर्भोगाः' इति । तत्र पूर्वोदीरितसृष्टयां केषांचिज्जन्महेतुकर्मणां चरितार्थत्वेऽप्यवशिष्टानां चाऽऽयुर्हेतूनां च कर्मणां फलमदानानुरूपसर्गपर्यन्तानां प्रभोराज्ञामनुसंदधानस्तदर्थं हिरण्यगर्भापरपर्यायस्य ब्रह्मणो रूपं प्रापदिति । यद्यऽपि ब्रह्मा हिरण्यगर्भरूप एव तथाऽपि सूतः प्रा. कृतसर्गशेषं विवक्षुरजिज्ञासिताभिधानेऽनवधेयवचनतापातात्तद्विषयां जिज्ञासां मुनीनामुत्पादयितुं हिरण्यगर्भसंज्ञस्येति विशिनष्टि । अमुनैव विशेषणेन मुनी ज्ञात जिज्ञासानाकलय्यापृष्टोऽपि सूतः स्वयमेव वक्तुं प्रतिजानीते । हिरण्यगर्भमिति । तथाऽन्यदिति । सूत्रात्मानमन्तर्यामिणं त्रयाणामपेक्षितमुपाधित्रयं तदुत्पत्तिप्रकारं चेत्यर्थः ॥ २॥ ३ ॥ For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। पञ्चभूतेषु जातेषु शब्दस्पर्शादिषु द्विजाः। विजातास्तेषु सत्त्वेन गुणेन ज्ञानशक्तयः ॥४॥ तथा समष्टिभूतानां द्विजाः खानां रजोगुणात् । शब्दस्पर्शादिभूतेषु विजाताः कृतिशक्तयः ॥५॥ भूतेषु संस्थिता ज्ञानशक्तयः पञ्च संयुताः। समष्टिभूतं सर्वेषां मानसं करणं भवेत् ॥६॥ तद्रतो भगवान्ब्रह्मा त्रिमूर्तीनां द्विजर्षभाः। हिरण्यगर्भ इत्युक्तो मुनिभिः सूक्ष्मदर्शिभिः ॥ ७॥ पञ्चभूतेष्विति । अयमर्थः । अबुद्धिपूर्वकं तमोरूपमव्यक्तमुत्पन्नमिति यदवादिष्म तदधिष्ठितनिष्कलः परशिव ईश्वरः सगुणं ब्रह्मेति चोच्यते । तत उत्पन्नं यन्महत्तत्त्वं प्राकृतसर्गमध्ये प्रथमम् ‘सर्गस्तु प्रथमो ज्ञेयः' इति प्रागुतं तस्य गुणत्रयात्मकत्वात्तत उत्पन्नानि शब्दस्पर्शरूपरसगन्धतन्मात्रापरपर्यापाणि सूक्ष्मभूतान्यपि गुणत्रयात्मकान्येव । अतस्तेषु सत्त्वगुणनिबन्धना याः पञ्चज्ञानशक्तपस्ताः प्रत्येकं श्रोत्रत्वकार्जिह्वाधाणलक्षणानि ज्ञानेन्द्रियाणि पञ्च जनन्ति । तेष्वेव पञ्चमु सूक्ष्मभूतेषु रजोगुणात्समष्टिभूतानां खानां वापाणिपादपायूपस्थलक्षणानां कर्मेन्द्रियाणां कारणभूताः पञ्च क्रियाशक्तयो जायन्ते । तथेति कथनात्समष्टिभूतानां खानामित्येतत्पूर्वत्रापि योजनीयम् । तत्र तु श्रोत्रादीनां ज्ञानेन्द्रियाणां कारणभूता ज्ञानशक्तय इत्यर्थः । समष्टिभूतानामिति व्यष्टिव्यवच्छेदार्थम् । तथाहि । व्यष्टिभूतस्थूलभूतसूक्ष्मकारणोपाधिभिरुपहितं तत्त्वं विश्वतैजसपाज्ञशब्दैरभिधीयते । समष्टिभूतैस्तै रुपहितं तत्त्वं वैश्वानरहिरण्यगर्भेश्वरपदैरभिधीयते । तथा झुत्तरतापनीयोपनिषदि श्रूयते 'विश्वो वैश्वानरः प्रथमः पादस्तैजसो हिरण्यगर्भो द्वितीयः पादःप्राज्ञ ईश्वरस्तृतीयः पादः' इति । तदिह हिरण्यगर्भस्य विवक्षितत्वात्समष्टिभूतानामित्युक्तम् । तत्र समष्टिसूक्ष्मभूतेषु पञ्चसु स्थिता ज्ञानशक्तयो मिलित्वा मनोबुध्यपरपर्यायं समष्टिभूतमन्तःकरणं जनयन्ति । पञ्चभूतगतज्ञानशक्त्यात्मकस्यापि मनसश्छन्दोगोपनिषदि यदन्नमयत्वाभिधानम् 'अन्नमयं हि सौम्य मनः' इति तदन्नप्राचुर्याभिप्रायम् । अन्ननिबन्धनोपचयाभिप्रायं वा । तथाच तत्रैव पञ्चदशाहानि माऽशीरित्यादिनाऽन्नहानोपादानाभ्यां चित्तस्यापचंयोप १ ग. इ. 'लितत्वान्मनो'। २ ड. 'चयो चोदा। For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे चयावेवोदाहरन्ति । अमुनवाभिप्रायेण यज्ञवैभवखण्ड उपरिभागे पञ्चमाध्याये ___'अन्नेनाऽऽप्यायिते मुक्तेनाधीतं तस्य भासते' । इत्याप्यायन एवान्नस्यासाधारणकारणतां वक्ष्यति । तदुपहितः परमात्मा हिरण्यगर्भ इत्युच्यते । स एव च ब्रह्मविष्णुरुद्राख्यमूर्तित्रयमध्ये ब्रह्मेत्युच्यते ॥४॥५॥६॥७॥ तथैव ब्रह्मविच्छेष्ठाः संयुताः कृतिशक्तयः । समष्टिभूतः प्राणानां भवेत्प्राणः शिवाज्ञया ॥८॥ तथा सूक्ष्मभूतपञ्चके यत्क्रियाशक्तिपञ्चकं तन्मिलितं तत्समष्टिभूतं प्राणापानादिपञ्चवृत्तिकं पाणं जनयति । आपोमयः प्राण इत्यप्पन्नमयवत्माचुर्याभिषायमुपचयाभिप्रायं वा ॥ ८॥ तत्रस्थो भगवान्विष्णुः सूत्रात्मेति प्रकीर्तितः। उभयत्र स्थितः साक्षात्रिमूर्तीनां महेश्वरः ॥९॥ अन्तर्यामीति वेदेषु गीयते वेदवित्तमाः। हिरण्यगर्भरूपं यः प्राप्तः श्रुतिषु निश्चितः ॥ १०॥ तदुपहितः परमात्मा सूत्रात्मेत्युच्यते । स एव च ब्रह्मादिमर्तित्रयमध्ये विष्णुरिति । उभयत्रेति । क्रियाज्ञानपविभागमन्तरेण भूतशक्तिपञ्चकोत्पन्ने परिहृतमन:पाणविभाग एकस्मिन्नुपाधौ स एव परमात्माऽन्तर्यामीति । स च ब्रह्मादिमू. तित्रयमध्ये महेश्वर इत्युच्यते । अविभक्तज्ञानक्रियाशक्तित्वाविशेषात्कारणोपाधिक ईश्वरोऽप्यन्तर्यामीति कथ्यते । 'एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्' इति हि श्रूयते । वेदेषु गीयत इति । बृहदारण्यके पञ्चमाध्याय उद्दालकयाज्ञवल्क्यसंवादे सप्तमब्राह्मणे प्रष्टारमुद्दालकं प्रति याज्ञवल्क्येनोक्तम् । ' यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्य मृतः' इत्यादिभिर्बहुभिः पर्यायैरन्तर्यामी निरूपितः । तथा वायुर्वै गौतम तत्सूत्रमित्यादिना पाणः सूत्रात्मा निरूपितः । तथा 'हिरण्यगर्भः समवर्तताने' इति हिरण्यगर्भोऽपि श्रुतिषु गीयते। हिरण्यगर्भरूपमिति । ब्रह्मा हि त्रिमूर्तिमध्यवर्तिना ब्रह्माण्डाभिमानिविराडात्मना च व्यपदिश्यते । तदुभयमव्यवच्छेदेन समष्टिसूक्ष्मोपाधिकविवक्षया यः प्राग्घिरण्यगर्भरूपं प्राप्त इत्युदित इत्युक्तम् ॥ ९ ॥ १०॥ For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। स पुनर्भगवान्ब्रह्मा माययैव स्वकं पुनः । विधा कृत्वा मुनिश्रेष्ठा अर्धन पुरुषोऽभवत् ॥ ११॥ द्विधा कृत्वेति । यदाह मनु: 'द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजममृजत्पभुः ॥ इति । इयत्पर्यन्तं प्राकृतसर्गविशेषः । अव्यक्तमहदहकारतन्मात्राणि बष्टौ प्रकृतय इत्युच्यन्त इत्यारभ्य वैकृतसर्गविशेषः । विकारषोडशकान्तरवर्तिपञ्चीकृतभूतकार्यों हि ब्रह्माण्डः ॥ ११ ॥ अर्धेन नारी तस्यां तु विराजमसृजत्पुनः॥ पुनश्च भगवानस्यां स्वराडाख्यं तथैव च ॥ १२॥ सम्राडात्माभिधं विप्रा अमृजल्लोकनायकः । ते पुनस्तेन विप्रेन्द्रा ब्रह्माण्डेनाऽऽवृतात्रयः ॥ १३ ॥ विराममिति । समष्टिरूपस्थूलभूतपञ्चमयब्रह्माण्डाभिमानिनम् । स्वराडाख्यमिति ब्रह्माण्डान्तरवर्तिसमष्टिलिङशरीराभिमानिनम् । संम्राडात्मेति तदुभयकारणाव्याकृताभिमानिनम् । तेन स्रष्ट्रा हिरण्यगर्भन ब्रह्माण्डेनाऽऽवृता इत्युकपकारेण || १२ ॥ १३ ॥ प्राधान्यन विराडात्मा ब्रह्माण्डमभिमन्यते । स्वराट् स्वरूपमुभयं सम्राडियब्रवीच्छ्रतिः ॥ १४ ॥ उक्तमेव प्रकारमाह-प्राधान्येनेति । स्वरूपमिति | स्वरूपं समष्टिलिङस्वरूपं समष्टिलिङ्गशरीरं तद्ध्यासंसारमनुवृत्तेः स्वरूपमित्युच्यते । यदाह व्यासः । तदापीतेः संसारव्यपदेशादिति । आपीतिरप्पयो मायायास्तत्पर्यन्तमापीतेरिति । अब्रवीच्छ्रतिरिति । तैत्तिरीयकोपनिषदि आपो वा इदं सर्वम् ' इति प्रक्रम्य ' सम्राडापो विराडापः स्वराडापः' इति त्रितयात्मकत्वेनाप स्तुति कुर्वाणा श्रुतिरुक्तसम्राडादित्रितयं व्यवहृतवतीत्यर्थः । अन्य. त्राप्यते बहुषु प्रदेशेषु श्रुत्या व्यवहियन्ते उपरवाभिमन्त्रणे 'विराडसि सपनहा सम्राडसि भातृव्यहा स्वराडयभिमातिहेति । तथा 'विराइज्योतिरधारयत्सम्राज्योतिरधारयत्स्वराड्ज्योतिरधारयत्' इति ॥ १४ ॥ १ ख. वपुः । २ क. ख. शे। ३ ङ. 'जत्प्रभुः । ४ ङ. ते यथो । For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे विराट् स्वायंभुवं विप्रा असृजन्मनुमास्तिकाः । असृजद्योगिनी नारी शतरूपां तपस्विनीम् ॥ १५॥ सा पुनर्मनुना तेन गृहीताऽतीव शोभना । तस्यां तेन समुत्पन्नः प्रियवृत्तस्तथैव च ॥ १६ ॥ उत्तानपादसंज्ञश्च तथा कन्यादयं पुनः । उत्तानपादजां कन्यां द्विजा दक्षप्रजापतेः ॥ १७॥ आकूतिं दत्तवाशुद्धां मानसस्य प्रजापतेः । आकूयां मानसस्याभूद्यज्ञो विप्राश्च दक्षिणा ॥ १८॥ वैकृतसृष्टेः प्रस्तुतत्वाद्विकाररूपब्रह्माण्डाभिमानिना विराजैव कृतं सर्गमाहविराट् स्वायंभुवमिति । विराइब्रह्मा सोऽपि स्वशरीरं स्त्रीपुंसात्मकं कृत्वा तद्भागावेव मनुशतरूपे कृतवानित्यर्थः । तदुक्तं भागवते 'कस्य रूपमभूद्वेधा यत्कायमभिचक्षते । ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ यस्तु तत्र पुमान्सोऽभून्मनुः स्वायंभुवः स्वराट् । स्त्री याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः ॥ इति । कस्य विराड्ब्रह्मण इत्यर्थः । श्रुतिरप्याह-'स द्वितीयमैच्छत्स हैतावानाम यथा स्त्रीपुमांसौ संपरिष्वक्तौ स इममेवाऽऽत्मानंऽद्वेधा पातयत्ततः पतिश्च पत्नी चाभवताम्' इति प्रक्रम्य 'तां समभवत्ततो मनुष्या अजायन्त' इत्यादि । स्वयंभुवो विराजोऽपत्यं स्वायंभुवो मनुः । तेनैव ह्युक्तम् 'तपस्तत्त्वाऽसजा तु स स्वयं पुरुषो विराट् ।। तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः' ॥ इति । __ वृत्तं व्रतं प्रियवृत्तः प्रियव्रतः । उत्तानपादजामिति । उत्तानपादानुजां जातां प्रसूति कन्यां दक्षप्रजापतये । मानसस्येति । रुचिप्रजापतये । यदाहान्यत्र 'ददौ प्रसूति दक्षाय आकूति रुचये पुरा । प्रजापतिःस जग्राह तयोर्यज्ञः सदक्षिणः' इति ॥१५॥१६॥१७॥१०॥ यज्ञस्य जज्ञिरे पुत्रा मुनयो द्वादशास्तिकाः । दक्षाजाताश्चतस्रश्च तथा पुज्यश्च विंशतिः ॥ १९ ॥ १ ग. ङ, जो प्रा For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। १०२ धर्मस्य दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश । तथैव तेन संपन्नाः श्रद्धाद्याः कन्यका दश ॥२०॥ ताभ्यः ख्यात्यादयो विप्रावशिष्टाः षट्च पञ्च च । एवं कर्मानुरूपेण प्राणिनामम्बिकापतेः ॥ आज्ञया बहवो जाता असंख्याता द्विजर्षभाः ॥२१॥ __यज्ञस्येति । दक्षिणायामिति शेषः । दक्षाज्जाता इति । चतुर्विंशतिकन्याः। तत्र श्रद्धाद्यास्त्रयोदश धर्मस्य पत्न्यः । यदाह पराशरः 'श्रद्धा लक्ष्मीकृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया। बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः' इति । ताभ्यः श्रद्धादिभ्यत्रयोदशभ्योऽवशिष्टाः ख्यात्यादय एकादश । तास्वटौ दक्षव्यतिरिक्तेभ्यः प्रजापतिभ्योऽष्टभ्यो भवायैका पितृभ्य एका वह्नय एका । यदाह पराशरः। 'ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः । ख्यातिः सत्पथसंभूतिः स्मृतिः भीतिः क्षमा तथा ॥ सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा । भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा । अत्रिर्वसिष्ठो वद्भिश्च पितरश्च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्याः' इति ॥ १९ ॥ २० ॥ २१ ॥ स्वभावादेव संभूतं समस्तमिति केचन । तन सिध्यति विप्रेन्द्रा देशकालाद्यपेक्षया ॥२२॥ न केनचित्सृष्टं स्वाभाविकमेवैतज्जगदिति लोकायतिकास्तमुपन्यस्य निरस्पति । स्वभावादेवेति । काश्मीरेष्वेव कुङ्कममिति देशापेक्षा । अहन्येव कमलानां विकासः । रात्रावेवोत्पलानामिति कालापेक्षा । आदिशब्देन पुण्यकृत एवं मुखं पापिन एव दुःखमित्यदृष्टापेक्षा । सर्वमिदमीश्वरेच्छयेतीश्वरापेक्षा । सर्वमेवैतत्स्वभाव इतिचेत् । न । ईग्विधस्य लोकायतपक्षस्य वैदिकमताविशेषात् ॥ २२॥ १ ग. स्तदुप। For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ११० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता कर्मणैव समुत्पन्नं समस्तमिति केचन । तच्छ्रुतिस्मृतिवादस्य विरुद्धं मुनिपुङ्गवाः ॥ २३ ॥ [१शिवमाहात्म्यखण्डे कर्मणैवेति । अनीश्वरवादिनः । श्रुतिस्मृतिवादस्य विरुद्धमिति । ननु पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति वाजसनेयोपनिपदि कर्मणैवेति पक्षः स्वीकृतः । न । ईश्वराधिष्ठितयोरेव तयोः स्वरूपलाभः स्वकार्यकरेत्वं चेत्यपि श्रुतावेवोदीरणात् । श्रूयते हि । एषै उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति । एष उ एवासाधु कर्म कारयति तं यमधो निनीषतीति । व्यासोऽपीश्वरादेव फलप्राप्तिमाह – फलमत उपपत्तेरिति । स्मर्यते च 'अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते' इति ॥ २३ ॥ पुरा हिमवतः पार्श्वे मुनिः सत्यवतीसुतः । सुमन्तु जैमिनिश्चैव वैशंपायन एव च ॥ २४ ॥ पैलः कपिलसंज्ञश्च तथा विप्राः पतञ्जलिः । अक्षपादः कणाश्व तथैवाऽऽङ्गिरसो मुनिः ॥ २५ ॥ मुकुन्दो मोचकश्चैव महाकाली महामतिः । कालरूपः कलामाली कामरूपः कपिध्वजः ॥ २६ ॥ वेदज्ञो वैदिको विद्वान्विंद्वेषी वेणुवाहनः । बोल्वो बकुलो वह्निर्वदण्डः परंतपः ॥ २७ ॥ पापनाशः पवित्रश्च तथाऽन्ये च महर्षयः । परस्परं विचार्याथ श्रद्धया परमर्षयः ॥ २८ ॥ संशयाविष्टमनसस्तपश्वेरुर्महत्तरम् । एतस्मिन्नन्तरे रुद्रः प्रसन्नः करुणानिधिः ॥ २९ ॥ स्वयमाविरभूत्तेषां पुरतः परमेश्वरः । For Private And Personal Use Only तं दृष्ट्वा मुनयः सर्वे प्रसन्नेन्द्रियबुद्धयः ॥ ३० ॥ प्रणम्य परया भक्त्या भगवन्तं त्रिलोचनम् । कृताञ्जलिपुटाः सर्वे पप्रच्छुः परमेश्वरम् ॥ ३१ ॥ १ क. कारणं । २ घ. रणं च ३ . प एव तु सा । ४ ख. विद्वेषो । ५ ङ. बिल्वलो Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२ सूतसंहिता। देवदेवो महादेवः सर्वज्ञः करुणानिधिः।। कपर्दी नीलकण्ठश्च कालकालो महेश्वरः॥ ३२॥ उक्तेऽर्थे मुनीनां संशयापनयनाय परमेश्वरवाक्यमुदाहतुं संशयानान्मुनीननुक्रामति । पुरा हिमवत इत्यादिना ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ सोमाधुशेखरः सोमः सोमसूर्याग्निलोचनः । उवाच मधुरं वाक्यं मुनीनां संशयापहम् ॥ ३३॥ ईश्वर उवाच न स्वभावाजगजन्मस्थितिध्वंसा मुनीश्वराः। न मया केवलेनापि नच केवलकर्मणा ॥ ३४॥ प्राणिनां कर्मपाकेन मया च मुनिसत्तमाः। जगतः संभवो नाशः स्थितिश्च भवति द्विजाः ॥३५॥ एवं कर्मानुरूपेण जगजन्मादि यन्मया। एष स्वभावो विप्रेन्द्रा इति वेदार्थनिर्णयः ॥ ३६ ॥ मूत उवाचएवमुक्त्वा महादेवः सर्वज्ञः करुणानिधिः । अनुगृह्य मुनिश्रेष्ठांस्तत्रैवान्तर्हितोऽभवत् ॥ ३७॥ मुनयश्च पुनर्विप्राः समाभाष्य परस्परम् । अतीव प्रीतिमापना अगमन्वेदवित्तमाः ॥ ३८॥ भवन्तोऽपि मुनिश्रेष्ठाः प्राणिकर्मानुरूपतः। सृष्ट्वा संहरतीशान इति वित्त जगत्सदा ॥ ३९ ॥ इति श्रुत्वा मुनिश्रेष्ठा नैमिषीयास्तपोधनाः। प्रसन्नहृदयाः शर्व पूजयामासुरादरात् ॥ ४०॥ इति श्रीस्कदपुराणे सूतसंहितायां शिवमाहात्म्यखण्डे हिर ण्यगर्भादिविशेषसृष्टिर्नामैकादशोऽध्यायः ॥ ११॥ For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे मुनीनां यथोपन्यस्तः संशयस्तनिरासाय परमेश्वरप्रणिधानं च श्वेताश्वतरोपनिषदि श्रूयते'कालः स्वभावो नियतिर्यदृच्छया भूतानि योनिः पुरुष' इति चिन्त्यम् । 'संयोग एषां न त्वात्मभावादात्माऽप्यनीशः मुखदुःखहेतोः । ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति ॥ ३३ ।। ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे हिरण्यगर्भादिविशेष सृष्टि मैकादशोऽध्यायः ॥ ११ ॥ हादशोऽध्यायः। नैमिषीया ऊचुःभगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर। जातिनिर्णयमस्माकं वद वैदैकदर्शितम्॥ १॥ प्राणिनां कर्मपाकेन मया चेत्युक्तत्वात्कर्मणां च जातिभेदेन व्यवस्थितत्वाजातिभेदं जिज्ञासमाना मुनयः पृच्छन्ति । भगवन्निति । वेदैकदर्शितमिति । स्मृतिपुराणानामपि मूलभूतवेदानुमापनेनैव धर्मे प्रमाणत्वात् । वेदैकप्रमाणको धर्म इति जैमिनिरप्याह-चोदनालक्षणोऽर्थो धर्म इति ॥ १॥ मूत उवाच-- वक्ष्ये लोकोपकाराय जातिनिर्णयमादरात् । अगस्त्योऽपि पुराऽपृच्छत्प्रणम्य वृषवाहनम् ॥२॥ अगस्त्योऽपीति । स शिवं यदपृच्छत्तस्मै शिवेनोक्तं तदहं वो वच्मीत्यर्थः ॥२॥ १ ख. 'मानेनैव। For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्यायः१२] सूतसंहिता। पुरा सर्वे मुनिश्रेष्ठाः प्रलये विलयं गते। अन्धकाराते लोके विष्णोरंशो महाद्युतिः ॥३॥ सहस्रशीर्षा पुरुषो विष्णुर्नारायणाभिधः । क्षीराब्धौ चिन्तयन्द्रं सुष्वाप ब्रह्मवित्तमाः ॥४॥ कदाचित्पङ्कजं विप्रास्तरुणादित्यसंनिभम् । तस्य मुप्तस्य देवस्य नाभ्यां जातं महत्तरम् ॥५॥ हिरण्यगर्भो भगवान्ब्रह्मा विश्वजगत्पतिः। आस्थाय परमां मूर्ति तस्मिन्पो समुद्रुभौ ॥६॥ प्रलय इति । नैमित्तिकालयावसरे लोकत्रये विलयं गते सति मुखापेत्यन्वयः । प्रलयकाले वा विलयं प्राप्ते ॥ ३ ॥ ४ ॥ ५॥ ६॥ तस्य वेदविदां श्रेष्ठा ब्रह्मणः परमेष्ठिनः । महादेवाज्ञया पूर्ववासनासहितान्मुखाद ॥७॥ सर्गावसरे ब्रह्मणो मुखाह्राह्मणा जाता इत्यनेनान्वयः । मुखाड्राह्मणा इति श्रूयते हि 'बाह्मणोऽस्य मुखमासीद्भाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्यां शूद्रो अजायत' इति ॥ ७ ॥ ब्राह्मणा ब्राह्मणस्त्रीभिः सह जातास्तपोधनाः। तस्य हस्तात्सह स्त्रीभिर्जज्ञिरे पृथिवीभुजः ॥ ८ ॥ ऊरुभ्यां सहिताः स्त्रीभिर्जाता वैश्याः शिवाज्ञया । पद्भ्यां शूद्राः सह स्त्रीभिर्जज्ञिरे वेदवित्तमाः ॥९॥ ब्राह्मणा इत्यादि जात्यभिप्रायमत उक्तं सह स्त्रीभिरिति ॥ ८ ॥ ९ ॥ स्वस्त्रीषु स्वस्य वैधेन मार्गेणोत्थः स्वयं भवेत् । अवरामूत्तमाजातस्त्वनुलोमः प्रकीर्तितः ॥ १०॥ असंकीर्गस्य जातिचतुष्टयस्य लक्षणमाह--स्वस्त्रीष्विति । प्रामण्यां ब्राह्मणस्य क्षत्रियायां क्षत्रियस्येत्यादि । स्मर्यते हि 'सवर्णेभ्यः सवर्णाम जायन्ते हि स्वजातयः' इति । १ ख. ग. विश्वो नारा । २ ग. 'त्यर्थः । । ३ क. ख. 'द्विजातयः । For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ तात्पर्य दीपिका समेता [१] शिवमाहात्म्यखण्डे वैधेनेति । विवाहादि विध्युक्तेन । अन्यथा जातानां कुण्डगोलकादीनां सत्यपिसवर्णत्वे शूद्रधर्मत्वं स्मर्यते 'शूद्राणां तु सधर्माणः सर्वेऽपध्वस्तजाः स्मृताः' इति । संकीर्णाननुलोमजानाह । अवरास्विति । क्षत्रियवैश्यशूद्रामु ब्राह्मणस्य । वैश्यशूद्रयोः क्षत्रियस्य । शूद्रायां वैश्यस्येत्यर्थः ॥ १० ॥ उत्तमास्ववराज्जातः प्रतिलोम इति स्मृतः । वर्णस्त्रीष्वनुलोमेन जातः स्यादान्तरालिकः ॥ ११ ॥ वर्णासु प्रतिलोमेन जातो व्रात्य इति स्मृतः । ब्राह्मण्यां सधवायां यो ब्राह्मणेन द्विजोत्तमाः । जातश्वर्येण कुण्डोऽसौ विधवायां तु गोलकः ॥ १२ ॥ उत्तमास्विति । ब्राह्मण्यां क्षत्रियादित्रयात् । क्षत्रियायां वैश्यशूद्राभ्याम् । वैश्यायां शूद्रादित्यर्थः । वर्णीष्विति । अनुलोमप्रतिलोमजाः स्त्रियो व्यवच्छिनत्ति वर्णास्वत्यपि । कुण्डगोलकयोर्लक्षगमाह ब्राह्मण्यां सधवायामिति ॥ ११ ॥ १२ ॥ नृपायां ब्राह्मणाज्जातः सवर्ण इति कीर्तितः ॥ १३ ॥ चौर्यास्यामनेोत्थो नाम्ना नक्षत्रजीवनः । वैश्यायां ब्राह्मणाज्जातो निषादो वेदवित्तमाः ॥ १४ ॥ पायामिति | क्षत्रियायामनुलोमजो विधिना जातश्चेत्सवर्णः । चौर्येण चेन्नक्षत्रजीवीत्यर्थः ॥ १३ ॥ १४ ॥ • अस्यामनेन चौर्येण कुम्भकारोऽभिजायते । ऊर्ध्वनापित एवासौ नाम्ना वेदविदां वराः ॥ १५ ॥ शूद्रायां ब्राह्मणेनोत्थो द्विजाः पारशवः स्मृतः । चौर्येणास्या निषादोऽभून्नाम्ना वेदार्थवित्तमाः ॥ १६ ॥ कुम्भकारस्यैव नामान्तरमूर्ध्वमापित इति ॥ १५ ॥ १६ ॥ ब्राह्मणाजात आपीताख्यो भवेद्दिजाः । आयोगव्यां तु विप्रेण पिङ्गलो नाम जायते ॥ १७ ॥ दौष्यन्त्यामिति । शूद्रायां क्षत्रियाज्जातो दौष्यन्त इति वक्ष्यति । तज्जातिः For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२] सूतसंहिता। स्त्री दौष्यन्ती । आयोगव्यामिति । शूद्राद्वैश्यायां जात आयोगवः । तज्जाता ज्यायोगवी । एतावत्पर्यन्तं ब्राह्मणाब्राह्मण्यादिषु चौर्यजा अचौर्यजाश्चोक्ताः॥१७॥ विप्रायां क्षत्रियाजातः मृत इत्युच्यते बुधैः। चौर्येणास्यामनेनोत्थो स्थकार इति स्मृतः ॥ १८॥ भत्रियेण ब्राह्मण्यादिषु पूर्ववद्विविधानाइ-विषायां क्षत्रियादित्यादिना॥१८॥ क्षत्रियस्त्रीषु वैश्यात्तु भोजश्चौर्यादिजायते । वैश्यायां क्षत्रियाजातो माहिष्योऽम्बष्ठसंज्ञितः ॥१९॥ चौर्येणास्यामनेनोत्थो भवेदविरसंज्ञितः । शूद्रायां क्षत्रियाजातो दौष्यन्त्याख्यो भवेद्विजाः॥२०॥ माहिष्य इत्यम्घष्ठ इति नामद्वयेनोक्त इत्यर्थः ॥ १९ ॥ २० ॥ चौर्येणास्यामनेनोत्थः शूलिको भवति द्विजाः । ब्राह्मण्यां वैश्यतो जातः क्षत्ता भवति नामतः ॥२१॥ वैश्याहाह्मण्यादिषु पूर्ववद्विविधानाह-ब्राह्मण्यो वैश्यतो जात. इत्यादिना ॥ २१ ॥ अस्यामनेन चौर्येण म्लेच्छो विप्राः प्रजायते । जातो वैश्यावृपायां यः शालिको मागधश्च सः॥२२॥ अस्यामनेन चौर्येण पुलिन्दो जायते बुधाः। मणिकारस्तु वैश्यायां चौर्यादेश्यन जायते ॥ २३ ॥ शूद्रायां वैश्यतो जात उग्र इत्युच्यते बुधैः । अस्यामनेन चौर्येण कटकारः प्रकीर्तितः ॥२४॥ शालिकमागधशब्दौ पर्यायो ।। २२ ॥ २३ ॥ २४ ॥ शूद्रादिप्राङ्गनायां तु चण्डालो नाम जायते । अस्यामनेन चौर्येण बाह्यदासस्तु जायते ॥२५॥ शूद्राद्रामण्यादिषु पूर्ववद्विविधानाह-शूद्राद्विपाङ्गनायामित्यादिना ॥२५॥ For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११६ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे जातः शूद्रेण राजन्यां वैदेहाख्यश्व पुल्कसः । अस्यामनेन चौर्येण वेलवाख्यो विजायते ॥ २६ ॥ जातः शूद्रेण वैश्यायां भवेत्पत्तनशालिकः । अनेनास्यi rasoi चौर्याह्मविदां वराः ॥ २७ ॥ राजन्यां राजन्यायाम् । वैदेह पुल्कसशब्दौ पर्यायौ ॥ २६ ॥ २७ ॥ चौर्याच्छूद्रेण शूद्रायां जातो माणविको भवेत् । अम्बष्ठायां समुत्पन्नः सवर्णेन द्विजोत्तमाः ॥ २८ ॥ Acharya Shri Kailassagarsuri Gyanmandir अपरा अपि नानाविधाः संकरजातीराह - - अम्बष्ठायामित्यादिना । अम्बछायां क्षत्रियाद्वैश्यायां जातायां सवर्णेन ब्राह्मणात्क्षत्रियायां जातेन ॥ २८ ॥ आग्नेयनर्तकाख्यः स इति प्रोक्तो महात्मभिः । करणायां तु विप्रेन्द्रा माहिष्याद्यो विजायते ॥ २९ ॥ स तक्षा रथकारश्व प्रोक्तः शिल्पी च वर्धकी । लोहकारश्च कर्मार इति वेदार्थवेदिभिः ॥ ३० ॥ विप्रायामुग्रतो जातस्तक्षवृत्तिः प्रकीर्तितः । वैश्यायां तेन निष्पन्नः समुद्रो नाम जायते ॥ ३१ ॥ ब्राह्मण्यां यो निषादेन जनितः स तु नापितः । नृपायां यो निषादेन जातोऽधोनापितः स्मृतः ॥३२॥ विप्रायां नापिताजातो वेणुकः परिकीर्तितः । राज्यां यो जनितस्तेन कर्मकारः स उच्यते ॥ ३३ ॥ द्विजोत्तमायां दौष्यंन्ताङ्गागलब्धः प्रजायते । वैश्यायां तु निषादेन सुनिषादोऽभिजायते ॥ ३४ ॥ ब्राह्मण्यां यो मुनिश्रेष्ठा वैदेहेन प्रजायते । स नाम्ना रजको ज्ञेयः पण्डितैः पण्डितोत्तमाः ॥ ३५ ॥ १ ख. 'प्यन्वाद्वा' For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११७ अध्यायः१२) सूतसंहिता। द्विजोत्तमायां चण्डालाद्यः पुमाञ्जायते भुवि । श्वपचः स तु विज्ञेयः सर्वशास्त्रविशारदैः ॥ ३६॥ श्वपचादिप्रकन्यायां गुहको जायते सुतः। वैश्यायां यस्तु चण्डालाजातो दन्तकवेलकः ॥ ३७॥ जनितोऽनेन शूद्रायां विप्रा आश्रमकः स्मृतः। प्रतिलोमनिषादाद्यः शूद्रायां स तु भैरवः ॥ ३८॥ शूद्रायां मागधाज्जातः कुकुन्दः प्रोच्यते बुधैः। नृपायां मागधाज्जातः खनकः परिकीर्तितः ॥ ३९ ॥ खनकाद्राजकन्यायामद्वन्धा नाम जायते । अयोगवेन ब्राह्मण्यां चर्मकारः प्रजायते ॥४०॥ विप्रव्रात्यात्तु विप्रायां बन्दिको नाम जायते । क्षत्रव्रात्यानृपायां तु खेल्लो मत्तश्च मल्लकः ॥ ४ ॥ मल्लात्तु पिच्छलस्तेन नटाख्यो जायते भुवि । नटात्करणसंज्ञस्तु करणाकर्मसंज्ञितः ॥४२॥ तेन मिल उत्पनो नृपायां वेदवित्तमाः। वैश्यव्रात्यात्तु वैश्यायां सुधन्वा जायते द्विजाः ॥४३॥ अनेनावार्यसंज्ञस्तु आरुषो भारुषादपि । द्विजन्मा जायते तस्मान्मैत्रो मैत्रात्तु सात्वतः ॥४४॥ करणायामिति । शूद्रायां विश उत्पन्नायाम् । माहिष्यादिति । अम्बष्ठापरपर्यायात् । उच्यत इति । शूद्रायां वैश्यतो जात उग्र इत्युच्यते तस्मात्तेनेति ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ॥ ३९ ॥ ४० ॥४१॥ ४२ ॥ ४३ ॥ ४४॥ मैत्राद्वैदेहको जातः स मातङ्गश्च कीर्तितः । मातङ्गाजायते सूतः मूताइस्युः प्रजायते ॥४५॥ १ ग. चाण्डालाद्यः । २ ख. 'श्रमिकः । ३ . मल्लो । ४ ख. भारूषो। For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे दस्योर्जातो मुनिश्रेष्ठा मालाकारः समाख्यया । प्रतिलोमनिषादेन कैवर्ताख्यो विजायते ॥ ४६॥ तिलकारिस्त्रियां जात आयोगेन द्विजोत्तमाः। नीलादिवर्णविक्रेता नाना वेदार्थवित्तमाः ॥४७॥ कारौ चारुसमाख्यायां निषादेन मुनीश्वराः । चर्भजीवी समुत्पन्नः सर्वविज्ञानसागराः ॥४८॥ मातङ्गादिति । वैश्यायामित्यनुवर्तते ॥ ४५ ॥ ४६॥ ४७ ॥ ४८ ॥ युष्माकं संग्रहेणैव मयोक्तो जातिनिर्णयः । यथाऽगस्त्याच्छूतः पूर्व सद्गुरोरनुशासनात् ॥ ४९ ॥ ईदृशानामनुक्तानामनन्तानां भेदानां संभवादाह-संग्रहेणेति ॥ ४९ ।। खजात्युक्तं यथाशक्ति कुरुते कर्म यः पुमान् । मुक्तिस्तस्यैव संसारादिति वेदानुशासनम् ॥५०॥ जातिनिर्णयप्रयोजनमाह-स्वजात्युक्तमिति । वेदानुशासनमिति । 'धर्मों विश्वस्य जगतः प्रतिष्ठा धर्मे सर्वं प्रतिष्ठितम्' इति हि वेदवाक्येऽनुशिष्यते । स्वजात्युक्त एव हि धर्मः ॥ ५० ॥ सर्वेषां जन्मना जाति न्यथा कर्मकोटिभिः। पश्वादीनां यथा जातिर्जन्मनैव न चान्यथा ॥ ५१ ॥ जन्मनिबन्धना एता जातयः सन्तु कर्मनिबन्धनास्तु कीदृश्य इत्याशय ता न संभवन्त्येवेत्याह-सर्वेषामिति । तत्र दृष्टान्तमाह पश्चादीनामिति ॥५१॥ साऽपि स्थूलस्य देहस्य भौतिकस्य न चाऽऽत्मनः । __ तथाऽपि देहेऽहंमानादात्मा विप्रादिसंज्ञितः ॥ ५२ ॥ पदि जन्मनिबन्धनैव जातिस्तर्हि जन्मरहितस्याऽऽत्मनः सा कथं भवेतदभावे वा तस्य कथं जातिपयुक्तधर्मेषु नियोग इत्यत आह–साऽपि स्थूलस्येति । सूक्ष्मभूतकार्यस्य लिङ्गशरीरस्याप्यात्मवजात्यभावाभिप्रायेण स्थूलस्येत्युक्तम् । जातिमद्देहादितादात्म्याध्यासादजातेरप्यात्मनो विप्रत्वादिव्यवहार इत्यर्थः ॥ १२ ॥ ग. ड. अयोगेन । For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ भध्यायः१२]] सूतसंहिता। स्वस्वरूपापरिज्ञानादेहेऽहंमानं आत्मनः। अपरिज्ञानमप्यस्य ब्राह्मणा वेदवित्तमाः॥५३॥ आदिमन्न भवत्यन्तस्तस्य ज्ञानेन सुव्रताः। ज्ञानं वेदान्तविज्ञानमिति सद्गुरुनिर्णयः ॥ ५४॥ __ अध्यासोपादानमज्ञानमाह-स्वस्वरूपेति । अज्ञानस्य तर्हि को हेतुः । अनादित्वे वा तस्याऽऽत्मवदन्तोऽपि न स्यादिति चेन्न । यथा प्रागभावस्यानादेर्भावेन निवृत्तिरेवमनादेरज्ञानस्य ज्ञानेन निवृत्तिरित्याह-अपरिज्ञानमिति । लोकायतादिशास्त्रोक्तमज्ञानादज्ञाननिवृत्तिं वारयितुमाह-ज्ञानमिति । यथार्थदर्शिनो यथादृष्टार्थवादिनश्च व्यासादयस्ते सद्गुरवः । लोकापतादयस्तु विप्रलम्भकत्वादज्ञत्वाच्च नैविधा इत्यर्थः ॥ ५३॥ ५४॥ यस्यापरोक्षविज्ञानमस्ति वेदान्तवाक्यजम् । तस्य नास्ति नियोज्यत्वमिति वेदार्थनिर्णयः॥ ५५॥ ज्ञानिनस्तहि जात्यभावे कथं तस्य तत्मयुक्तौ विधिनिषेधाविति चेन्न स्त एव तस्य तावित्याह । यस्यापरोक्षेति । वेदार्थेति । ' स न साधुना कर्मणा भूयानो एवासाधुना कनीयानिति ' वाजसनेयश्रुतिः । एष नित्यो महिमा बामणस्य न कर्मणा वर्धते नो कनीयान् ' इति काठकश्रुतिः ॥ ५५ ॥ वर्णिनामाश्रमाः प्रोक्ताः सर्वशास्त्रार्थवेदिभिः । तेषां वर्णाश्रमस्थानां वेदकिंकरता सदा ॥ ५६ ॥ वर्णधर्मवदाश्रमधर्मोऽपि तत्त्वज्ञानविरहिणामेवेत्याह-वर्णिनामिति । वेदकिंकरता वेदेन कर्मसु नियोज्यता ॥ ५६ ।। अस्ति चेद्ब्रह्मविज्ञानं स्त्रिया वा पुरुषस्य वा । वर्णाश्रमसमाचारस्तयोर्नास्त्येव सर्वदा ॥ ५७ ॥ स्त्रीत्वादीनामपि वर्णाश्रमवदेहधर्मत्वेन देहाध्यासविरहे सति कर्मस्वनियोज्यत्वे न तत्कृतः कोऽपि विशेष इत्याह-अस्ति चेदिति ॥ ७ ॥ १ ख. इ. 'नमात्म। र ग. वर्णाना। For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे अविज्ञायाऽऽत्मसद्भावं स्ववर्णाश्रममास्तिकाः । जहाति यः स मूढात्मा पतत्येव न संशयः ॥५८॥ तस्मात्सर्वप्रयत्नेन श्रद्धया सह सर्वदा । कर्तव्यो वर्णिभिर्धर्मः श्रौतः स्मार्तश्च मुक्तये॥ ५९॥ संश्वासौ भावश्च सद्भावः पारमार्थिक रूपमात्मनस्तदसाक्षात्कृत्य कर्मपरित्यागे पातित्यमाह-अविज्ञायेति ॥ ५८ ॥ ५९॥ इत्याकर्ण्य मुनीश्वरा श्रुतिगतं मूतोपदिष्टं परं सत्यानन्तसुखप्रकाशपरमं ब्रह्मात्मविज्ञानदम् । श्रुत्वा जातिविनिर्णयं सकललोकाम्भोधिपारं सदा सत्यास्तेयदयार्जवादिसहितास्तुष्टा बभूवुर्धशम् ॥६०॥ इति श्रीस्कन्दपुराणे सतसंहितायां शिवमाहात्म्यखण्डे जातिनिर्णयो नाम द्वादशोऽध्यायः ॥ १२॥ सत्यानन्तेति । जातिनिर्णयो हि तत्प्रयुक्तकर्मानुष्ठानद्वारा तत्त्वज्ञानहेतुः॥६०॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे जातिनिर्णयो नाम द्वादशोऽध्यायः ॥ १२॥ त्रयोदशोऽध्यायः। नैमिषीया ऊचुःभगवस्तीर्थमाहात्म्यं सर्वशास्त्रार्थवित्तम । ब्रूहि कारुण्यतोऽस्माकं हिताय प्राणिनां मुदा ॥१॥ तत्त्वज्ञानमन्तरेण कर्मत्यागे पातित्यमुक्तम् । प्रमादाजातस्य तस्य निर्णेजने तीर्थसेवा सुकरोपाय इति मन्यमाना मुनयस्तीर्थमाहात्म्यं जिज्ञासन्तेभगवस्तीर्थति ॥ १॥ For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१३] भूतसंहिता। १२१ सूत उवाचवदामि तीर्थमाहात्म्यं संग्रहेण मुनीश्वराः । शृणुध्वं सर्वशास्त्रोक्तं श्रद्वया परया सह ॥२॥ गङ्गादारं महातीर्थ सर्वदेवनिषेवितम् । तत्र नात्वा खौ मेषे स्थितेऽश्विन्यां मुनीश्वराः ॥३॥ यथाशक्ति धनं दत्त्वा श्रद्धया शिवयोगिने । उपोष्य सर्वपापेभ्यो मुच्यते मानवो द्विजाः ॥४॥ सोमतीर्थमिति ख्यातं सोमनाथस्य संनिधौ । समुद्रे पश्चिमे विप्राः स्थितं योजनमायतम् ॥५॥ विस्तीर्ण योजनं विप्रा विश्वैर्देवैर्निषेवितम् । पर्वण्या दिनेऽष्टम्यां व्यतीपाते तथा द्विजाः ॥ ६॥ अर्कवारे चतुर्दश्यां स्नात्वा दत्त्वाऽध भोजनम् । प्रणम्य सोमनाथाख्यं सोमं सोमविभूषणम् ॥ ७ ॥ उपोष्य रजनीमेकां भस्मदिग्धतनूरुहः । सर्वपापविनिर्मुक्तः शंकरं याति मानवः ॥ ८॥ वाराणस्यां महातीर्थ नाम्ना तु मणिकर्णिका । तत्र सात्वां महाभक्त्या प्रातरेव समाहितः ॥९॥ दृष्ट्वा विश्वेश्वरं देवं करुणासागरं हरम् । यथाशक्त्याऽनपानादि दत्त्वा मुक्तो भवेन्नरः॥ १० ॥ प्रयागाख्यं महातीर्थ भवरोगस्य भेषजम। भरण्यां कृत्तिकायां तु रोहिण्यां वा विशेषतः॥११॥ तत्र स्नात्वा वो मेषे वर्तमाने मुनीश्वराः । यथाशक्ति धनं दत्त्वा विमुक्तो मानवो भवेत् ॥ १२॥ ख. 'वा नगे भी For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे आर्द्रायां मृगशीर्षे वा गङ्गासागरसंगमे । नात्वा मध्यंदिने दत्त्वा यथाशक्ति धनं मुदा ॥१३॥ सर्वपापविनिर्मुक्तः शिवसायुज्यमामुयात् । नर्मदा च महातीर्थ नरकहारनाशकम् ॥ १४॥ ब्रह्मविष्ण्वादिभिर्नित्यं सेवितं शंकरेण च । तत्र सात्वा यथाशक्ति धनं दत्त्वाऽऽदरेण च ॥ १५॥ ब्रह्मलोकमवाप्नोति नरो नात्र विचारणा। यमुना च महातीर्थ यमेनापि निषेवितम् ॥ १६ ॥ श्रद्धयेति । तद्विरहे तीर्थानामपि निष्फलत्वम् 'मत्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना पत्र सिद्धिर्भवति ताहशी' इत्याहुः ॥२॥ ॥३॥ ॥४॥५॥६॥७॥ ८॥९॥ १० ॥११॥१२॥ १३॥ १४ ॥१५॥ १६ ॥ तत्र स्नात्वा नरो भक्त्या खौ वृषभसंस्थिते । विशाखे सूर्यवारे वा दत्त्वा विप्राय भोजनम् ॥ १७॥ सर्वपापविनिर्मुक्तः शिवेन सह मोदते। सरस्वतीति विख्याता नदी सर्ववरप्रदा ॥ १८॥ यस्यां वागीश्वरी देवी वर्तते सर्वदाऽऽदरात् । तस्यामादिने सात्वा यस्ििचच्छिवयोगिने ॥१९॥ दत्त्वा पुत्रादिभिः सार्ध नरः स्वर्गमवाप्नुयात् । गोदावरीति या लोके सुप्रसिद्धा महानदी ॥२०॥ सिंहराशौ स्थिते सूर्य सिंहयुक्त बृहस्पतौ। तस्यां स्नात्वा यथाशक्ति धनं दत्त्वा तु मानवः ॥२१॥ गङ्गायां द्वादशाब्दस्य नित्यं स्नानफलं लभेत् । कृष्णवेणीति या लोके प्रोक्ता विप्रा महानदी ॥२२॥ १ घ. ङ. शनम् । २ ख. तत्र । घ. यस्य । ३ ख. सिंहराशिगुते सूर्ये सिंहस्थे च बृहस्पतौ । For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१३] सूतसंहिता। १२३ विशाख इति । विशाखानक्षत्रयुक्ते सूर्यवारे । 'नक्षत्रेण युक्तः कालः' इत्यण् । संज्ञापूर्वकस्य विधेरनित्यत्वादादिवृद्धयभावः । सूर्यवारस्य विशेषस्योपादानात् 'लुबविशेषे' इति न लुप् । अत एव युक्तवद्यक्तिवचने न भवतः । अथ वा सूर्यबारे विशाखे स्यातां चेदित्यर्थः ॥१७॥१८॥१९॥२०॥२१॥२२॥ सर्वयोगीश्वराराध्या सद्यादेवोद्गता शुभा । इन्द्रनीलगिरिर्यस्यां स्नात्वाऽभूच्छंकरासनम् ॥ २३ ॥ नियं यस्यां महादेवः स्नाला विष्ण्वादिभिः सह । तस्मिन्गिरिखरे श्रीमान्वर्तते शिवया सह ॥२४॥ स्नात्वा तस्यां नरः पर्वण्युपोष्य ब्रह्मवित्तमाः। यथाशक्ति धनं दत्त्वा मुच्यते भवबन्धनात् ॥२५॥ सुवर्णमुखरी नाम नदी संसारनाशिनी । समस्तप्राणिनां भुक्तिमुक्तिसिद्धयर्थमास्तिकाः॥ २६ ॥ केवलं कृपया साक्षाच्छिवेन परमात्मना । निर्मिता मघनक्षत्रे माघमासि द्विजोत्तमाः ॥२७॥ यस्यास्तीरे महादेवः शंकरः शशिभूषणः । श्रीमहक्षिणकैलासे शिवया पस्या सह ॥२८॥ वर्तते तां समालोक्य सुवर्णमुखरी नदीम् । यस्यां संभूय तीर्थानि स्वपापध्वस्तिसिद्धये ॥२९॥ सानं कृत्वा महाभक्त्या मघः माघमासि च । यथाशक्ति धनं दत्त्वा श्रद्वया शिवयोगिने ॥३०॥ श्रीकालहस्तिशैलेशं शिवं शिवकरं नृणाम् । श्रीमदक्षिणकैलासवासिनं वासवार्चितम् ॥ ३१ ॥ प्रणम्य दण्डवद्भक्त्या विमुक्ता यधपञ्चरात् । नात्वा तस्यां नरो भक्त्या मघर्खे माघमासि च॥३२॥ १५ ग. 'योगेश्व For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे सर्वपापविनिर्मुक्तः शिवसायुज्यमामुयात् । कम्पा नाम नदी पुण्या कमलासननिर्मिता ॥३३॥ यस्यां द्विजोत्तमाः सात्वा शंकरं शशिशेखरम् । दृष्ट्वा भक्त्या नरः सद्यो मुच्यते भवबन्धनात् ॥३४॥ आदिलिङ्गे महाविष्णुर्यस्यां स्नात्वा महेश्वरम् । समाराध्य स्थितस्तत्र देवदेवस्य संनिधौ ॥ ३५ ॥ निरीक्ष्य श्रद्धया विप्रा नदी तामच्युतो हरिः । तस्यां स्नात्वाऽर्कवारेच ब्राह्मणाः श्रद्धया सह ॥३६॥ सह्यादिति । सबपर्वतात् ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ हस्ते वा भगनक्षत्रे तथा पर्वण्यपि द्विजाः। विप्रायानादिकं दत्त्वा नरः स्वर्गे महीयते ॥ ३७॥ कुटिला नाम या लोके प्रसिद्धा महती नदी । यस्यास्तीरे मुनिश्रेष्ठा वीराख्या वेदवित्तमाः॥ ३८ ॥ श्रावण्यां पौर्णमास्यां तुं भद्रकाली दृढव्रता । अधिकासंज्ञितां रम्यां पुरीमादित्यनिर्मिताम् ॥३९॥ भगनक्षत्र उत्तरफल्गुन्याम् ॥ ३७ ॥ ३८ ॥ ३९ ॥ अप्सरोगणसंकीर्णामाश्रितामसुरैः सुरैः । अभ्येत्याशेषदेवानामादिभूतं महेश्वरम् ॥ ४०॥ प्रतिष्ठाप्य जलेनास्याः स्नाप्य श्रद्धापुरःसरम् । प्रार्थयामास धर्मज्ञा देवदेवं घृणानिधिम् ॥ ११ ॥ यः पुमान्देवदेवास्यां स्नात्वा श्रद्धापुरःसरम् । श्रावण्यां पौर्णमास्यां वा दृष्ट्वा स्तुत्वाऽभिवन्द्य च॥४२॥ ख. पम्पा ना २ ख. वा। ३ ख. वेदवेछ । For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः११] सूतसंहिता। १२५ ददाति विदुषे वस्त्रं धनं धान्यं यथाबलम् । तस्य भुक्तिं च मुक्तं च प्रयच्छाशेषनायक ॥ ४३ ॥ सूत उवाचवीरया प्रार्थितो देवो विप्रेन्द्रा ब्रह्मवित्तमाः। तथा भवत्विति प्राह शिवो गम्भीरया गिरा ॥४४॥ तस्यां स्नात्वाऽर्कवारे यः श्रद्धया परया सह । ददाति धनमन्यद्वा स मुक्तो नात्र संशयः ॥ ४५ ॥ मणिमुक्ता नदी दिव्या महादेवेन निर्मिता। यस्यां विष्णुश्च रुद्रश्च ब्रह्मा वह्निश्च मारुतः॥४६॥ विश्वे देवाश्च वसवः सूर्यो देवः पुरंदरः। आदित्ये चापसंयुक्ते श्रद्धयाऽऽर्द्रादिने द्विजाः ॥४७॥ स्नानं कृत्वा धनं दत्त्वा श्रीमदृद्धाचलेश्वरम् । प्रणम्य दण्डवडूमौ लोकानां हितकाम्यया ॥४८॥ प्रार्थयामासुरीशानं श्रीमदृद्धाचलेश्वरम् । दुर्वृत्तो वा सुवृत्तो वा मूल् वा पण्डितोऽपि वा॥४९॥ ब्राह्मणो वाऽथ शूद्रो वा चण्डालो वाऽन्य एव वा । अस्यामस्मिन्दिने स्नात्वा श्रद्धया शिवयोगिने ॥५०॥ यथाशक्ति धनं दत्त्वा धान्यं वा वस्त्रमेव वा। श्रीमदृद्वाचलेशाय ब्राह्मणा वेदवित्तमाः ॥ ५१ ॥ उपोष्य प्रातरवेशं श्रीमहृवाचलेश्वरम् । यो नमस्कुरुते तस्य प्रयच्छ परमां गतिम् ॥ ५२ ॥ इत्येवं प्रार्थितः सर्वैः श्रीमदृद्धाचलेश्वरः । तथैवास्त्विति संतुष्टः प्राह गम्भीरया गिरा ॥ ५३॥ तस्यामादिने नाति श्रद्धया मानवो द्विजाः । तस्य संसारविच्छित्तिः सिद्धा नात्र विचारणा ॥५४॥ For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२६ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड श्रीमद्व्याघ्रपुरे रम्ये महालक्ष्म्या निषेविते । शिवगङ्गेति विख्यातं तटाकं तीर्थमुत्तमम् ॥ ५५ ॥ तस्य दक्षिणतीरे श्रीशंकरः शशिशेखरः । प्रनृत्यति परानन्दमनुभूयानुभूय च ॥ ५६ ॥ यस्मिन्ब्रह्मादयो देवा मुनयश्च दिने दिने । स्नानं कृत्वा प्रनृत्यन्तं भवानीसहितं शिवम् ॥ ५७ ॥ प्रणमन्ति महाभत्त्या भवरोगनिवृत्तये । यस्मिन्साक्षान्महादेवो भवानीसहितो हरः ॥ ५८ ॥ ब्रह्मविष्ण्वादिभिः सार्धं मवर्क्षे माघमासि च । स्नानं करोति रक्षार्थं प्राणिनामीश्वरेश्वरः ॥ ५९ ॥ अँप्स रैप्सरोभिश्व न कादाचित्कत्वं संकीर्णत्वं किंतु नियतवासोऽपि तासामियं पुरीत्यर्थः ॥ ४० || ४१ || ४२ || ४३ || ४४ ॥ ४५ ॥ ४६ ॥ ॥ ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ॥ ।। ५७ ।। ५८ ।। ५९ ॥ Acharya Shri Kailassagarsuri Gyanmandir तस्मिन्भक्त्या नरः स्नात्वा ददाति धनमादरात् । स सर्वसमतामेत्य ब्रह्माप्येति द्विजोत्तमाः ॥ ६० ॥ गृह्यतीर्थमिति ख्यातं समुद्रे वेदवित्तमाः । श्रीमद्व्याघ्रपुरस्यास्य प्रागुदीच्यां दिशि स्थितम् ॥ ६१ ॥ एकयोजनविस्तीर्णमेकयोजनमायतम् । समुद्रतीरमारभ्य ब्रह्मणा विष्णुना तथा ॥ ६२ ॥ रुद्रेणाशेषदेवाद्यैर्मुनिभिश्व निषेवितम् । पुरा वेदविदां मुख्या वरुणो जलनायकः ॥ ६३ ॥ प्रमादाद्वाह्मणं हत्वा तत्पापविनिवृत्तये । व्याघ्रपादद्वचः श्रुत्वा त्वरया परया सह ॥ ६४ ॥ * असुरैः सुरैरप्सरोभिश्चेत्यपेक्षितमिति प्रतिभाति । For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ११] सूतसंहिता | गुह्यतीर्थमिदं गत्वा मघ माघमासि च । तत्र स्नात्वा महाभक्त्या वरुणो दग्वकल्मषः ॥ ६५ ॥ एतस्मिन्नन्तरे श्रीमान्नीलकण्ठोऽम्बिकापतिः । प्रसादमकरोत्तस्य वरुणस्य कृपाबलात् ॥ ६६ ॥ वरुणोऽपि महादेवं वाञ्छितार्थप्रदायिनम् । प्रार्थयामास धर्मात्मा लोकानां हितकाम्यया ॥६७॥ Acharya Shri Kailassagarsuri Gyanmandir १२७ वरुण उवाच भगवन्देव मत्पूजां मघर्क्षे मांघमासि च । कृत्वा यः श्रद्धयैवास्मिंस्तीर्थे स्नात्वा ददाति च ॥६८॥ स सर्वसमतामेत्येति । समत्वलाभो हि महत्तरं फलम् । तथा च गीतासु'सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ' इति ॥ ६० ॥ ६१ ॥ ६२ ॥ ॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ ६७ ॥ ६८ ॥ For Private And Personal Use Only तस्य मुक्तिं प्रयच्छाऽऽशु ब्राह्मणस्यान्त्यजस्य वा । सूत उवाच - देवदेवो महादेवो वाङ्मनोगोचरो हरः ॥ ६९ ॥ तथैवास्त्विति विप्रेन्द्राः प्राह गम्भीरया गिरा । अत्र पर्वणि यः स्नात्वा ददाति धनमादरात् ॥ ७० ॥ समस्त पापनिर्मुक्तः स याति परमां गतिम् । बहवोऽत्र मुनिश्रेष्ठाः स्नात्वा पर्वणि पर्वणि ॥ ७१ ॥ विहाय सर्वपापानि विमुक्ता भवबन्धनात् । ब्रह्मतीर्थमिति ख्यातं तटाकं ब्रह्मणा कृतम् ॥ ७२ ॥ श्रीमद्रह्मपुराख्यस्य मध्यमे सुप्रतिष्ठितम् । रोमशो भगवान्यस्मिंस्तटाके वेदवित्तमाः ॥ ७३ ॥ ङ. मासि मा । २ ख. लोमशो | Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्य दीपिका समेता [१ शिवमाहात्म्य खण्डे स्नात्वा नित्यं महाभक्त्या तताप सुमहत्तपः । यस्मिन्ब्रह्मा द्विजाः स्नात्वा कल्पादौ परमेश्वरम् ॥७४॥ पूजयामास लोकानां सृष्टिस्थित्यर्थमादराव | तत्र स्नात्वाऽर्कवारे च ग्रहणे चैव पर्वणि ॥ ७५ ॥ यो ददाति धनं भक्त्या स याति परमेश्वरम् । सूर्यपुष्करिणी नाम तीर्थमत्यन्तशोभनम् ॥ ७६ ॥ श्रीमद्बह्मपुराख्यस्य पश्चिमस्यां दिशि स्थितम् । यत्र स्नात्वाऽर्कवारे च ग्रहणे चन्द्रसूर्ययोः ॥ ७७ ॥ विषुवायनकालेषु पर्वण्याद्रीदिने तथा । पूषा दक्षाध्वरध्वस्तदन्ताल्लब्ध्वा प्रियं गतः ॥ ७८ ॥ पुरा रावणपुत्रस्तु विजित्य सकलं जगत् । इन्द्रजिद्रथमारुह्य प्रमत्तः पण्डितोत्तमाः ॥ ७९ ॥ गच्छन्नत्यन्तवेगेन व्योम्नि लङ्कां प्रति द्विजाः । तीर्थस्यास्य रथस्तीरे दक्षिणे सुस्थितोऽभवत् ॥ ८०॥ सोऽपि तत्प्रेक्ष्य विप्रेन्द्रा विचार्य सुचिरं सुधीः । पूजयामास तत्रैव श्रद्धया परमेश्वरम् ॥ ८१ ॥ देवदेवो महादेवो राक्षसानां महाधनम् । तत्रैवास्ते स्वयं प्रीया भवानीसहितो हरः ॥ ८२ ॥ इन्द्रजित्पुनरादातुं न शशाक तमीश्वरम् । स पुनः सुचिरं कालं विचार्य परमेश्वरम् ॥ ८३ ॥ प्रदक्षिणत्रयं कृत्वा समारुह्य रथोत्तमम् । विवर्णो विवशोऽतीव द्विजा लङ्कापुरीं गतः ॥ ८४ ॥ अस्मिन्पर्वणि यः स्नात्वा भोजयेद्वाह्मणं मुदा । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ ८५ ॥ १ ङ. महातपः । For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१३] सूतसंहिता। १२९ यः स्नाति वेदविच्छ्रेष्ठाः कावेर्युदधिसङ्गमे। सर्वाणि तस्य पापानि विनश्यन्ति न संशयः ॥८६॥ श्वेतारण्ये तथा कुम्भकोणे मध्यार्जुने दिजाः। आम्रतीथै हदि स्थाने तथा मङ्गलवंशके ॥ ८७॥ त्रिकोटिहाख्ये कावेरी वरिष्ठा सर्वकामदा। एषु स्थानेषु कावेर्या स्नात्वा पर्वणि यः पुमान् ॥ अर्कवारे तथा विप्राः प्रणम्य परमेश्वरम् ॥ ८८॥ ददाति धनमन्यदा महापापात्प्रमुच्यते । पापिष्ठो वा वरिष्ठो वा यः पुमान्मरणं गतः ॥८९॥ एषु स्थानेषु विप्रेन्द्राः स मुक्तो नात्र संशयः। बहवो मरणान्मुक्ता एषु स्थानेषु सप्तम् ॥१०॥ क्षीरकुण्डमिति ख्यातं भवरोगस्य भेषजम् । सर्वतीर्थोत्तमं पुण्यं सर्वपापप्रणाशनम् ॥ ९१॥ सर्वकामप्रदं दिव्यं श्रीमदल्मीकमध्यगम् । उत्तरे फाल्गुने मासि ब्रह्मणा विष्णुना तथा ॥९२॥ शंकरेण तथा देवैर्मुनिभिः सर्वजन्तुभिः । सेवितं सोमसूर्याभ्यां स्वर्गादल्मीकमागतम् ॥ ९३॥ वामनोगोचर इति । वाड्मनसाऽगोचरः॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ७३ ।। ७४ ॥ ७५ ॥ ७६ ।। ७७॥ ७८॥७९॥८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८५॥८६॥ ८७॥ ८८ ।। ८९ ॥ ९० ॥ ९१ ॥ २२ ॥ ९३ ॥ यः स्नाति फाल्गुने मासि श्रद्धयैवोत्तरे दिने । तस्य सर्वाणि पापानि विनश्यन्ति द्विजोत्तमाः॥९४॥ यः स्नालांत्र व्यतीपाते ददाति धनमादरात् । तस्य मुक्तिरयत्नेन सिद्धयत्येव न संशयः ॥ ९५॥ १ ङ. नात्वातु व्य । १७ For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे देवतीर्थमिति ख्यातं क्षीरकुण्डस्य पश्चिमे । देवराजः पुरा यत्र स्नात्वा पर्वणि पर्वणि ॥ ९६ ॥ वत्सरान्ते महादेवं वल्मीकावासमादराव । प्रदक्षिणत्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ ९७ ॥ विसृज्य देवराजत्वं विमुक्तः कर्मबन्धनात् । यत्र स्नात्वोत्तरे मर्त्यः श्रद्धया मासि फाल्गुने ॥१८॥ प्रदक्षिणत्रयं कृत्वा वल्मीकावासमीश्वरम् । ददाति धनमल्पं वा मुच्यते भवबन्धनात् ॥ ९९ ॥ अर्कवारे यथायां कृष्णाष्टम्यां विशेषतः । यःस्नाति देवतीर्थेऽस्मिन्स याति परमां गतिम्॥१०॥ सेतुमध्ये महातीर्थ गन्धमादनपर्वतम् । यत्र स्नात्वा महाभक्त्या राघवः सह सीतया॥१०१॥ लक्ष्मणेन तथैवान्यैः सुग्रीवप्रमुखैर्वरैः। मुनिभिर्दैवगन्धर्वैर्यक्षविद्याधरादिभिः ॥२॥ राक्षसेशवधोत्पन्नां ब्रह्महत्यां विहाय सः। प्रतिष्ठाप्य महादेवं श्रीमद्रामेश्वराभिधम् ॥ ३ ॥ विदित्वा तीर्थमाहात्म्यं दत्तवान्धनमुत्तमम् । यत्र स्नाखा व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ॥४॥ उत्तरे दिन इति । विशाखे सूर्यवारे चैतिवड्याख्येयम् ॥ ९४ ॥ २५ ॥ ॥ १६ ॥ १७ ॥ २८ ॥ ९९ ॥ १०० ॥ १०१ ॥ १०२ ॥ १०३ ॥ १०४ ॥ अर्कवारे भृगोरे पर्वण्याीदिने तथा । विषुवायनकालेषु षडशीतिमुखे तथा ॥५॥ अर्घोदयेऽथवा विप्राः सुमुहूर्तेषु चास्तिकाः । यथाशक्ति धनं दत्त्वा दृष्ट्वा रामेश्वरं शिवम् ॥ ६॥ For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः १३] सूतसंहिता | लौकिकैर्वैदिकैः स्तोत्रैः स्तुत्वा वेदार्थपारगाः । प्रदक्षिणत्रयं भक्त्या यः करोति द्विजोत्तमाः ॥ ७ ॥ ब्रह्महत्यादिभिः पापैर्महद्भिः स विमुच्यते । कृतघ्न्नाश्च विमुच्यन्ते यद्यत्र मरणं गताः ॥ ८ ॥ स्नात्वाऽत्रैव महाभक्त्या मासमात्रं दिने दिने । दृष्ट्वा रामेश्वरं दत्त्वा सुवर्ण निष्कमादरात् ॥ ९ ॥ उपोष्य रजनीमेकां मासान्ते पर्वणि द्विजाः । ब्रह्महत्या सुरापानस्वर्णस्तेयादिपातकैः ॥ १० ॥ बुद्धिपूर्वकृतैर्मर्यो मुच्यते नात्र संशयः । कृतार्थाः स्नानमात्रेण बहवोऽत्राभवन्द्विजाः ॥ ११ ॥ सूत उवाच - एतानि तीर्थानि पुरोदितानि वेदेषु शास्त्रेषु शिवागमेषु । दृष्ट्वा भवानीपतिरम्बिकायाः प्रोवाच कारुण्यबलेन देवः ॥१२॥ देवी पुनः प्राह गृहस्य शंकरी गुहो विरिञ्चाय चतुर्मुखस्ततः । गुरोर्ममा शेषजगत्प्रसिद्धये गुरुर्ममापारकृपामहोदधिः ॥ १३ ॥ युष्माकं परमकृपाबलेन विप्रा अस्माभिः कथितमिदं जगद्धिताय । शिष्याणां सततमिदं मुदा भवद्भि १३१ For Private And Personal Use Only र्वक्तव्यं परमशिवप्रसादसिद्धये ॥ १४ ॥ य इदं तीर्थमाहात्म्यं पठते सुमुहूर्तके सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ १५ ॥ य इदं शृणुयान्नित्यं सुमुहूर्तेषु वा पुनः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ १६ ॥ १ तत्वा । Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३२ तात्पर्यदीपिका समेता [१ शिवमाहात्म्य खण्डे तीर्थेषु श्राद्धकाले वा य इदं श्रावयेन्मुदा । दारिद्यं सकलं त्यक्त्वा स महाधनवान्भवेत् ॥ १७ ॥ यः शृण्वन्देवतापूजां करोतीदं मुदा नरः । तस्य ब्रह्मा हरिश्वापि प्रसीदति महेश्वरः ॥ १८ ॥ भगवान्देवकीसूनुः सर्वभूतहिते रतः । महादेवप्रसादार्थमिदं पठति नित्यशः ॥ १९ ॥ तस्माद्भवद्भिर्मुनयः श्रद्धया परया सह । पठितव्यमिदं नित्यं प्रसादार्थ त्रिशूलिनः ॥ २० ॥ एवमुक्त्वा मुनीन्द्रेभ्यः सूतः सर्वार्थवित्तमः । अतीव प्रीतिमापन्नः सोमं सोमार्धशेखरम् ॥ २१ ॥ सर्वज्ञं सर्वकर्त्तारं संसारामयभेषजम् । सुरासुरमुनीन्द्रैश्व प्रणताङ्घ्रिसरोरुहम् ॥ २२ ॥ ध्यात्वा रत्पङ्कजे भक्त्या प्रसनेन्द्रियमानसः । प्रणम्य दण्डवभौ महादेवं जगद्गुरुम् ॥ २३ ॥ वेदव्यासं च संसारसमुद्रतरणप्लवम् । विहाय मुनिशार्दूलान्कैलास मचलं गतः ॥ १२४ ॥ इति श्रीस्कन्दपुराणे शिवमाहात्म्यखण्डे तीर्थमाहात्म्यकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ षडशीतिमुख इति । मिथुनकन्याधनमीनराशिषु रविसंक्रमे ॥ ५ ॥ ६ ॥ ७ ८ ॥ ९ ॥ १० ॥ ११ || १२ || १३ || १४ || १५ || १६ ।। १७ ।। १८ ।। १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ १२४ ॥ इति श्रीमत्काशी विलास श्रीक्रियाशक्तिपरमभक्त श्रीमत्रयम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसू Acharya Shri Kailassagarsuri Gyanmandir तसंहिता तात्पर्यदीपिकायां शिवमाहात्म्यखण्डे तीर्थमाहाम्यकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ समाप्तमिदं शिवमहात्म्यस्वण्डम् | For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः ॥ अथ द्वितीयं ज्ञानयोगखण्डम् | कैलासशिखरे रम्ये नानारत्नसमाकुले । नानापुष्पसमाकीर्णे नानामूलफलोदके ॥ १ ॥ नानावल्लीसमाकीर्णे नानामृगसमाकुले । नानावृक्षसमाकीर्णे नानायोगिसमावृते ॥ २ ॥ नानासिद्धसमाकीर्णे नानामुनिसमावृते । नानादेवसमाकीर्णे नानाचारणसेविते ॥ ३ ॥ नानोयक्षसमाकीर्णे नानागन्धर्वसेविते । सुखासीनं सुप्रसन्नं सुनेत्रं सुस्मितं शुचिम् ॥ ४ ॥ स्वतेजसा जगत्सर्वे भासयन्तं भयापहम् । सर्वशास्त्रार्थतत्त्वज्ञं वेदवेदाङ्गपारगम् ॥ ५ ॥ भस्मोद्बलितसर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् । रुद्राक्षमालाभरणं जटामण्डलमण्डितम् ॥ ६ ॥ जितेन्द्रियं जितक्रोधं जीवन्मुक्तं जगद्गुरुम् । व्यासप्रसादसंपन्नं व्यासवद्दिगतस्पृहम् ॥ ७ ॥ वेदमार्गे सदा निष्ठं वेदमार्गप्रवर्तकम् । ऋजुकायशिरोग्रीवं नासग्रन्यस्तलोचनम् ॥ ८ ॥ स्वयं स्वमेव ध्यायन्तं सूतं बुद्धिमतां वरम् । विष्णुवृद्धो विशालाक्षो वेल्सः कुण्डिन आरुणिः ॥ ९ ॥ जाबाल जमदग्निश्च जर्जरो जङ्गमो जयः । पक्कः पाशधरः पारः पारगः पण्डितोत्तमः ॥ १० ॥ १. पक्षिस । २ङ. त्रिनेत्रं । ३ क. ख. दान्तपाक. घ. साधे न्य । ५० ङ. वत्सकु । २-१७ For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे महाकायो महाग्रीवो महाबाहुर्महोदरः। उद्दालको महासेन आर्त आमलकप्रियः ॥११॥ एकपादो दिपादश्च त्रिपादः पद्मनायकः। उग्रवीर्यो महावीर्य उत्तमोऽनुत्तमः पटुः ॥ १२॥ पण्डितः करुणः कालः कैवल्यश्च कलाधरः । कल्पान्तः कङ्कणः कण्वःकालःकालाग्निरुद्रकः ॥१३॥ श्वेतबाहुमहाप्राज्ञः श्वेताश्वतरसंज्ञकः। एषां शिष्याः प्रशिष्याश्च पाशविच्छेदने रताः॥१४॥ विचार्यमाणा वेदार्थ विषण्णा विवशा भृशम् । समागम्य समाधिस्थं दण्डवत्प्रणिपय च ॥ १५॥ ज्ञातव्यं वस्तु प्रथमखण्डे नोपदिश्य ज्ञानोपायं वक्तुं द्वितीयखण्डमारंभतेकैलासेत्यादिना । कैलासेत्यारभ्य मुनय ऊचुरित्येतदन्तं व्यासवाक्यम् ॥१॥ ॥२॥ ३ ॥ ४ ॥ ५॥ ६॥ ७॥ ८ ॥ ९ ॥ १० ॥ ११ ॥ १२॥ १३ ॥ ॥ १४ ॥ १५ ॥ स्तोत्रैः स्तुवा महात्मानं पप्रच्छुः पण्डितोत्तमाः। मुनय ऊचुः भवता कथितं सर्व संक्षेपाद्विस्तरेण च ॥ १६ ॥ इदानीं श्रोतुमिच्छामो ज्ञानयोगं सहेतुकम् । साक्षादिष्णोर्जगनाथात्कृष्णद्वैपायनागुरोः ॥ १७ ॥ अवाप्तज्ञानयोगस्त्वं न वेत्ता खामृते भुवि । तस्मात्कारुण्यतोऽस्माकं संक्षेपादक्तुमर्हसि ॥ १८॥ इति पृष्टो मुनिश्रेष्ठैः सूतः पौराणिकः प्रभुः । साक्षात्सर्वेश्वरं साम्ब संसारांमयभेषजम् ॥ १९॥ १ य. घ. 'रभ्यते । २ छ. 'रित्यन्तं । ३ स्व. 'वाप्तो ज्ञा'| ४ घ. 'राभय'। For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः१] सूतसंहिता। सर्वज्ञं सर्वगं शर्व सर्वभूतहिते रतम् । व्याघ्रचर्माम्बरधरं व्याख्यानैकरतं विभुम् ॥२०॥ चतुर्भुजं शरबद्रचन्द्रिकाधवलाकृतिम् । गङ्गाधरं विरूपाक्षं चन्द्रमौलिं जटाधरम् ॥ २१ ॥ नीलग्रीवं चिरं स्मृत्वा व्यासमप्यमितौजसम् । प्रहृष्टः परया भक्त्या परिपूर्णमनोरथः ॥२२॥ लौकिकैदिकैः स्तोत्रैः स्तुत्वा सम्यक्समाहितः। वक्तुमारभते सर्व प्रणिपत्य महेश्वरम् ॥ २३ ॥ संक्षेपविस्तराभ्यामुपदिष्टस्यापि तत्त्वस्यानादिभवपरम्परोपात्तदुरितोपहतचित्तैर्दुरधिगमत्वादुरितपक्षयद्वारा तेषामपि तदधिगमे क उपाय इति मुनयो जिज्ञासन्ते । भवता कथित मिति । योग उपायः । सोपायं ज्ञानसाधनं शुश्रूषामह इत्यर्थः ॥ १६ ।। १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥२२॥२३॥ सूत उवाच शृणुध्वं मुनयः सर्वे भाग्यवन्तः समाहिताः। एतदेव पुराऽपृच्छद्रािं नाथो महेश्वरम् ॥ २४ ॥ गिरां नाथो बृहस्पतिः । सकललोकहितायावश्यप्रष्टव्यमर्थमसौ बृहस्पतिः पृच्छति ॥ २४ ॥ देवोऽपि देवीमालोक्य करुणाविष्टचेतसा । प्राह गम्भीरया वाचा गुरवे मुनिपुङ्गवाः ॥ २५ ॥ आलोक्येति । देव्यालोकनाभिप्रायः ॥ २५॥ देव्या अङ्के समासीनः स्कन्दोऽपि श्रुतवांस्तदा। स्कन्दादसिष्ठः संप्राप्तः पूर्वजन्मतपोबलात् ॥ २६ ॥ वसिष्ठाल्लब्धवाशक्तिः शक्तेः प्राप्तः पराशरः। वान्व्याससंज्ञितः ॥२७॥ . १. घ. सर्वे । २ ग. 'देवमा । ३ घ ङ. 'श्रेष्ठाद्भग। For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे तदहं श्रुतवान्व्यासाजन्मान्तरतपोबलात् । वक्ष्ये वेदविदामद्य युष्माकं तद्यथाश्रुतम् ॥ २८ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे ज्ञानयोगसंप्रदायपरम्पराकथनं नाम प्रथमोऽध्यायः॥१॥ वक्ष्यमाणोपाये समाश्वासजननाय शिवादिवक्त्रपरम्परोपन्यासः ॥ २६ ॥ ॥ २७ ॥ २८॥ इति श्रीसूतसंहिताटीकायां ज्ञानयोगखण्डे ज्ञानयोगसंप्रदाय परम्पराकथनं नाम प्रथमोऽध्यायः॥१॥ ईश्वर उवाच अवाच्यमेतद्विज्ञानमतिगुह्यमनुत्तमम् । आम्नायान्तैकसंसिद्धमशेषक्लेशनाशनम् ॥१॥ सोपायज्ञानयोगे श्रद्वावत एवाधिकारो नेतरस्य । उक्तं हि"अश्रद्वया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्मेत्य नो इह" इति ॥ अतस्तत्र ज्ञाने श्रद्धातिशयजननाय स्वरूपतः फलतश्च तस्य निरतिशयमुत्कर्षमाह-अवाच्यामित्यादिभिः । अशेषक्लेशनिबर्हणत्वेन नित्यनिरतिशयानन्दप्रापकत्वेन चात्यन्तमुत्तमत्वादतिगुहमतिरहस्यमिदं ज्ञानं यत्र तत्रानधिकारिणि न वक्तव्यम् । न विद्यामूखरे वपेदित्यर्थः । तत्र च ज्ञाने त्रिविधा अधिकारिणः । विशुद्धसत्त्वाः समाहितचेतस उत्तमाः । तेषां वेदान्तश्रवणमाअमेवोपायस्तदाह-आम्रायान्तैकसंसिद्धमिति । वक्ष्यति च सप्तमाध्यायावसाने 'सर्वदा सर्वमुत्सृज्य वेदान्तश्रवणं कुरु ' इति ॥ १॥ अनन्तानन्दमोक्षाख्यब्रह्मप्राप्त्येकसाधनम् । आश्रमैरखिलैर्युक्तमष्टाङ्गैरपि संयुतम् ॥२॥ १. 'रघिसं। २ ग. संयुतः ॥२॥ For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। ये तु विवेकवैराग्यसंपन्ना अपि रजोलेशानुवृत्त्या विक्षिप्तचेतसो मध्यमा. धिकारिणः सहसैव चेतस एकाग्रत्वं न लभन्ते तेषामष्टाङ्गयोगो ज्ञानसाधनम् । तंच दशमाध्यायमारभ्य खण्डशेषेण वक्ष्यति । ये तु प्रबलतरदुरितप्रतिबद्धचित्ता औत्सुक्यमात्रेण प्रवृत्ता अप्यप्रतिष्ठितजिज्ञासा अधमाधिकारिणस्तेषां जिज्ञासाप्रतिष्ठाथ वर्णाश्रमधेर्माणां कथंचिद्यतिक्रमे तनिमित्तं तेन विशुद्धानां दानधर्मादिकं चोपायः । ' विविदिषन्ति यज्ञेन' -इत्यादिश्रुतेः। स चायमु. पायो दशमादर्वाचीनेनाध्यायजातेनोपदिश्यत इति सकलोऽयं खण्डो ज्ञानो. पायप्रतिपादकः ॥ २॥ वक्ष्ये कारुण्यतः साक्षाच्छृणु वाचस्पतेऽधुना। आसीदिदं तमोमात्रमात्माभिन्नं जगत्पुरा ॥३॥ ततः सत्त्वगुणक्षोभान्महत्तत्त्वमजायत । एक एव शिवः साक्षात्तिस्रो मूर्तीर्दधौ पुनः ॥ ४॥ रजोगुणं समास्थाय ब्रह्मा स्यात्सृष्टिकारणम् । सत्त्वमास्थाय विष्णुः स्यात्पालनार्थ बृहस्पते॥५॥ तमसा कालरुद्राख्यः सर्वसंहारकारणम् । असंख्या मूर्तयस्तेषां विजायन्ते पृथक्पृथक् ॥६॥ उत्तमाधमरूपेण गुण वैषम्यमात्रतः । शब्दादीनि च भूतानि श्रोत्रादीन्द्रियपञ्चकम् ॥ ७ ॥ वागादिपञ्चकं तद्वत्प्राणापानादिपञ्चकम् । मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥ ८॥ अव्यक्तात्कालंपाकेन प्रजायन्ते पृथक्पृथक् । सर्वे कालपराधीना न कालः कस्यचिदशे ॥९॥ तत्रैतस्मिन्नध्याये वर्णाश्रमधर्मेण सृष्टिं वक्तुं महदादिक्रमेण हिरण्यगर्भोत्पत्तिमाह । आसीदिदमित्यादि । एष च सर्गक्रमो गतखण्डेऽष्टमादिष्वध्यायेषु अपश्चित इति नेह पुनरुच्यते । तत्र तु सूतेन मुनिभ्यः स्ववचनेनैवोक्तः । इह १ घ. तत्र । २ क. घ. 'धर्माः क । ३ टु. 'वकारगका । ४ ङ. 'लरूपेण 'त्रैव त । ६ के. ख. ग. छ, 'धर्माणां हिरण्यगर्भण। । ५ . For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ तात्पर्यदीपिकासमेता- २ज्ञानयोगखण्डेतु शिवेन बृहस्पतय उपदिष्टपकारवर्णनमेवेत्येतावानेव विशेषः ॥ ३ ॥४॥५॥ ॥ ६॥ ७ ॥ ८ ॥९॥ कालो मायात्मसंबन्धात्सर्वसाधारणात्मकः । हिरण्यगर्भो भगवान्प्रादुरासीत्प्रजापतिः॥१०॥ हिरण्यगर्भ इति । यथोक्तसूक्ष्मभूतेन्द्रियकरणोपाधिको हिरण्यगर्भः पञ्चीकृतभूतमयशरीरः प्रजापतिरूपेण प्रादुरासीदित्यर्थः ॥ १० ॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते । तेन ब्रह्माण्डमुत्पन्नं तन्मध्येऽयं बृहस्पते ॥ ११ ॥ भुवनानि च देवाश्च शतशोऽथ सहस्रशः। स्थावरं जङ्गमं चैव तथा वर्णाश्रमादि च ॥ १२॥ साम्ब सर्वेश्वरं ध्यात्वा प्रसादात्तस्य निर्ममे। प्रसादेन विना देवाः प्रसादेन विना नराः ॥१३॥ प्रसादेन विना लोका न सिध्यन्ति महामुने । प्रसादाद्देवदेवस्य ब्रह्मा ब्रह्मत्वमागतः ॥ १४॥ प्रथमः शरीरीति स्थूलभूतमयशरीरसंबन्ध एव । तस्यैव यतः प्रथम इत्यर्थः। प्रजापतिपदप्रापकेण तपसा सर्वाणि पापानि पूर्वमोषतीति पुरुषः । श्रूयते हिस यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः, इति ॥ ११ ॥ १२॥ ॥ १३ ॥ १४ ॥ विष्णुर्विष्णुपदं प्राप्तो रुद्रो रुद्रत्वमागतः । वर्णाश्रमाचाखता पुरुषेण महेश्वरः ॥ १५॥ आराध्यते प्रसादार्थ न दुर्वृत्तैः कदाचन । यस्मिन्प्रसन्ने सर्वेषां पुष्टिर्जायेत पुष्कला ॥ १६ ॥ एवं वर्णाश्रमाचाराणामुत्पत्तिमभिधाय तदाचरणोपयोगमाह-वर्णाश्रमा. चारवतेति ॥ १५ ॥ १६॥ घ. 'भेव वि । २ ख. 'स्मात्सर्वान्पा । इ. 'स्मारपूर्वोऽस्मात्याप्मन औ। For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। अहो तेन विना लोकश्चेष्टतेऽन्यत्र मायया । ब्रह्मचर्याश्रमस्थानां यतीनां च विशेषतः ॥ १७॥ वानप्रस्थाश्रमस्थानां गृहस्थानां वशो हरः । वर्णाश्रमसमाचारात्प्रसन्ने परमेश्वरे ॥ १८॥ साक्षात्तहिषयं ज्ञानमचिरादेव जायते । ज्ञानादज्ञानविध्वस्तिर्न कर्मभ्यः कदाचन ॥ १९ ॥ अज्ञाने सति संसारो ज्ञाने स कथमुच्यते । तस्माज्ज्ञानेन मुक्तिः स्यादज्ञानस्य क्षयान्मुने ॥२०॥ चतुर्णामाश्रमाणां शिवप्रसादद्वारा ज्ञानोपयोगमाह-ब्रह्मचर्याश्रमेति ॥१७॥ ॥ १८ ॥ १९ ॥ २० ॥ सर्व संक्षेपतः प्रोक्तं मया वेदविदां वर। तस्मात्त्वं च महाभाग वर्णाश्रमरतो भव ॥२१॥ सूत उवाचइति श्रुत्वा मुनिश्रेष्ठाः प्रणम्यं परमेश्वरम् । स्तोतुमारभते विप्राः प्रसादार्थ त्रिशूलिनः ॥ २२॥ सर्व संक्षेपत इति । अयमुपायोऽनुष्ठेय इति संक्षेपेणोक्तमित्यर्थः । अनु. ठानप्रकारस्तु प्रपञ्चेन वक्ष्यते---वर्णाश्रमरत इति । तत्प्रयुक्तधर्म रत इत्यर्थः । तत्र वर्णधर्माः–'बाह्मणो बृहस्पतिसवेन राजा राजसूयेन यजेत वैश्यो वैश्यस्तोमेन' इत्यादयः । आश्रमधर्माः--'आहूतश्चाप्यधीयीत' इत्यादिब्रह्मचारिधर्माः । 'क्षौमे वसानौ जायापती अग्निमादधीयाताम्' इत्यादयो गृहस्थधर्माः । अरण्यवासादयो वनस्थधर्माः । श्रवणादयो यतिधर्माश्चेति ॥ ॥ २१ ॥ २२ ॥ बृहस्पतिरुवाच नमो हराय देवाय त्रिनेत्राय त्रिशूलिने । तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥२३॥ १. 'म्य जगदीश्च । २ . श्रमणा' । For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४० तात्पर्य दीपिका समेता [२ज्ञानयोगखण्डे वर्णाश्रमधर्माणामुत्पत्ति संग्रहेण स्वरूपं च श्रुतवानपि बृहस्पतिस्तत्मपञ्च शुश्रूषया देवं तुष्टाव -- नमो हराय देवायेत्यादिना ॥ २३ ॥ नमो मौञ्जाय शुभ्राय नमः कारुण्यमूर्तये । नमो देवादिदेवाय नमो वेदान्तवेदिने ॥ २४ ॥ नमः पराय रुद्राय सुपाराय नमो नमः । विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ नमो मायेति । मुञ्जा अन्नं 'ऊर्वै मुञ्जा' इति श्रुतेः । तच्च भोग्यमिति तत्संबन्धी भोगप्रद ईश्वरस्तस्मै । मुञ्जपदेन मुञ्जवान्वा हिमवतः शिखरप्रदेश उपलक्ष्यसे । सोऽस्य निवास इति मौञ्जस्तस्मै । 'परो मौञ्जवतोतीहीति श्रुतेः ॥ २४ ॥ २५ ॥ २५ ॥ नमो भक्तभवच्छेदकारणायामलात्मने । Acharya Shri Kailassagarsuri Gyanmandir कालाय कालकालाय कालातीताय ते नमः ॥ २६ ॥ जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः । नमः पाषण्डभङ्गाय नमः पापहराय ते ॥ २७ ॥ कालाय भाविकालवद्भूतमयं कलयति जगदेष कालोऽतस्तदात्मने | कालकालाय । तमपि कलयते तस्यापि परिच्छेदकाय । कालातीताय स्वयं केनचिदप्यपरिच्छिन्नाय || २६ ॥ २७ ॥ नमः पर्वतराजेन्द्रकन्यकापतये नमः | योगानन्दाय योगाय योगिनां पतये नमः ॥ २८ ॥ योगानन्दायेति । योगः समाधिः । 'युजसमाधौ ' इति धातुः । तत्राभिव्यज्यमानो य आनन्दस्तद्रूपाय | योगाय समाधिरूपाय | योगिनां पतय इति । योगसमाधिष्ठानां समाधिफलप्रदानेन पालकाय च नम इत्यर्थः ॥ २८ ॥ प्राणायामपराणां तु प्राणरक्षाय ते नमः । मूलाधारे प्रविष्टाय मूलदीपाय ते नमः ॥ २९ ॥ प्राणायामेति । श्वासप्रश्वासयोर्गतिविच्छेद: प्राणायामस्तदभ्यासपराणाम् । १ घ. मौआ । २ क, ख, ग. व. 'विभव' । For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२] सूतसंहिता। १४१ तेहि यदा कण्ठादिस्थानेषु लकारादिभूतवर्णैः सह प्राणनियममभ्यस्यन्ति तदी ते कालं वश्चयन्ति । उक्तं हि 'कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गे स्मरेत्क्रमशः। लवरसमीरणषवगैरनिलसमा कालवञ्चनेयं स्यात्' इति । अतस्तेषां वञ्चितकालानां या प्राणरक्षा भवति साऽपि त्वत्प्रसादल. भ्वेत्यर्थः । मूलाधार इति । परा हिशक्तिमूलाधारादामस्तकमुद्गता तत्र चन्द्रमण्डलसंस्पर्शात्रवदमृतधारया सह स्वयमपि पुनर्मूलाधारं प्रविशति । यदाहुः"मूलालवालकुहरादुदिता भवानि निर्भिद्य षट्सरसिजानि तडिल्लतेव । भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दुनिष्पन्दमानमुखबोधसुधास्वरूपे" इति । तस्याः शक्तेः शक्तिमाशिवोऽप्यभिन्न इति हि निरूपितम् । अतः सोऽपि मूलाधारे प्रविष्ट इत्यर्थः । मूलदीपायेति । सोमसूर्यानयो हि सर्व दीपयन्तीति दीपास्ते हि चित्तकाशेन प्रतिभातमेवा) दीपयितुं शक्नुवन्ति नान्यथा श्रूयते हि"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयममिः ।। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति । अतश्चित्मकाशो मूलदीपस्तदात्मने ॥ २९ ॥ नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने । सच्चिदानन्दपूर्णाय नमः साक्षात्परात्मने ॥३०॥ नाभिकन्द इति । तत्र तयोरपि स्थानयोभिव्यक्तिहेतुत्वात् ॥ ३० ॥ नमः शिवाया[तविग्रहाय ते नमः शिवायाइतविक्रमाय ते । नमः शिवायाखिलनायकाय ते नमः शिवायामृतहेतवे नमः ॥३१॥ सूत उवाच य इदं पठते नियं स्तोत्रं भक्त्या सुसंयतः । तस्य मुक्तिः करस्था स्याच्छंकरप्रियकारणात् ॥३२॥ विद्याथा लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ३३॥ १ ग. घ. ह, मनम । २ ङ. 'दा केवलं ते । ३ घ. 'न्द्रस्प । ४ घ. 'कण्ठे प्र। For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेअमृतहेतव इति । अमृतं पुण्यफलं स्वर्गादि विद्याफलं चापवर्गः । तदुभयहेतवे । तथात्वं च गतखण्डे तृतीयाध्याये वर्णितम् ॥ ३१ ॥ ३२ ॥ ३३ ॥ तस्मादिने दिने यूयमिदं स्तोत्रं समाहिताः। पठन्तु भवनाशार्थमिदं हि भवनाशनम् ॥ ३४॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्ड आत्मना सृष्टिनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥ पठन्विति पुरुषव्यत्ययः ॥ ३४ ॥* इति श्रीस्कन्दपुराणे सूतसंहिताटीकायां ज्ञानयोगखण्ड आत्मना सृष्टिनिरूपणं नाम द्वितीयोऽध्यायः ॥२॥ ईश्वर उवाच अथातः संप्रवक्ष्यामि ब्रह्मचर्याश्रमं मुने। आम्नायैकसुसंसिद्धमादराच्छृणु सुव्रत ॥ १॥ विदितबृहस्पत्यभिमायः शिवो वर्णाश्रमधर्मान्मपञ्चयति-तत्र ब्रह्मचर्यपूर्वकत्वादाश्रमान्तराणां तद्धर्मानेव प्रथममाह-अथातः संप्रवक्ष्यामीति । यतो ब्रह्मचयं प्रथम आश्रमोऽतो बृहस्पतेर्जिज्ञासानन्तरं तद्धर्मान्संप्रवक्ष्यामि । आनापैकेति । 'अष्टवर्षं ब्राह्मणमुपनयीत' इत्यादिश्रुतेः॥ १ ॥ उपनीतो द्विजो वेदानधीयीत समाहितः। दण्डं यज्ञोपवीतं च मेखलां च तथैव च ॥ २॥ कृष्णाजिनं च काषायं शुक्लं वा वस्त्रमुत्तमम् । धारयेन्मन्त्रतो विद्वान्वसूत्रोक्तेन वर्त्मना ॥३॥ उपनीतो द्विज इति । अध्यापनस्य वृद्धयर्थतया प्राप्तत्वेनाविधेयत्वात् 'उपनीय तमध्यापयीत' इतिवाक्ये प्रयोजकव्यापारवाचिभ्यामपनयनाध्यापनधातुभ्यां प्रयोज्यव्यापारलक्षणया 'उपगच्छेत्सोऽधीयीत' इतिहि व्याचक्षते ॥ २॥ ३ ॥ * संहितायाश्च सूतस्य व्याश्यां तात्पर्यदीपिकाम् ॥ सुस्थितामनुगृहणातु विद्यातीर्थमहेश्वरः ॥ १ क. यातेति हि वा । ख. 'यतित्यस्मिन्याको । For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः३] सूतसंहिता। १४३ भिक्षाहारो यथाकामं गुरुश्रुश्रूषणे रतः। धारयेद्वैल्वपालाशौ दण्डो केशान्तिको द्विजः ॥ ४॥ आश्वत्थं वा ऋजु सौम्यमवणं त्वग्विभूषितम् । सायंप्रातरुपासीत संध्यां विप्रः समाहितः ॥५॥ बैल्वपालाशौ विकल्पितौ । केशान्तिकाविति । केशानामन्तिको । पुरुषशिरःसंमितावित्यर्थः ॥ ४ ॥५॥ कामं क्रोधं तथा लोभ मोहं चैव विवर्जयेत् । अग्निकार्य द्विजः कुर्यात्सायं प्रातः स्वसूत्रतः ॥६॥ काममिति । मदमात्सर्ययोरप्युपलक्षणम् ॥ ६॥ देवानृषीन्पितन्त्रात्वा तर्पयेद्ब्राह्मणोत्तमः । समिदाग्निसमुत्थेन विरजानलजेन च ॥७॥ अग्निहोत्रसमुत्थेन अस्मना सजलेन च । अग्निरित्यादिभिर्मन्त्रैः षभिर्वा सप्तभिः क्रमाव॥८॥ विमृज्याङ्गानि सर्वाणि समुद्रूल्य ततः परम् । तिर्यत्रिपुण्ड्रमुरसा ललाटेन करादितः॥९॥ समिद्धानिसमुन्थेनेति । समिद्धोऽमिः शिवाग्निस्तदुत्थेन भस्मना । उक्त शैवागमेषु "शुद्धं गोमयमादाय सद्योजातेन भस्मवित् । पञ्चगव्यात्मकं पिण्डं कृत्वा वामेन चाम्बुभिः॥ शिवाग्निना दहद्वोरं चालन्या चौलयेत्परम् । स्मरन्नीशं नवे कुम्भे भस्म मूलेन संचयेत् ।। ततः किंचित्समुदत्य जप्त्वा शस्त्रेण सप्तधा । क्रमशः शिरसः कार्य तेनालौघपघर्षणम् ॥ ततश्च पावता स्नानं तावदुहृत्य मन्त्रयेत् । कलाभिर्भस्म गायच्या ब्रह्माडैश्च शिवाणुना"। * चालयेन्तरम् (?) इति सर्वपुस्तकेघु दृश्यते । 16. 'ये ततः कु। २ क. ख. ग. घ. 'तं हि चाऽऽग' । ३ ख. चालिन्या । ४ ग. शास्त्रेण । For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४४ तात्पर्यदीपिकासमेता [२ज्ञानयोगखण्डे 'ॐ सद्योजाताय विद्महे वामदेवाय धीमहि । तन्नो घोरः प्रचोदयात्' इति भस्मगायत्री । विरजानलजेनेति । "ज्योतिरहं विरजा विपाप्मा भूयासः स्वाहा " इत्येतैर्मन्त्रैर्हृतोऽनिर्विरजानलस्तदुत्थेन || ७ || ८ || ९ || -doors Acharya Shri Kailassagarsuri Gyanmandir ग्रीवायां च शुचिर्भूत्वा शिवं ध्यात्वा शिवां तथा । मेधावीत्यादिभिर्मन्त्रैर्धारयेद्ब्राह्मणः सदा ॥ १० ॥ 'मेधावी भूयासं' 'तेजस्वी भूयासम्' इत्यादयो मन्त्राः || १० ॥ त्रियायुषं जमदग्नेरिति मन्त्रेण वा दिजः । महादेवार्चनं कुर्यात्पुष्पाद्या पत्रतोऽन्यतः ॥ ११ ॥ मातरं पितरं वृद्धं तथा ज्येष्ठं स्वकं गुरुम् । अध्यात्मज्ञानिनं नित्यं श्रयैवाभिवादयेत् ॥ १२ ॥ अन्यत इति । अन्यैरक्षतचन्दनादिभिः ॥ ११ ॥ १२ ॥ असावहं भो नामास्मि सम्यक्प्रणतिपूर्वकम् । आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने ॥ १३ ॥ आकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ॥ १४ ॥ अभिवादने कृते अभिवादितैश्च गुर्वादिभिः 'आयुष्मान्भव सौम्य देवदत्ता३' इत्यादिक्रमेण प्रत्यभिवादनं च कार्यमित्याह । आयुष्मान्भवेति ॥ १३ ॥ १४ ॥ सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । लौकिकं वैदिकं चापि तथाऽऽध्यात्मिकमेव च ॥ १५ ॥ आददीत यतो ज्ञानं तत्पूर्वमभिवादयेत् । मातापित्रोश्च वंश्यांश्च गुरुवंश्यान्गुणाधिकान् ॥ १६ ॥ अनुवर्तेत मनसा वाचा कायेन सादरम् । गुरुं दृष्ट्वा समुत्तिष्ठेनमस्कृत्वा कृताञ्जलिः ॥ १७ ॥ तेनैवाभिहितः पश्चात्समासीतान्यभागतः । सत्यमेव वदेन्नित्यमधीतं च न विस्मरेत् ॥ १८ ॥ For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः३] सूतसंहिता। १४६ नित्यं नैमित्तिकं कर्म मोक्षकामनयाऽथवा ॥ विध्युक्तमिति बुद्धया वा शान्तो भूखा समाचरेत् ॥१९॥ व्यत्यासमेव दर्शयति । सव्येनेति ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ।। भिक्षामाहृत्य विप्रेभ्यो लाभे वर्णान्तरेष्वपि ॥ निवेद्य गुरवेऽश्रीयाद्ब्रह्मचारी दिने दिने ॥२०॥ विप्रेभ्य इति । तदलाभे वर्णान्तरेषु ॥ २० ॥ भवत्पूर्व चरेद्रेक्ष्यमुपनीतो द्विजस्तथा ॥ भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ २१ ॥ अभिशस्तेषु सर्वेषु भिक्षां नित्यं विवर्जयेत् ॥ प्राङ्मुखोऽनानि भुञ्जीत सूर्याभिमुख एव वा ॥२२॥ भवत्पूर्वमित्यादि । भवति भिक्षां देहीति ब्राह्मणः ॥ भिक्षां भवति देहीति क्षत्रियः । भिक्षां देहि भवतीति वैश्य इत्यर्थः ॥ २१ ॥ २२ ॥ प्रक्षाल्य चरणौ हस्तौ दिराचम्यानभुम्भवेत् ॥ प्राणायेत्यादिभिर्मन्त्रैर्तुत्वा प्राणाहुतीदिजः ॥ २३ ॥ वेदाभ्यासैकनिष्ठः स्थानान्यमन्त्ररतो भवेत् ॥ एवमभ्यसतस्तस्य वैराग्यं जायते यदि ॥ २४॥ प्रव्रजेत्परमे हंसे मोक्षकामनया द्विजः ॥ नैष्ठिको वा गृही वाऽपि भवेकामी यथारुचि ॥२५॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्डे ब्रह्मचर्याश्रमविधिकथनं नाम तृतीयोऽध्यायः ॥३॥ प्राणायेति । प्राणाय स्वाहाऽपानाय स्वाहेत्यादयो मन्त्राः ॥२३॥२४॥२५॥ इति श्रीस्कन्दपुराणे सूतसंहिताटीकायां ज्ञानयोगखण्डे ब्रह्मचर्याश्र मविधिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ १ ग. ' भवेटैक्षमु। २ ग. च। For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे (अथ चतुर्थोऽध्यायः ) ईश्वर उवाच अथातः संप्रवक्ष्यामि गार्हस्थ्यं संग्रहेण ते ॥ अधीय वेदान्विविधान्पूर्वोक्तेनैव वर्मना॥१॥ ब्रह्मचर्यधर्मान्संग्रहेणोक्त्वा गृहस्थधर्मान्वक्तुं प्रतिजानीते-अथात इति । यतश्चरितब्रह्मचर्यस्यैव विवाहः । यथाऽऽहु: 'वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ॥ अविप्लतब्रह्मचर्यों लक्षण्यां त्रियमुद्हेत्' इति ॥ अंतस्तदनन्तरं गृहस्थधर्मा उच्यन्ते ॥१॥ आचार्यानुज्ञया युक्तः स्नात्वा गार्हस्थ्यमाविशेत् ॥ अनुकूले कुले गोत्रप्रवरादिविवर्जिते ॥२॥ सूत्रोक्तेनैव मार्गेण वरयेत्कुलजां स्त्रियम् ॥ सर्वलक्षणसंपन्नां साध्वीमन्यां विवर्जयेत् ॥३॥ ऋक्षसंज्ञां नदीसंज्ञां वृक्षसंज्ञां च वर्जयेत् ॥ तया धर्म चरेनित्यं सहितः संयतेन्द्रियः ॥४॥ स्नात्वा समावर्तनं कृत्वा । प्रवरादिविवर्जित इति । 'असमानार्षगोत्रजाम्' इति स्मृतेः ॥ २॥ ३॥ ४॥ ऋतुकालेऽङ्गनासेवां कुर्यात्प्राज्ञः समन्त्रकम् ॥ देवाग्न्यतिथिभक्ष्यार्थ पचेनैवाऽऽत्मकारणात् ॥५॥ समन्त्रकमिति । 'अमोहमस्मि सा त्वम्' इत्यादयो मन्त्राः॥५॥ आत्मार्थ यः पचेन्मोहानरकार्थ स जीवति ॥ धर्मार्थ जीवनं येषां संतानार्थ च मैथुनम् ॥ ६॥ ते मुच्यन्ते हि संसाराचान्ये नारकिणः सदा ॥ याजनाध्यापनाभ्यां च विशुद्धेभ्यः प्रतिग्रहात् ॥७॥ आत्मार्थमिति । 'नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी' इति श्रुतेः । 'न पचेदन्नमात्मनः' इति स्मृतः ॥ ६ ॥ ७ ॥ १ स्व. माचरेत् । २ क. ख. ग. घ. यतस्त । For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः४] सूतसंहिता। यात्रार्थमर्जयेदर्थ यागार्थ वा द्विजोत्तमः ॥ निर्जने निर्भये देशे विण्मूत्रादि विसर्जयेत् ॥८॥ प्रक्षालयेद्गुदं शिनं पादद्वंदं करद्वयम् ॥ मृजलाभ्यां यथाशक्ति गन्धलेपनिवृत्तये ॥९॥ यावन्मानं मनःशुद्धिस्तावच्छौचं विधीयते ॥ पश्चादाचमनं कुर्यादन्तकाष्ठं च भक्षयेत् ॥ १०॥ दिराचम्य पुनः सात्वा कृत्यशेष समाचरेत् ॥ प्राणायामत्रयं कुर्यात्सावित्री च जपेद्बुधः ॥ ११॥ उपस्थानं ततः कुर्यान्मध्याह्नेऽप्येवमाचरेत् ॥ ब्रह्मयज्ञं दिजः कुर्यादेदपारायणे रतः ॥ १२॥ अन्यानि यानि कर्माणि नित्यं तानि समाचरेत् ॥ आग्निकार्य दिजः कुर्याद्वलिकादिक तथा ॥१३॥ यात्रार्थं शरीरयात्रार्थम् ।। ८ ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ नित्यश्राद्धं तथा दानमशक्तानां च रक्षणम् ॥ दयां सर्वेषु भूतेषु कुर्याद्रार्हस्थ्यमाश्रितः ॥ १४ ॥ यतिसंरक्षणं कुर्यादन्नपानादिभिः सदा ॥ यतिश्च ब्रह्मचारी च पक्वानस्वामिनावुभौ ॥ १५॥ तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ यतिहस्ते जलं दद्याद्रेक्षं दद्यात्पुनर्जलम् ॥ १६ ॥ तट्टैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ एकवारं गृही नित्यमश्नीयादुत्तमं हि तत् ॥ १७॥ दिवारं वा क्षमोऽश्रीयाद्वात्रिंशद्मासमन्वहम् ॥ कुकटाण्डप्रमाणेन न त्दृष्टो नं विषादवान् ॥ १८॥ दयां सर्वेषु भूतेष्विति । यतो गृहस्थाश्रमः सर्वेषामुपजीव्यः । श्रूयते हि १. 'क्ष्यं द । २ घ. १, 'समात्रम् । ३ . न प्रमाद। For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेगृहस्थाश्रममुद्दिश्य-"अयमात्मा सर्वेषां भूतानां लोकः। स यज्जुहोति यद्यजते तेन देवानां लोकः । अथ यदनुब्रूते तेन ऋषीणाम् । अथ यत्पितृभ्यो निपृणाति यत्मजामिच्छते तेन पितृणाम् । अथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् । यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः" इति ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ होमे जपे च मुक्तौ च गुरुवृद्धाद्युपासने ॥ तथैवाऽऽचमने यज्ञोपवीती स्यान चान्यथा ॥ १९ ॥ वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ उद्भूलनं सकृत्कुर्यात्सर्वदेवोक्तवर्मना ॥२०॥ न चान्यथेति । उपवीतरहितो न स्यादित्यर्थः ॥ १९ ॥ २० ॥ त्रैयम्बकेण मन्त्रेण सतारेण शिवेन च ॥ त्रिपुण्डू धारयेनित्यं गृहस्थाश्रममाश्रितः॥२१॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ॥२२॥ त्रिपुण्ड्रं धारयेद्भक्त्या मनसाऽपि न लङ्घयेत् ॥ श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् ॥२३॥ त्रैयम्बकेणेति । सतारेण शिवेन सप्रणवेन पञ्चाक्षरेण ॥ २१ ॥ २२ ॥ २३ ।। रुद्राक्षं धारयेनित्यं रुद्राक्षाणामिति श्रुतिः ॥ लिङ्गे समर्चयेनित्यं देवदेवं महेश्वरम् ॥२४॥ अग्नीनाधाय विधिवत्कुर्याद्यज्ञाननन्तरम् ॥ यज्ञैः सर्वाणि पापानि विनश्यन्ति न संशयः॥२५॥ प्रक्षीणाशेषपापस्य शुद्धान्तःकरणस्य तु ॥ देवदेवपरिज्ञाने वाञ्छा जायेत सुव्रत ॥२६॥ रुद्राक्षाणामिति श्रुतिरिति । स्मृत्यनुमित श्रुतिरित्यर्थः ।।२४ ॥ २५ ॥२६॥ स्वर्गकामो यदि स्वर्ग याति यज्ञाद्विजोत्तमः ॥ पुत्रमुत्पादयेत्स्वस्यां पितॄणामृणशान्तये ॥२७॥ For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः४] सूतसंहिता। १४९ निष्कामस्य जिज्ञासाजनका पज्ञादय इत्युक्तम् । सकामस्य स्वर्गादिकं जनयन्तीत्याह-स्वर्गकाम इति । यदि स्वर्गकामस्तहि यज्ञात्स्वर्ग यातीति 'स्वर्गकामो यजेत' 'यज्ञेन विविदिषन्ति' इति श्रुतिद्वपादियं व्यवस्था ॥ २७ ॥ सत्यं ब्रूयात्प्रियं ब्रूयात्सर्वभूतेषु सर्वदा ॥ एवं समाचरन्विप्रो विरक्तश्चेदृहाश्रमात् ॥२८॥ संन्यसेत्सर्वकर्माणि वेदान्ताभ्यासयत्नवान् ॥ वेदान्तश्रवणाभावे पतितोऽयं भवेद्बुवम् ॥ २९॥ गृहाश्रमात्संन्यसेदिति च । "ब्रह्मचर्य समाप्य गृही भवेत् । गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा" इति ॥२८॥२९॥ विरक्तोऽपि मुमुक्षुश्चेद्वंसे वा संन्यसेही ॥ बहूदके वा शक्तश्चेन्यसेविप्रः कुटीचके ॥ ३०॥ विरक्तोऽपीति । मुमुक्षुश्चेत्परमहंसो भवेत् । अमुमुक्षुरपि शक्तश्चेदंसौ बहू दको वा भवेत् । अशक्तश्चेत्कुटीचको भवेदित्यर्थः ॥ ३०॥ अविरक्तो गृही चान्ते वानप्रस्थं समाश्रयेत् ॥ अथवा यावदायुष्यं गार्हस्थ्यं सम्यगाचरेत् ॥३१॥ अविरक्तो गृहीति । अतो गार्हस्थ्याद्वानप्रस्थाश्रममाश्रयेदित्यर्थः । यावदायुष्यं वा सम्यग्गार्हस्थ्यमाचरेत् ॥ ३१॥ गृहस्थादाश्रमाः सर्वे समुत्पन्नाः सुरक्षिताः ॥ तस्मादृहस्थ एव स्यादविरक्तो दिजः सदा ॥ ३२॥ इति श्रीमूतसंहितायां ज्ञानयोगखण्डे गृहस्थाश्रमवि धिनिरूपणं नाम चतुर्थोऽध्यायः ॥४॥ गार्हस्थ्यस्य प्राशस्त्ये हेतुः । गृहस्थादाश्रमा इति । यत आश्रमान्तराणां सर्वेषां स्वरूपलाभः स्वधर्मपरिपालनं च गृहस्थाश्रमनिबन्धनम् । अतः प्रशस्त इत्यर्थः ॥ ३२॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे गृहस्थाश्रमविधिनिरूपणं नाम चतुर्थोऽध्यायः ॥ ४ ॥ १ ङ. 'सो वा व For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org तात्पर्य दीपिकासमेता ( अथ पञ्चमोऽध्यायः ) Acharya Shri Kailassagarsuri Gyanmandir [२ज्ञानयोगखण्डे ईश्वर उवाच - अथातः संप्रवक्ष्यामि वानप्रस्थाश्रमं मुने ॥ पुत्रे भार्या विनिक्षिप्य गृहीत्वा वा समाहितः ॥ १ ॥ शुक्लपक्षे शुभे वारे शुभनक्षत्रसंयुते ॥ सुमुहूर्ते वनं गच्छेद्गृहस्थश्वोत्तरायणे ॥ २ ॥ ब्रह्मचर्यात्तमं गार्हस्थ्यमभिधाय ततोऽप्युत्तमं वानप्रस्थाश्रमं च वक्तुं प्रतिजानीते - अथात इति । यतो गृहस्थादुत्तमो वनस्थः । पदाऽऽडु: - 'ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ॥ चत्वार आश्रमाः प्रोक्ता यो यः पश्चात् उत्तमः' इति ॥ अतो गृहस्थधर्माभिधानानन्तरं वानप्रस्थधर्माभिधानमित्यर्थः ॥ १ ॥ २ ॥ यमादिसहितः शुद्धस्तपः कुर्यात्समाहितः ॥ शाकमूलफलाशी स्यात्तेनेशं पूजयेदुधः ॥ ३ ॥ नेशमिति । तपःप्रभृतिकं हि वनस्थस्य स्वधर्मः । स्वधर्मानुष्ठानमेवेश्वरस्य पूजा ॥ 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इत्युक्तम् ॥ ३ ॥ ग्रामादाहृत्य वाऽश्रीयाद्वासान्षोडश बुद्धिमान् ॥ जटाश्च बिभृयान्नित्यं नखलोमानि नोत्सृजेत् ॥ ४ ॥ षोडशेति । यत आहु: "अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः ॥ द्वात्रिंशत् गृहस्थानां यथेष्टं ब्रह्मचारिणाम्" इति ॥ ४ ॥ For Private And Personal Use Only वेदाभ्यासं सदा कुर्याद्याग्यतः सुसमाहितः ॥ अग्निहोत्रं च जुहुयात्पञ्च यज्ञान्समाचरेत् ॥ ५ ॥ चीरवासा भवेत्कुर्यात्नानं त्रिषवणं बुधः ॥ सर्वभूतानुकम्पी स्यात्प्रतिग्रहविवर्जितः ॥ ६ ॥ Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५१ अध्यायः५] सूतसंहिता। पञ्च यज्ञानिति । श्रूयते हि-'पञ्च वा एते महायज्ञाः । देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । यदग्नौ जुहोत्यपि समिधं तदेवयज्ञः संति ते । यत्पितृभ्यः स्वधा करोत्यप्यपस्तपितृयज्ञः संतिष्ठते । यद्भूतेभ्यो बलिं. हरति तद्भूतयज्ञः संतिष्ठते । यद्राह्मणेभ्योऽन्न ददाति तन्मनुष्ययज्ञः संतिष्ठते । यत्स्वाध्यायमधीयीतकामप्यूचं यजुः साम वा तद्ब्रह्मयज्ञः संतिष्ठते' इति ॥५॥६॥ वर्जयेन्मधमांसानि औमानि वनजानि च ॥ एकवारं समश्नीयाद्रात्रौ ध्यानपरो भवेत् ॥७॥ जितेन्द्रियो जितक्रोधो भवेदध्यात्मचिन्तकः॥ भूमौ शयीत सततं सावित्री च जपेद्बुधः ॥८॥ भौमानीति । शशादीनि । वनजानीति । वनं जलम् । जलजानि कच्छपा "पञ्च पञ्चनखा भक्ष्या गोधाकच्छपशल्लकाः ॥ शशश्च नकुलश्च" इति गृहस्थस्याभ्यनुज्ञातान्यपि । तथा मधु माक्षिकं च वनस्थेन वर्जनीयमित्यर्थः ॥ ७ ॥८॥ क्रोधपैशून्यनिद्रादि दूरतः परिवर्जयेत् ॥ कृच्छ्रे चान्द्रायणं कुर्यान्मासि मासि वने स्थितः॥९॥ कृच्छं चान्द्रायणमिति । कृच्छ्रलक्षणानि मनुनोकानि "यहं प्रातस्त्र्यहं सायं व्यहमद्यादयाचितम् । व्यहं परं तु नाश्नीयात्माजापत्यं चरन्द्विजः" इति ॥ एकभक्तादिषु ग्राससंख्याऽऽपस्तम्बेन 'सायं द्वाविंशतिसाः प्रातः षड्रिंशतिः स्मृताः॥ चतुर्विंशतिरायाच्याः परं निरशनं स्मृतम्' इति ॥ तत्पमाणमपि तेनैवोक्तम् 'कुक्कुटाण्डप्रमाणेन यथाचाऽऽस्यं विशेत्सुखम्' इति ॥ चान्द्रायणं पञ्चविधम् । पिपीलिकामध्यं यवमध्यमृषिचान्द्रायणं शिशुचान्द्रायणं पतिचान्द्रायणं चेति । पिपीलिकामध्यमाह वसिष्ठः 'मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । ग्रासापचयभोजी सन्पक्षशेषं समापयेत् ॥ For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- २ज्ञानयोगखण्डे तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् ॥ ग्रासोपचयभोजी सन्पक्षशेषं समापयेत्' इति । यदाऽऽह यमः 'एकैकं हासपिण्डं कृष्णे शुक्ले च वर्धयेत् । एतत्पिपीलिकामध्यं चान्द्रायणमुदाहृतम् ।। वर्धयेत्पिण्डमेकैकं शुक्ले कृष्णे च हासयेत् । एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् ।। त्रीस्त्रीन्पिण्डान्समश्नीयानियतात्मा दृढव्रतः । हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम् ।। चतुरः प्रातरश्नीयाच्चतुरः सायमेव वा। पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम् ॥ पिण्डानष्टौ समश्नीयान्मासं मध्यंदिने रवौ । यतिचान्द्रायणं शेतत्सर्वकल्मषनाशनम्' इति ॥ ९ ॥ ग्रीष्मे पञ्चतपाश्च स्यावर्षास्वभावकाशगः ॥ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः॥ १०॥ पञ्चतपा इति । पञ्च तपांसि तापकानि दिक्चतुष्टयेऽनय उपर्यादित्यश्चेति यस्य स पश्चतपाः । अनावकाशग इति । अनदर्शनवानवकाशोऽभ्रावकाशो गृहबाह्यश्चत्वरादिकस्तत्र गत इत्यर्थः ॥ १० ॥ उपस्पृश्य विषवणं पितृदेवांश्च तर्पयेत् ॥ एकपादेन तिष्ठेत वायुभक्षोऽब्दमध्यमे ॥ ११ ॥ पयः पिबेच्छुक्लपक्षे कृष्णपक्षे च गोमयम् ॥ जीर्णपर्णाशनो वा स्यात्कृच्छै; वर्तयेत्सदा ॥१२॥ योगाभ्यासपरो भूत्वा ध्यायेत्पशुपति शिवम् ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥ १३ ॥ उपस्पृश्य स्नात्वा । उपपूर्वः स्टशिः स्नाने प्रयुज्यते त्रिषवणमुदकोपस्पर्शी चतुर्थकालपानभक्तः स्पादित्यादौ । वायुभक्षः पवनाहारः । तदशक्तौ पयःप्रभृति शक्त्यनुसारेण कुर्यादित्यर्थः । स्मर्यते हि'मूलं फलं पय आपो वायुराकाश इति । उत्तरयुत्तरं ज्यायः' इति । अब्द. For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ५ ] सूतसंहिता | १५३ मध्यम एकस्याब्दस्य संवत्सरस्य मध्ये सदा वायुमेव भक्षयन्नित्यर्थः ॥ ११ ॥ ॥ १२ ॥ १३ ॥ अथवाऽग्रीन्समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ॥ १४ ॥ अधुना चतुर्थाश्रममाह । अथवाऽग्रीनित्यादि । स्मर्यते हि'आत्मन्यग्रीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' इति । "अनग्निरनिकेतः स्थादशर्माऽशरणो मुनिः" इत्यापस्तम्बोऽप्याह ॥ १४ ॥ सदोपनिषदभ्यासपरो वा स्यात्समाहितः ॥ त्रिपुण्ड्रोनूलनं कुर्याद्गृहस्थस्योक्तमन्त्रतः ॥ १५ ॥ गृहस्थस्येति । गृहस्थस्य य उक्तस्त्रयम्बकमन्त्रः सप्रणवः पञ्चाक्षरश्च तेनेत्यर्थः ॥ १५ ॥ यदा वैराग्यमुत्पन्नं तदेव प्रत्रजेदनी ॥ बहूदके वा हंसे वा मुमुक्षुः परहंसके ॥ १६ ॥ यदेति । एषा च मत्रज्या सत्येव वैराग्ये कार्या । बहूदके वेतिवचनात्मातनी कुटीचकविषया कुटीचकबहूदकादिचातुर्विध्यं च वक्ष्यमाणत तद्धर्मानुष्ठानसामर्थ्यानुसारेण व्यवस्थया विकल्प्यते ॥ १६ ॥ सर्वे संग्रहरूपेण सम्यगुक्तं बृहस्पते ॥ तस्मात्सर्वप्रयत्नेन श्रद्धया विद्धि सुव्रत ॥ १७ ॥ इति श्रीमूतसंहितायां ज्ञानयोगखण्डे वानप्रस्थाश्रमविधिनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५ ॥ संग्रहरूपेणेति । संन्यासभेदानामुद्देशमात्रमत्र वनस्थेनानुष्ठेयतया वनस्थध ffort कथितम् । संन्यासधर्ममपञ्चस्त्वनन्तराध्याये वक्ष्यते ॥ १७ ॥ इति श्रीमूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे वानप्रस्थाश्रमविधिनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५ ॥ For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ [रज्ञानयोगखण्डे तात्पर्यदीपिकासमेता- (अथ षष्ठोऽध्यायः ) ईश्वर उवाच अथातः संप्रवक्ष्यामि संन्यासं मुनिसत्तम ॥ चतुर्विधास्तु विज्ञेया भिक्षवो वृत्तिभेदतः ॥१॥ कुटीचको मुनिश्रेष्ठस्तथैव च बहूदकः॥ हंसः परमहंसश्च तेषां वृत्तिं वदामि ते ॥२॥ वनस्थप्रसाढ़ेनोद्दिष्टमेव कुटीचकादिचतुष्टयं तद्धर्माभिधानाय पुनरनुवदति । अधात इति । अत उक्तमाश्रमत्रयं धर्मस्कन्धः सांसारिकफलविषय एव । श्रूयते हि-त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति । प्रथमस्तप एव । द्वितीयो ब्रह्मचार्याचार्यकुलवासी । तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादय सर्व एते पुण्यलोका भवन्तीति । अतस्ततो विरक्तस्यानन्तरमपुनरावृत्तिरूपब्रह्मप्राप्तये ज्ञानस्कन्धः संन्यास उच्यते । श्रूयते हि-"ब्रह्मसंस्थोऽमृतत्वमेति" इति । ब्रह्मणि संस्था सम्यनिष्ठा यस्य चतुर्थाश्रमिणः स ब्रह्मसंस्थः स एवामृतत्त्वमपवर्ग प्राप्नोति । आश्रमान्तराणामपि ब्रह्मसंस्थांत्यसंभवं प्रापय्य परिहृतं हि तत्त्वविद्भिः "लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा नवा । यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥ अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मिणे कथम् । कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः" इति । विवृतं चैततैरेव त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानधिकृत्य "सर्व एते पुण्यलोका भवन्ति" इति । आश्रमानुष्ठायिनां पुण्यलोकमभिधाय "ब्रह्मसंस्थोऽमृतत्वमेति" इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते । आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं मुकरत्वात् । न हि लोककामी ब्रह्म न जानीयादिति निषेधोsस्ति, तस्मादस्ति सर्वस्याऽऽश्रमिणो ब्रह्मनिष्ठतेति प्राप्ते ब्रूमः-ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाप्तिः। नचासौ कर्मशूरे संभ १ ङ. स्थावं सं। २ घ. प्राप्य । ३ ङ. 'श्रभो बा ४ ङ. हस्यवा'। ५ ङ. 'लोकानभि'। ६ ग. ह. "स्ति सी For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ६ ] सूतसंहिता | १५५ वति कर्मानुष्ठानत्यागयोः परस्परविरोधात् । तस्मात्कर्मत्यामिन एव ब्रह्मनिछेति । वृत्तिभेदत इति । आचारभेदतः || १ || २ | Acharya Shri Kailassagarsuri Gyanmandir कुटीचकश्च संन्यस्य स्वे स्वे वेश्मनि नित्यशः ॥ भिक्षामादाय भुञ्जीत स्वबन्धूनां गृहेऽथवा ॥ ३ ॥ शिखी यज्ञोपवीती स्यात्रिदण्डी सकमण्डलुः || सपवित्रश्च काषायी गायत्री च जपेत्सदा ॥ ४ ॥ सर्वाङ्गोडूलनं कुर्यात्रिपुण्ड्रं च त्रिसंधिषु ॥ शिवलिङ्गार्चनं कुर्याच्छ्रद्वयैव दिने दिने ॥ ५ ॥ तत्र कुटीचकस्य वृत्तिमाह- कुटीचकश्चेति ॥ ३ ॥ ४ ॥ ५ ॥ बहूदकश्च संन्यस्य बन्धुपुत्रादिवर्जितः ॥ सप्तागारं चरेद्वैक्ष्यमेकानं परिवर्जयेत् ॥ ६ ॥ बहूदकस्य वृत्तिमाह — बहूदकश्चेति ॥ ६ ॥ - गोवालरज्जुसंबद्धं त्रिदण्डं शिक्यमद्भुतम् ॥ पात्रं जलपवित्रं च कौपीनं च कमण्डलुम् ॥ ७ ॥ आच्छादनं तथा कन्थां पादुकां छत्रमडतम् ॥ पवित्रमजिनं सूचीं पक्षिणीमक्षसूत्रकम् ॥ ८ ॥ जलपवित्रं जलशोधनवस्त्रम् || ७ || ८ || योगपट्टे बहिर्वत्रं मृत्खनित्रों कृपाणिकाम् ॥ सर्वाङ्गोद्धूलनं तद्वत्रिपुण्ड्रं चैव धारयेत् ॥ ९ ॥ मृत्खनित्रीमिति । मृत्खन्यते यया स्नानाद्यर्थं तां कृपाणिकां कृपाणाकार - तीक्ष्णलोहघटितां यष्टिम् ॥ ९ ॥ शिखी यज्ञोपवीती च देवताराधने रतः ॥ स्वाध्यायी सर्वदा वाचमुत्सृजेत्स्थानतत्परः ॥ १० ॥ स्वाध्यायीति । स्वाध्याय एवोत्सृजमानो वाचमित्यापस्तम्बः ॥ १० ॥ For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ तात्पर्यदीपिकासमेता- रज्ञानयोगखण्डेसंध्याकालेषु सावित्री जपन्कर्म समाचरेत् ॥ हंसः कमण्डलुं शिक्यं भिक्षापात्रं तथैव च ॥ ११॥ कन्यां कौपीनमाच्छाद्यमङ्गवस्त्रं बहिःपटम् ॥ एकं तु वैणवं दण्डं धारयनित्यमादराव ॥ १२॥ त्रिपुण्ड्रोलनं कुर्याच्छिवलिङ्गं समर्चयेत् ॥ अष्टग्रासं सकृनित्यमनीयात्सशिखं भवेत् ॥ १३ ॥ संध्याकालेषु सावित्रीजपमध्यात्मचिन्तनम् ॥ तीर्थसेवां तथा कृच्छं तथा चान्द्रायणादिकम् ॥१४॥ हंसस्य वृत्तिमाह-हंसः कमण्डलुमिति ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ कुर्वन्यामैकरात्रेण न्यायेनैव समाचरेत् ॥ परहंसस्त्रिदण्डं च रज्जु गोवालनिर्मितम् ॥ १५॥ शिक्यं जलपवित्रं च पवित्रं च कमण्डलुम् ॥ पक्षिणीमजिनं सूची मृत्खनित्री कृपाणिकाम् ॥१६॥ शिखां यज्ञोपवीतं च नित्यकर्म परित्यजेत् ॥ कौपीनाच्छादनं वस्त्रं कन्यां शीतनिवारिकाम् ॥१७॥ योगपढें बहिर्वस्त्रं पादुकां छत्रमद्रुतम् ॥ अक्षमालां च गृह्णीयादैणवं दण्डमत्रणम् ॥ १८॥ परमहंसस्याऽऽह-परेहंसस्त्रिदण्डमिति ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ आग्निरियादिभिर्मन्त्रैः कुर्यादुद्भूलनं मुदा ॥ ओमोमिति च त्रिः प्रोच्य परहंसस्त्रिपुण्ड्रकम् ॥१९॥ ओमोमिति | अजपासहितेन प्रणवेन त्रिरुक्तेन त्रिपुण्ड्रं कुर्यात् ॥ १९ ॥ मृत्पात्रं कांस्यपात्रं वा दारुपात्रं च वैणवम् ॥ पाणिपात्रं च गृह्णीयादाचम्यैव तथोदरम् ॥२०॥ हेयोपादेपविभागविवक्षया प्रथमं साधारण्येन संभवत्पात्रजातमुद्दिशति , ड, पिवेत् । २ क. ख. घ. 'रमहं। ३ . भवात्पा। For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः६] सूतसंहिता। मृत्पात्रमिति । एतच्चालाबुपात्रस्याप्युपलक्षणम् । 'मृत्पात्रमलाबुपात्रं दारुपात्रं वा' इत्यारुणिश्रुतेः । उद्दिष्टमध्य उपादेयमाह-दारुपात्रमिति । एतच्च कांस्यव्यतिरिक्तस्योक्तस्योपलक्षणम् । उपादेयमन्यदपि समुच्चिनोति-तथोपरमिति ॥ २०॥ बहूदकानां हंसानां पाणिपात्रं तथोदरम् ॥ कांस्यपात्रं न विध्युक्तं मृत्पात्रमिति हि श्रुतिः ॥२१॥ माधूकरमथैकान्नं परहंसः समाचरेत् ॥ नात्यनतस्तु योगोऽस्ति न चैकान्तमनश्रतः ॥ २२ ॥ तस्माद्योगानुगुण्येन भुञ्जीत परहंसकः ॥ अभिशस्तं समुत्सृज्य सार्ववर्णिकमाचरेत् ॥ २३ ॥ उत्तरोत्तरलाभे तु पूर्व पूर्व परित्यजेत् ॥ गुरुशुश्रूषया नित्यमात्मज्ञानं समभ्यसेत् ॥ २४ ॥ एतच्च न केवलं परमहंसानामेवेत्याह-बहूदकानामिति । पात्रान्तरमपि समुच्चिनोति-पाणिपात्रमिति । यथोदरं तथा पाणिपात्रं चेत्यर्थः । तथाचाऽऽरुणिश्रुतिः-'पाणिपात्रमुदरपात्रंच' इति । उपादेयमभिधाय हेयमाहकांस्यपात्रं नेति । मृत्पात्र मिति हि श्रुतिरिति यथोदीरितारुणिश्रुतिः ॥२१॥ ॥ २२ ॥ २३ ॥ २४ ॥ नानं शौचमभिध्यानं सयानृतविवर्जनम् ॥ कामक्रोधपरित्यागं हर्षरोषविवर्जनम् ॥२५॥ सत्यात्तविवर्जनमिति । असत्यवत्सत्यमपि व्यवहारं शक्यं विवर्जयेत् । चित्तैकापविरोधादित्यर्थः । श्रूयते हि-तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चय' इति । स्मर्यते च___"त्यज धर्ममधर्मं च उभे सत्यासते त्यज । उभे सत्याते त्यक्त्वा येन त्यजर्सि तं त्यज"। इति ॥ २५ ॥ १ ग. "तिक्रमस्यो । २ . 'वर्जितम् । ३ ड, जानीय । ४ ग. 'सि तत्यन"। For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५८ तात्पर्यदीपिकासमेता [२ज्ञानयोग खण्डे लोभमोहपरित्यागं दम्भदर्पादिवर्जनम् ॥ चातुर्मास्यं च सर्वेषां वदन्ति ब्रह्मवादिनः ॥ २६ ॥ चातुर्मास्यमिति । वर्षास्वेकत्र वासं चत्वारो मासाश्चातुर्मास्यम् । तद्धितार्थे द्विगु: । 'चतुर्वर्णादिभ्यः स्वार्थे' इति ष्यञ् || २६ || कुटीचकाश्च हंसाश्च तथैव च बहूदकाः ॥ सावित्रीमात्रसंपन्ना भवेयुर्मोक्षकारणात् ॥ २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir सर्वेषां चतुर्विधानां यतीनां परमहंसव्यतिरिक्तस्य प्रधानं जप्यमाह -कुटीचका इति । मोक्षं प्रयोजनमुद्दिश्य सावित्र्यैव तत्त्वमनुसंदध्युरित्यर्थः ||२७|| प्रणवाद्यास्त्रयो वेदाः प्रणवे पर्यवस्थिताः ॥ तस्मात्प्रणवमेवैकं परहंसः सदा जपेत् ॥ २८ ॥ परमहंसस्य प्रणवैकनिष्ठतां विवक्षुः प्रणवस्योत्कृष्टतामाह - प्रणवाद्या इति । ॐमिति ब्राह्मणः प्रवक्ष्यन्नाह"ब्रह्मोपाप्रवानीति" "ब्रह्मेवोपाप्रोति" इति श्रुतेः । प्रणवे पर्यवस्थिता इति । प्रणवस्य वेदत्रयसारत्वात्तत्प्रतिनिधित्वम् । तथात्वं च श्रूयते छन्दोगोपनिषदि बहूवृचब्राह्मणे च । लोकदेव वेदव्याहृत्यक्षरत्रयसारत्वं प्रणवस्य । तैत्तिरीयोपनिषदि च ब्रह्मयज्ञप्रकरणे “ ॐमिति प्रपद्यत एतद्वै यजुari विद्यां प्रति" इति ॥ २८ ॥ संध्याकालेषु शुद्धात्मा प्रणवेन समाहितः ॥ षट्प्राणायामकं कुर्याज्जपेदष्टोत्तरं शतम् ॥ २९ ॥ विविक्तदेशमाश्रित्य सुखासीनः समाहितः ॥ यथाशक्ति समाधिस्थो भवेत्संन्यासिनां वरः ॥ ३० ॥ षडिति । षण्णां प्राणायामानां समाहारः षट्प्राणायामम् | 'पात्रादिभ्यः प्रतिषेधः' इति न ङीप् । स्वार्थे कप्रत्ययः || २९ ॥ ३० ॥ क्रमाद्वाऽक्रमतो विद्वानुत्तमां वृत्तिमाश्रयेत् ॥ उत्तमां वृत्तिमापन्नो न नीचां वृत्तिमाश्रयेत् ॥ ३१ ॥ क्रमादिति । “ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्" इति १ घ. "हंसातिरिं । २ क. ख. ग. ङ. मन्त्रादिभ्यः । For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ६] सूतसंहिता । १५९ जाबालश्रुतिः | अक्रमतो वेति । " यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा" इति तत्रैव ॥ ३१ ॥ उत्तमां वृत्तिमाश्रित्य नीचां वृत्तिं समाश्रितः ॥ आरूढपतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ ३२ ॥ प्रव्रजन्तं द्विजं दृष्ट्वा स्थानाञ्चलति भास्करः ॥ एष मे मण्डलं भित्त्वा ब्रह्मलोकं गमिष्यति ॥ ३३ ॥ रूपं तु द्विविधं प्रोक्तं चरं वाऽचरमेव च ॥ चरं संन्यासिनां रूपमचरं मृन्मयादिकम् ॥ ३४ ॥ यस्याऽऽश्रमे यतिर्नित्यं वर्तते मुनिसत्तम ॥ न तस्य दुर्लभं किंचित्रिषु लोकेषु विद्यते ॥ ३५ ॥ दुर्वृत्तो वा सुवृत्तो वा मूर्खो वा पण्डितोऽपि वा ॥ वेषमात्रेण संन्यासी पूज्यः सर्वेश्वरो यथा ॥ ३६ ॥ ब्रह्मचर्याश्रमस्थानां ब्रह्मा देवः प्रकीर्तितः ॥ गृहस्थानां च सर्वे स्युर्यतीनां तु महेश्वरः ॥ ३७ ॥ वानप्रस्थाश्रमस्थानामादित्यो देवता मता ॥ तस्मात्सर्वेषु कालेषु पूज्यः संन्यासिनां हरः ॥ ३८ ॥ मृते न दहनं कार्ये परहंसस्य सर्वदा ॥ कर्तव्यं खननं तस्य नाशौचं नोदकक्रिया ॥ ३९ ॥ ॥ ३२ ॥ ३३ ॥ ३४ || ३६ || ३६ || ३७ ॥ ३८ ॥ ३२ ॥ अश्वत्थस्थापनं कार्यं तद्देशेऽध्वर्युणा मुने ॥ अश्वत्थे स्थापिते तेन स्थापितो हि महेश्वरः ॥ ४० ॥ दर्शनात्स्पर्शनात्तस्य सर्वे नश्यति पातकम् ॥ अन्येषामपि भिक्षूणां खननं पूर्वमाचरेत् ॥ ४१ ॥ १ ग. बालिश्रु । २ ख. 'कर्म' । ३ ख च । For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे-- पश्चाही यथाशास्त्रं कुर्यादहनमुत्तमम् ॥ अश्वमेधफलं तस्य नानमात्रादिशुद्धता ॥४२॥ सर्वमुक्तं समासेन तव शिष्यस्य धीमतः॥ तस्मादेतद्विजानीहि वेदान्तार्थप्रकाशनम् ॥ ४३ ॥ इति श्रीसूतसंहितायां ज्ञानयोगखण्डे संन्यासविधि निरूपणं नाम षष्ठोऽध्यायः ॥ ६॥ अश्वत्थे स्थापित इति । तेनाध्वर्गुणा । तत्राश्वत्थस्य स्थापनमात्रेणापि शिवलिङ्गस्थापनेन यत्फलं तल्लभ्यत इत्यर्थः । तस्य प्रकृतस्य तस्मिन्स्थाने स्थापितस्याश्वत्थस्य महेश्वरस्य वो दर्शनस्पर्शनाभ्यां सर्वपातकनाश इत्यर्थः ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे संन्यासविधिनि रूपणं नाम षष्ठोऽध्यायः ॥ ६॥ ( अथ सप्तमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि प्रायश्चित्तं समासतः॥ दोषाणामपनुत्त्यर्थ सर्वभूतानुकम्पया ॥१॥ नित्यधर्माभिधानानन्तरं नैमित्तिकधर्माभिधानायाध्यापान्तरमारभ्यते-- अथात इति । यत उक्तस्य विधिनिषेधात्मकस्य नित्यस्य धर्मस्य प्रमादादिना व्यतिक्रमे तनिमित्तप्रायश्चित्तापेक्षाऽतो नित्यानन्तरं तदुच्यत इत्यर्थः ॥ १॥ ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः॥ एते वेदविदां श्रेष्ठा महापातकिनः स्मृताः॥२॥ अपनोदनीयान्प्रधानदोषाननुक्रामति-ब्रह्महेति। तथाच च्छान्दोग्योपनिषदि 'स्तेनो हिरण्यस्य सुरां पिवःश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाऽऽचरंस्तैः" इति ॥ २॥ १. च । २६. रमते । For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः७] सूतसंहिता। एभिः सह वसेद्यस्तु संवत्सरमसावपि ॥ ब्रह्महा निर्जनेऽरण्ये कुटीं कृत्वा वसेन्नरः ॥३॥ हादशाब्दानि संतप्तः सर्वदा विजितेन्द्रियः ॥ भिक्षामाहृत्य भुञ्जीत स्वदोषं ख्यापंयन्त्रणाम् ॥४॥ वसेदिति वचनात्सहवासादिनैव संवत्सरात्पातित्यम् । पाजनाध्यापनयौनसंबन्धैस्तु सद्यः पातित्यम् । यदाह याज्ञवल्क्यः "संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनाध्यापनाद्यौनान्न तु पानाशनादितः" इति । उक्तनिमित्तानामुद्देशक्रमेण प्रायश्चित्तान्याह-ब्रह्महा निर्जन इत्यादि ॥ ३ ॥ भुञ्जीतेति ॥ ४ ॥ शाकमूलफलाशी वा कृत्वा शवशिरोध्वजम् ॥ संपूर्ण द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥५॥ अकामकृतदोषस्य प्रायश्चित्तमिदं मुने । कामतश्चेन्मुनिश्रेष्ठ प्राणान्तिकमुदीरितम् ॥६॥ अथवा मुनिशार्दूल पापशुद्धयर्थमात्मनः॥ ग्रामादनलमाहृत्य प्रविशेत्परितापतः ॥७॥ पश्चादनशनो भूत्वा धर्मयुद्धेऽथ वाऽनले ॥ अप्सु वा मुनिशार्दूल महाप्रस्थानकेऽपि वा ॥८॥ ब्राह्मणार्थे गवार्थे वा सम्यक्प्राणान्परित्यजेत् ॥ सुरापानादिदोषोऽपि नश्यत्येतेन सुव्रत ॥९॥ अग्निवर्णी सुरां तप्तां प्राणविच्छेदनक्षमाम् ॥ पीत्वा नष्टशरीरस्तु सुरापानात्प्रमुच्यते ॥ १०॥ गोमूत्रं वा घृतं तोयं गोशकद्रसमेव वा ॥ अतितप्तं पिबेत्तेन मृतो मुच्येत दोषतः ॥११॥ १ घ. ङ. 'पये। २ ग. 'म् । यज । ३ घ, ङ, नयोनिसं॰ । ४ ख. 'नादन्नपानाशनासनातू" ई। ५ घ. उक्तानां नि' । ६ ग. 'नामनु । ७ ङ. 'तापितः । ८ घ. 'श्यते ते । २१ For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेसुवर्णस्तेयकत्साक्षाद्राजानमभिगम्य तु ॥ स्वकर्म ख्यापयन्बूयान्मां भवाननुशास्त्विति ॥१२॥ आयसं मुसलं तीक्ष्णं गृहीत्वा स्वयमेव तु॥ हन्यात्सकृत्प्रयोगेण राजा तं पुरुषाधमम् ॥१३॥ शवशिरोध्वजमिति । स्मर्यते हि-- 'शिरःकपाली ध्वजवान्भिक्षाशी कर्म चोदयन्' इति ॥५॥६॥७॥ ॥ ८॥९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ मुच्यते स्तेयदोषेण नास्ति राज्ञोऽपि पातकम् ॥ अवगृहस्त्रियं तप्तामयसा निर्मितां नरः ॥ १४ ॥ स्वयं वा शिश्रवृषणावुत्पाव्याऽऽधाय चानलो॥ दक्षिणां दिशमागच्छेद्यावत्प्राणविमोचनम् ॥ १५॥ अवगृहेदिति । आश्लिषेत् ॥ १४ ॥ १५ ॥ अनेन विधिना युक्तो मुच्यते गुरुतल्पगः ॥ तप्तकृच्छ्रे चरेत्तप्तः संवत्सरमतन्द्रितः॥ १६ ॥ महापातकिनां नृणां संसर्गात्स विमुच्यते ॥ मातरं मातृसदृशी भागिनेयीं तथैव च ॥ १७॥ सप्तकृच्छमिति । तप्तकृच्छ्रलक्षणमुक्तं यमेन 'यहमुष्णं पिबेदम्भख्यहमुष्णं पयः पिबेत् । व्यहमुष्णं पिबेत्सर्पिर्वायुभक्षः परं व्यहम् ॥ तप्तकृच्छं विजानीयाच्छीते शीतमुदाहृतम्' इति ।। अम्भःप्रभृतीनां परिमाणमुक्तं पराशरेण 'षट्पलं तु पिबेदम्भत्रिपलं तु पयः पिबेत् ॥ पलमेकं पिबेत्सर्पिस्तप्तकृच्छू विधीयते' इति ॥ १६ ॥ १७ ॥ मातृष्वसारमारुह्य कुर्यात्कृच्छातिकृच्छ्रकौ ॥ चान्द्रायणं च कुर्वीत तत्पाविनिवृत्तये ॥ १८॥ कृच्छातिकृच्छ्रकाविति । द्विरावृत्तं कृच्छातिकृच्छ्रकं कुर्यात् । तल्लक्षणमुक्तं याज्ञवल्क्येन , ङ, पस्य नि। For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः७] सूतसंहिता। १६३ 'कृच्छातिकृच्छ्रः पयसा दिवसानेकविंशतिम्' इति । एकभक्तनतायाचितदिवसेषु यो भोजनकालस्तस्मिन्नेव काले केवलमुदकेन वा वर्तनं कृच्छ्रातिकृच्छो भवतीत्यर्थः ॥ १८ ॥ खसारं मुनिशार्दूल गत्वा दुहितरं तु वा ॥ कृच्छं सांतपनं कुर्यादोषशुद्धयर्थमात्मनः ॥ १९ ॥ कच्छं सांतपनमिति । तल्लक्षणमाह याज्ञवल्क्यः -- "गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रं चोपवसेत्कृच्छं सांतपनं भवेत्" इति ॥ १९ ॥ भ्रातृभार्याभिगमने चान्द्रायणचतुष्टयम् ।। चरेत्पापविशुद्धयर्थ संतप्तो ब्राह्मणोत्तमः ॥ २० ॥ पैतृष्वसेयीगमने मातुलादुस्थितां स्त्रियम् ॥ चान्द्रायणं चरेदेकं कामतोऽकामतोऽपि वा ॥ २१ ॥ अवशिष्टासु सर्वासु द्विजस्त्रीषु महामुने ॥ गत्वा कृच्छू चरेत्तप्तमेकं तदोषशान्तये ॥ २२॥ क्षत्रियाणां च वैश्यानां स्त्रीषु गत्वा दिजश्चरेत् । कृच्छ्रमन्यासु बहुशो गत्वा कृच्छ्रे चैरेद्विजः ॥ २३॥ ब्रह्मचारी स्त्रियं गत्वा कामतो मुनिसत्तम ॥ संवत्सरं चरेफ्रेक्ष्यं वसित्वा गर्दभाजिनम् ॥ २४ ॥ स्वपापकीर्तनं कुर्वन्नात्वा त्रिषवणं पुनः॥ तस्मात्पापात्प्रमुच्येत षण्मासाकामवर्जितः ॥२५॥ अग्निकार्यपरित्यागे रेतोत्सर्गे समाहितः ।। नाला प्रणवसंयुक्तां व्याहृती च तथैव च ॥ २६ ॥ सावित्री सशिरां मौनी जपेदयुतमादराद ।। यतीनामिन्द्रियोत्सर्गे नाला शुद्धः समाहितः ॥२७॥ १ क. ग. 'सेयाग । २ घ. चरेवुधः। ३ ग. कुर्यात्मात्वा । For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- रज्ञानयोगखण्डेप्रणवं परमात्मानं जपेदयुतमादरात् ॥ दिजस्त्रीगमने भिक्षुरवकीर्णिव्रतं चरेत् ॥ २८॥ अन्यासु बुद्धिपूर्व चेत्तप्तकृच्छ्रे समाचरेत् ॥ हत्वा वैश्यं च राजानं ब्रह्महत्याव्रतं चरेत् ॥ २९॥ क्रमान्मासत्रयं पूर्व पाण्मासिकमनन्तरम् ॥ ब्राह्मणस्तु विमुच्येत शूद्रं हत्वाऽर्धमासतः ॥३०॥ विहिताकरणे तहत्पतिषिद्धातिसेवने ॥ वेदविप्लावने चैव गुरुद्रोहेऽन्यकर्मणि ॥ ३१॥ तप्तकृच्छं चरेत्तेन मुच्यते सर्वदोषतः॥ अथ वा सर्वपापानां विशुद्धयर्थ समाहितः ॥३२॥ कुर्वशुश्रूषणं नित्यं वेदान्तज्ञानभाषिणाम् ॥ श्रद्धाविनयसंयुक्तः शान्तिदान्यादिसंयुतः ॥ ३३ ॥ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥२९॥ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ यावज्ज्ञानोदयं तावद्वेदान्तार्थ निरूपयेत् ॥ नास्ति ज्ञानात्परं किंचित्पापकान्तारदाहकम् ॥३४॥ मासमात्राविनश्यन्ति क्षुद्रपापानि सुव्रत ॥ षण्मासश्रवणात्सवै नश्यत्येवोपपातकम् ॥ ३५॥ महापातकसंघाश्च नित्यं वेदान्तसेवनात् ॥ नश्यन्ति वत्सरात्सर्वे सत्यमुक्तं बृहस्पते ॥ ३६ ॥ नास्ति ज्ञानादिति । उक्तं गीतामु"यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा" इति ॥३४॥३५॥३६॥ यः श्रद्धया युतो नियं वेदान्तज्ञानमभ्यसेत् ॥ तस्य संसारविच्छित्तिः श्रवणादिति हि श्रुतिः॥३७॥ १ क. स्व. ग. 'वै षण्मा । २ ङ. निवेदयेत् । For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः७] सूतसंहिता। यः श्रद्धयेति । श्रवणाच्छब्देशक्तितात्पर्यावधारणन्यायानुसंधानमुखेन वेदान्तज्ञानमभ्यसेत् । तस्य संसारविच्छित्तिरित्यस्मिन्नर्थे श्रुतिरस्तीत्यर्थः । सा चेयम् "वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति ॥३७॥ एवमभ्यसतस्तस्य यदि विनोऽभिजायते ॥ सर्वलोकान्क्रमामुक्त्वा भूमौ विप्रोऽभिजायते ॥३८॥ एवमभ्यसत इति । अर्जुनं प्रति भगवतोक्तम् "प्राप्य पुण्यकृताल्लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते" इति ॥ ३८ ॥ सर्वलक्षणसंपन्नः शान्तः सत्यपरायणः ॥ पुनश्च पूर्वभावेन विद्वांसं पर्युपासते ॥३९॥ पुनश्चेति । 'पूर्वाभ्यासेन तेनैव हियते झवशोऽपि सः" इति । पर्युपासते । पर्युपास्ते । शपो लुगभावश्छान्दसः ॥ ३९ ॥ तत्संपर्कात्स्वमात्मानमपरोक्षीकृतो मुनिः ॥ स्वमादिव विमुच्येत स्वसंसारमहोदधेः॥४०॥ तस्मात्सर्वप्रयत्नेन स्वमुक्यर्थ बृहस्पते ॥ सर्वदा सर्वमुत्सृज्य वेदान्तश्रवणं कुरु ॥४१॥ इति श्रीसुतसंहितायां ज्ञानयोगखण्डे प्रायश्चित्तवि विनिरूपणं नाम सप्तमोऽध्यायः ॥७॥ अपरोक्षीकृत इति । संपदादित्वादावे क्विम् । आत्मानं प्रति यदपरोक्षीकरणं तस्मादित्यर्थः ॥ ४० ॥ ४१ ॥ इति श्रीमतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्रायश्चित्त विधिनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥ १ क. ग. ङ. 'ब्दता। For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे (अथाष्टमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि दानधर्मफलं मुने ॥ सर्वेषामेव दानानां विद्यादानं परं स्मृतम् ॥ १॥ विद्यया प्राणिनां मुक्तिस्तस्मात्तहानमुत्तमम् ॥ भूमिदानं च गोदानमर्थदानं तथैव च ॥२॥ कन्यादानं च मुख्यं स्यादन्नदानं तथैव च ॥ धनधान्यसमृदां यो भूमिं दद्याद्दिजाय सः ॥३॥ इह लोके सुखी भूत्वा प्रेय चाऽऽनन्यमश्नुते ॥ अरनिमात्रां वा भूमिं दद्याद्ब्रह्मविदे नरः ॥ ४॥ उक्तमायश्चित्तैः परिहृतमतिबन्धकपापजालस्य पुरुषस्य यैर्दानैर्धमैश्च यानि यानि फलानि प्राप्यन्ते तानि तानि वक्तुं प्रतिजानीते-अथात इति । यतः प्रतिबन्धकापगमे सत्येव साधनं स्वकार्ये समर्थमतः प्रायश्चित्तानन्तरमित्यर्थः ॥ १॥२॥ ३ ॥ ४ ॥ सर्वपापविनिर्मुक्तः संसारमतिवर्तते ॥ विनीतायोपसन्नाय विप्राय श्रद्वया युतः ॥५॥ यो दद्यादैदिकी विद्यां न स भूयोऽभिजायते ॥ यतये श्रद्धया नित्यमन्नं दद्याद्यथाबलम् ॥६॥ ब्रह्मलोकमवाप्नोति न पुनर्जायते भुवि ॥ मठं वा यतये दद्यान्न स भूयोऽभिजायते ॥ ७ ॥ विनीतायोपसन्नायेति । श्रूयते हि"तस्मै स विद्वानुपसन्नाय सम्यक्पशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इति ॥ विषायेति त्रैवर्णिकोपलक्षणम् । विद्याग्रहणाधिकारविभागो हि गतखण्डसप्तमाध्याये "निवृत्तिधर्मनिष्ठस्तु ब्राह्मणः" इत्यत्रोपवर्णित इति ॥५॥६॥७॥ क. 'स्माद्दानमनुत्तमम् । २ ख. 'तैः प्र । ३ ग. ङ. पसंपन्ना। ४ क. दमान्विताय । घ. समन्विताय । For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ८ ] सूतसंहिता । अमावास्यां मुनिश्रेष्ठ ब्राह्मणायानसूयवे ॥ अन्नं दद्यान्महादेवं समुद्दिश्य समाहितः ॥ ८ ॥ सोऽक्षयं फलमाप्रोति महादेवसमो भवेत् ॥ यस्तु कृष्णचतुर्दश्यां श्रद्धाभक्तिसमन्वितः ॥ ९ ॥ आराधयेद्विजमुखे महादेवं स मुच्यते ॥ त्रयोदश्यां तथा स्नात्वा ब्राह्मणं भोजयेन्मुदा ॥ १० ॥ ब्रह्मलोकमवाप्रोति ब्रह्मणा सह मुच्यते ॥ द्वादश्यां तु द्विजः स्रात्वा विष्णुमुद्दिश्य भक्तितः ॥११॥ ब्राह्मणाय विनीताय दद्यादन्नं समाहितः ॥ सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir १६७ - तिथिदेवताविशेषेणान्नदान फैलान्याह – अमावास्यामित्यादिना । अमावास्पापाम् । “कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया ॥ ८ ॥ ९ ॥ १० ॥ ॥ ११ ॥ १२ ॥ एकादश्यामुपोष्यैव द्वादश्यां पक्षयोरपि ॥ वासुदेवं समुद्दिश्य ब्राह्मणान्भोजयेन्नरः ॥ १३ ॥ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति || दशम्यामिन्द्रमुद्दिश्य यो दद्याद्वाह्मणे शुचौ ॥ १४ ॥ अन्नं वा तण्डुलं वाऽपि स देवेन्द्रमवानुयात् ॥ नवम्यां धर्मराजानमुद्दिश्य ब्राह्मणे शुचौ ॥ अन्नं दद्याद्यथाशक्ति धर्मराजः प्रसीदति ॥ अष्टम्यां शंकरं पूज्य ब्राह्मणं भोजयेन्नरः || १६ || सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥ सप्तम्यां चन्द्रमुद्दिश्य ब्राह्मणान्भोजयेद्विजः ॥ १७ ॥ १५ ॥ For Private And Personal Use Only १. क्षय्यंफ। २ङ, मुखैर्महा ३ ग फलमाह । ४क. ख. ग. घ. 'ह्मणं भोज | ५. ह्मणं पूज । Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६८ तात्पर्यदीपिकासमेता [२ज्ञान योगखण्डे चन्द्रलोकमवाप्रोति नात्र कार्या विचारणा || षष्ठयामादित्यमुद्दिश्य ब्राह्मणानेव भोजयेत् ॥ १८ ॥ सूर्यलोकमवाप्रोति सुखमक्षय्यमश्नुते ॥ पञ्चम्यां पार्वतीं विप्रानुद्दिश्यान्नेन भोजयेत् ॥ १९ ॥ सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ चतुर्थ्या ब्राह्मणाञ्शुद्धा लक्ष्मीमुद्दिश्य भोजयेत् ॥२०॥ दारिद्र्यं सकलं त्यक्त्वा महालक्ष्मीमवाप्नुयात् ॥ तृतीयायां द्विजः स्नात्वा ब्राह्मणान्भोजयेत्सकृत् ॥२१॥ तस्य ब्रह्मा हरिश्वापि महादेवो वशो भवेत् ॥ द्वितीयायां विशुद्धायां ब्राह्मणान्भोजयेन्नरः ॥ २२ ॥ तस्य वाचि सदा वेदा नृत्यन्ति स्म महामुने ॥ सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ २३ ॥ प्रथमायां पवित्रायां परब्रह्मार्पणं द्विजः ॥ यो ब्राह्मणमुखे कुर्याच्छ्रद्धाभक्तिसमन्वितः ॥ २४ ॥ पक्षयोरपीति । यत्तु 'शुक्लामेव सदा गृही' इति तद्गृहस्थोऽपि शुद्धां शुद्धां कामानुपहतामिति हि व्याचक्षते । यदाहु: " सकामानां गृहस्थानां काम्यत्रतनिषेधनात् " इति || १३ || १४ || १५ ॥ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ || २२ || २३ || २४ ॥ स सर्वसमतामेत्य ब्रह्माप्येति सनातनम् ॥ ब्राह्मणाय मुदा दद्याच्छुकां गामुत्तमां नरः ॥ २५ ॥ सर्वपापविनिर्मुक्तः साक्षाद्वह्म स गच्छति ॥ यो दद्यात्कन्यां शुद्धां ब्राह्मणाय विभूषिताम् ॥ सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ २६ ॥ येन केन प्रकारेण यं यं देवं समर्चयेत् ॥ तं तं देवं समाप्रोति नात्र कार्या विचारणा ॥ २७ ॥ १ . णान्भोजयेद्विजः ॥ ३८ ॥ सू । २ङ, भिवा । ३ क. ख. "येद्विजः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः८] सूतसंहिता। स सर्वसमतामिति । "मुहृन्मित्राणुदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ।। निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः" इति गीतासु ॥ २५ ॥ २६ ॥ २७ ॥ यं यं कामयते लोकं तं तमुद्दिश्य भक्तिमान् ॥ आत्मज्ञं धर्चयनित्यमात्मज्ञमिति हि श्रुतिः॥२८॥ आत्मज्ञमिति हि श्रुतिरिति । मुण्डकोपनिषदि"यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जायते तांश्च कामांस्तस्मादात्मजं वर्चयेतिकामः' इति ॥२८॥ क्रिमिकीटपतङ्गेभ्यः श्रेष्ठाः पश्वादयस्तथा ॥ पश्वादिभ्यो नराः श्रेष्ठा नरेभ्यो ब्राह्मणास्तथा ॥२९॥ ब्राह्मणेभ्योऽथ विद्वांसो विद्वत्सु कृतबुद्धयः॥ कृतबुद्धिषु कर्तारस्तेभ्यः संन्यासिनो वराः ॥ ३० ॥ तेषां कुटीचकाः श्रेष्ठा बहूदकसमाश्रिताः ॥ बहूदकाहरो हंसो हंसात्परमहंसकः ॥ ३१ ॥ परहंसादपि श्रेयानात्मवित्रास्त्यतोऽधिकः ॥ तस्मादात्मविदः पूज्याः सर्वदा सर्वजन्तुभिः ॥३२॥ तस्मादात्मविदः पूज्या इति यदुक्तं तंत्र हेतुत्वेनाऽऽत्मविद्यायाः सर्वतः पाशस्त्यमाह-क्रिमिकीटेत्यादिना । मनुरप्याह "भूतानां पाणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा ॥ ब्राह्मणेषु च विद्वांसो विद्वत्म कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥ ब्रह्मविभ्यः परं किंचिन्न भूतं न भविष्यति" ॥ २९ ॥३०॥३१॥३२॥ १. कृतनिश्चयाः । २ क. स्व. ग. इ. तच । For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेब्रह्मवर्चसकामस्तु ब्रह्माणं पूजयेन्नरः॥ आरोग्यकाम आदित्यं बलकामः समीरणम् ॥३३॥ कीर्तिकामोऽनलं तद्वन्मेधाकामः सरस्वतीम् ॥ ज्ञानकामो महादेवं सिद्धिकामो विनायकम् ॥ ३४ ॥ भोगकामस्तु शशिनं मोक्षकामस्तु शंकरम् ॥ वैराग्यकामो विद्यासं पुष्टिकामः शचीपतिम् ॥३५॥ तिथिभेदेन देवताभेदाः प्रागुक्ताः । कामनाभेदेने तानाह-ब्रह्मवर्चसकाम इत्यादिना ॥ ३३ ॥ ३४ ॥ ३५॥ व्रतान्याचरतः श्रद्धाभक्तिभ्यां संयतः शुचिः॥ शीयन्ते पापकर्माणि क्षीयन्तेऽस्येति हि श्रुतिः॥३६॥ ज्योतिष्टोमादिकं कर्म यः कुर्याविधिपूर्वकम् ॥ स देवत्वमवाप्नोति नात्र कार्या विचारणा ॥ ३७॥ यः श्रद्धया युतो नित्यं शतरुद्रियमभ्यसेत् ॥ अग्निदाहात्सुरापानादकृयाचरणात्तथा ॥३८॥ क्षीयन्तेऽस्येति हि श्रुतिरिति । कठवल्लीषु हि श्रूयते "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इति ॥ ३६ ॥ ३७ ॥ ३८ ॥ मुच्यते ब्रह्महत्याया इति कैवल्यशाखिनः ॥ शतशाखागतं साक्षाच्छतरुद्रियमुत्तमम् ॥ ३९॥ कैवल्यशाखिन इति । श्रूयते हि कैवल्योपनिषदि-"यः शतरुद्रियमधीते सोऽनिपूतो भवति, मुरापानात्पूतो भवति, ब्रह्महत्यायाः पूतो भवति, कृत्याकत्यात्पूतो भवति' इति । साक्षात्प्रत्यक्षभूता याः शतसंख्याका अध्वर्युशाखास्तासु सर्वासु गतमित्यर्थः । शतं रुद्रा देवता अस्येत्यर्थे 'शतरुद्राद्धश्च' १ इ. 'न दैवता' । २ घ. 'ति वै ध्रु। ३ क. ख. यमदुतम् । ४ ख. ग. 'यात्पतो। For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः८] सूतसंहिता। १७१ इति घः । शतं सहस्रमित्यपरिमितपर्यायाः 'सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम्' इति हि श्रूयते ॥ ३९ ॥ तस्मात्तजपमात्रेण सर्वपापात्प्रमुच्यते ॥ चमकं च जपेदिद्दान्सर्वपापप्रशान्तये ॥४०॥ चमकं चेति । वसोर्धाराम् 'अनाविष्णू सजोषसे' इत्यादिकाम् ॥ ४० ॥ सहस्रशीर्षासूक्तं च शिवसंकल्पमेव च ॥ जपेत्पञ्चाक्षरं चैव सतारं तारणक्षमम् ॥ ४१ ॥ त्रिसप्तकुलमुद्दृत्य शिवलोके महीयते ॥ तत्र नानाविधान्मोगान्मुक्त्वा कर्मपरिक्षयात् ॥४२॥ शिवसंकल्पम् । 'येनेदं भूतं भुवनं भविष्यत्' इत्यादिकम् ॥ ४१ ॥ ४२ ॥ भूलोके जायते पुण्यं पापं वा कुरुते पुनः ॥ यावज्ज्ञानोदयं तावजायते म्रियतेऽपि च ॥४३॥ यावज्ज्ञानोदयमिति । ज्ञानमुदेति यस्मिन्दिने तज्ज्ञानोदयं तद्यावदापाति तादित्यर्थः ॥ ४३ ॥ असुखे सुखमारोप्य विषयेऽज्ञानतो नरः ॥ करोति सकलं कर्म तत्फलं चावशोऽन्नते ॥४४॥ अहो मायावृतो लोकः स्वात्मानन्दमहोदधिम् ॥ विहाय विवशः क्षुद्रे रमते किं वदामि तम् ॥४५॥ तस्मान्मायामयं भोगमसारमखिलं नरः ॥ विहाय विमलं नित्यमात्मानन्दं समाश्रयेत् ॥ ४६॥ सर्वसंग्रहरूपेण सस्नेहं सम्यगीरितम् ॥ तस्मात्त्वं सकलं त्यक्त्वा स्वात्मानन्दे कुरु श्रमम्॥४७॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे दानधर्मफलकथनं नामाष्टमोऽध्यायः ॥८॥ अज्ञानत इत्यारोपे हेतुः ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगवण्डे दान धर्मफलकथनं नामाष्टमोऽध्यायः ॥ ८॥ १ क. ख. ग. घ. ह. 'दयस्ताव' । For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ [२ज्ञानयोगखण्डे तात्पर्यदीपिकासमेता- (अथ नवमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि पापकर्मफलं मुने ॥ खरोष्ट्रसूकराजाविगजाश्वमृगपक्षिणाम् ॥ १॥ चण्डालपुल्कसत्वं च प्राप्नोति ब्रह्महा क्रमात् ॥ दस्यूनां विड्भुजां योनि पक्षिणां च तथैव च ॥२॥ क्रिमिकीटपतङ्गानां सुरापः प्राप्नुयादिजः ॥ राक्षसानां पिशाचानां चोरो याति सहस्रशः ॥३॥ क्रव्याददंष्ट्रिणां योनि तृणादीनां तथैव च ॥ क्रूरकर्मरतानां च प्रामोति गुरुतल्पगः ॥४॥ ब्राह्मणस्य धनं क्षेत्रमपत्दृत्य नराधमः ॥ ब्रह्मराक्षसतां याति शतशोऽथ सहस्रशः॥५॥ स्वर्गापवर्गसाधने विहिते धर्मज्ञाने उपादानायाभिधाय हानाय निषिद्धं कर्माभिधातुं प्रतिजानीते-अथात इति । यतो हि विहितकारिणामपि निषिद्धापरित्यागे नरकः । अतो विहिताभिधानानन्तरं हानाय निषिद्धमुच्यत इत्यर्थः। बहुतरनरकोपभोगानन्तरं शेषेण खरोष्ट्रादिजन्मप्राप्तिः ॥१॥२॥ ३ ॥ ४ ॥ ॥५॥ धान्यचोरो भवेदाखुर्जलं दृत्वा प्लवो भवेत् ॥ कांस्यं हत्वा भवेदसः श्वा रसं नकुलो घृतम् ॥६॥ पयः काका भवन्मासं हत्वा गृध्रो भवेत्तथा। चक्रवाकस्तु लवणं बकस्तैलापहारतः ॥७॥ पूव इति । प्लवो मण्डूकः । पचायच् ॥ ६॥ ७ ॥ कौशेयं तित्तिरिः क्षोमं दृत्वा दर्दुरसंज्ञकः ॥ पत्रशाकापहारेण बर्हिणः स्युनराधमाः ॥ ८॥ १ चाण्डा' । २ घ. 'भिधाना' । ३ घ. तैत्तिरिः । For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः९] सूतसंहिता। १७३ श्वाऽनं त्दृत्वा भवेत्पुष्पं मर्कटः स्यात्तथैव च ॥ यानापहरणादुष्टः पशुं हत्वा भवेद्गजः॥९॥ दर्दुरो भेकः ॥ ८ ॥९॥ शवभक्षणतो राजा वैश्यः पूयाशनो भवेत् ॥ श्येनाशनो भवेच्छूद्रो जलूको रक्तपो भवेत् ॥१०॥ शवभक्षणतो राजेति । योहि राजा न्यायेन प्रजाः परिपालयति स ब्राह्मणा. दनन्तरं प्रशस्यते । स्मर्यते हि 'श्रेयान्प्रतिग्रहो राज्ञो मान्येषां ब्राह्मणाहते' इति । यस्त्वन्यायकारी क्रूरो राजा स उच्यते शवभक्षणतो राजेति । स हि मूनिचक्रिध्वजिवेश्याभ्योऽपि निकृष्टः स्मर्यते "प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥ दुष्टा दशगुणं प्रोक्ताः पूर्वादेते यथाक्रमम्" इति । तथा "दशसूनिसमश्चक्री दशक्रिसमो ध्वजी।। दशध्वजिसमा वेश्या दशवेश्यासमो नृपः" इति । एवं वैश्यशूद्रयोरपि निकृष्टयोरिहाभिधानम् । न्यायवर्ती तु शूद्रः साधुः नियः साधुरित्यादिदर्शनं विद्यते । वैश्योऽपि न्यायवर्ती तुलाधारस्तीर्थसेविनो जाजलिब्राह्मणादुत्कृष्टः स्मर्यते । तस्य हि जाजलिं प्रत्येतद्वाक्यम् "जाजले तीर्थमात्मैव मास्म देशातिथिर्भव" इति ॥ १० ॥ नैतावताऽलं विप्रेन्द्र पापकर्मफलोदयम् ॥ नरके वर्तनं चास्ति महाघोरेऽतिदारुणे ॥११॥ हस्तदंदं दृढं बद्ध्वा ततः शृङ्खलया तथा ॥ क्षिप्यते दीप्तवह्नौ च ब्रह्महाऽऽचन्द्रतारकम् ॥ १२॥ अतितप्तायसैर्दण्डैः पीज्यते यमकिंकरैः ॥ प्राणिहिंसापरो गाढं कल्पकोटिशतं मुने ॥ १३॥ तप्ततैलकटाहेषु बढ्दा हस्तौ पदद्दयम् ।। क्षिप्यते यमदूतेन तैलंचौरो महामुने ॥१४॥ १५. श्वा वै हूं। २ क. 'पहार | ३ क. भवेद नः । ४ ख. ग. घ. 'लचारो । For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- ज्ञानयोगखण्डेपापकर्मणः फलमुदेति यस्मिन्वतने तदित्यर्थः । अधिकरण एरच्। तद्वर्तनमेतावता नालमित्यन्वयः ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ तप्तताम्रकटाहेषु क्षिप्य मिथ्याभिशंसिनम् ॥ जिह्वामुत्पाटयन्त्याशु बहुशो यमकिंकराः ॥ १५॥ मिथ्याभिशंसिनमिति । अविद्यमानं दोषमारोपयन्तम् ॥ १५ ॥ तप्तताम्रजलं तीक्ष्णैः पिबेत्युक्त्वाऽऽयसायुधैः ॥ छिद्यते यमदूतैस्तु सुरापानरतो नरः॥ १६॥ छित्त्वा छित्त्वा पुनर्दग्ध्वा पिण्डीकृत्य पुनस्तथा ॥ क्षिप्यते पूयपूर्णेऽस्मिन्कटाहे गुरुतल्पगः ॥ १७ ॥ मातरं पितरं ज्येष्ठं गुरुमध्यात्मवेदिनम् ॥ महादेवं तथा वेदं विष्णुं ब्रह्माणमेव च ॥ १८॥ आदित्यं चन्द्रमग्निं च वायुं निन्दन्ति ये नराः॥ कल्पकोटिशतं दिव्यं पच्यन्ते नरकालये ॥ १९॥ यतिहस्ते जलं चान्नं न दत्तं यैर्नराधमैः ॥ इक्षुवत्संप्रपीड्यन्ते मुद्गरैर्मुनिसत्तमाः ॥२०॥ पादे चाऽऽस्ये तथा पार्श्वे नाभौ शिश्ने गुदेऽक्षिणि ॥ निखन्यन्ते महातप्तैः शङ्कुभिश्वार्थहारिणः ॥२१॥ अयसा निर्मितां कान्तां सुतप्तां झझरीकृताम् ॥ गाढमालिङ्गयते मर्यः परदारपरिग्रहात् ॥ २२॥ दुश्चारिण्यः स्त्रियश्चापि सुतप्तं पुरुषं तथा ॥ श्रौतस्मातविहीना ये निषिद्धाचरणे रताः ॥२३॥ पच्यन्ते नरके तीव्र कल्पकोटिशतं सदा ॥ ये शिवायतनारामवापीकूपमठादिकम् ॥ २४ ॥ १ ख. ग. घ. तेते त । २ क. ख. 'ततैलक' । ३ क. ख. ग. 'तम |॥ २० ॥ पा : For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः९] सूतसंहिता। उपद्रवन्ति पापिष्ठा नृपास्तत्र रमन्ति च॥ व्यायामोदर्तनाभ्यङ्गस्नानपानानभोजनम् ॥ २५॥ ॥१६॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्वताः ॥ ते च तद्विविधैर्यौरैरिक्षुयन्त्रादिपीडनैः ॥ २६ ॥ आचरन्ति प्रकृते देवालयादौ ॥ २६ ॥ निरयानिषु पच्यन्ते यावच्चन्द्रदिवाकरौ ॥ वेदमार्गरताचार्यनिन्दां शृण्वन्ति ये नराः ॥ २७ ॥ द्रुतताम्रादिभिस्तेषां कर्ण आपूर्यतेऽनघ ॥२८॥ निरया नरका एवामयस्तेषु ॥ २७ ॥ २८ ॥ घोराख्ये नरके केचित्पच्यन्ते पापकर्मतः ॥ सुघोराख्ये तथा केचिदतिघोरे च केचन ॥ महाघोराभिधे केचिद्घोररूपे च केचन ॥ २९ ॥ करालाख्ये तथा केचित्तथा केचिद्यानके ॥ कालरात्रौ महापापास्तथा केचिद्योत्कटे ॥३०॥ केचिच्चण्डाभिधे केचिन्महाचण्डाभिधे सदा ॥ चण्डकोलाहले केचित्प्रचण्डायां च केचन ॥३१॥ तथा पद्माभिधायां च पद्मावत्यां च केचन ॥ तथा केचन भीमायां केचिदीषणसंज्ञिते ॥ ३२॥ कराले तु तथा केचिदिकराले च केचन ॥ वज्रे त्रिकोणसंज्ञे च पद्मकोणे च केचन ॥ ३३॥ सुदी वर्तुलाख्ये च सप्तभौमे च केचन ॥ अष्टभौमे च दीप्ते च रौखे चैव केचन ॥३४॥ घोरसुघोरादयो नरकविशेषाः ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४॥ १ क. ग. तु। For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेकेचिदन्येषु पापिष्ठाः पच्यन्ते विवशा भृशम् ॥ अहो कष्टं महाप्राज्ञ पापकर्मफलोदयम् ॥ ३५॥ पापकर्मणां फलमुर्देति यस्मिन्नरकजाते तत्पापकर्मफलोदयम् ॥ ३५ ॥ एवं पापफलं ज्ञात्वा मुने ज्ञानरतो भव ॥ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते मुने ॥ ३६ ॥ अहो ज्ञानं परित्यज्य मायया परिमोहिताः ॥ नरकेषु हि पच्यन्ते स्वप्रकल्पेषु दुःखिताः ॥ ३७॥ इहजन्मनि जन्मान्तरेषु च कृतस्य पापराशेरेपशमोपायस्य दुर्ज्ञानत्वात्मा. तिस्विकमायश्चित्सकरणासंभवात्सकलपापनिहरणस्य सुकरमेकमुपायमाह-एवं पापेति ॥ "परोक्षमात्मविज्ञानं शाब्दं देशिकपूर्वकम् ।। बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम् ॥ संसारकारणाज्ञानतमसश्चण्डभास्करः" ।। इति वक्ष्यति ॥ ३६ ॥ ३७॥ एवं पापफलं भुक्त्वा महादेवप्रसादतः ॥ पश्चाद्भूमौ विजायन्ते मानुष्ये कर्मसाम्यतः ॥ ३८॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्डे पापकर्मफलनिरूपणं नाम नवमोऽध्यायः ॥९॥ मानुष्ये मनुष्यलोके । कर्मसाम्यतः पुण्यपापकर्मणोरुभयोरपि युगपत्परिपाके । 'समाभ्यां पुण्यपापाभ्यां मानुष्यं प्राप्नुयानरः' इत्पग्रे वक्ष्यति ॥ ३८॥ इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे पाप कर्मफलनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥ १. रूपा । २ ङ. 'निवईण'। For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१०] सूतसंहिता। ( अथ दशमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि देहोत्पत्तिं महामुने ॥ शृणु वैराग्यसिद्धयर्थमात्मशुद्धयर्थमेव च ॥ १॥ एवमुत्तमाधिकारिणां वेदान्तवाक्य श्रवणमधमाधिकारिणां च कर्माणि ज्ञानसाधनमभिधाय कर्मभिः प्रक्षीणप्रतिबन्धकदुरितानामपि रजसा विक्षिप्तचेतसां सहसा मनस ऐकाग्र्यासंभवात्तदर्थं नाडीशुद्धिपुरःसरमष्टाङ्गयोगं वक्तुं प्रथम पिण्डोत्पत्तिमाह-अथात इति । यत उक्तपापकर्मफलज्ञानवदेहोत्पत्तिज्ञानमपि वैराग्योपयोगि, अतस्तदनन्तरमित्यर्थः । देहोत्पत्तिकमकथने हि गर्भक्लेशवर्णनाद्वैराग्यं जायते । अत एव च योगसाधनप्रवृत्तिद्वारा ब्रह्मज्ञानमपि सिध्यतीत्यर्थः ॥ १॥ पुण्यैर्देवत्वमानोति पापैः स्थावरतामियात् ॥ समाभ्यां पुण्यपापाभ्यां मानुष्यं प्राप्नुयानरः ॥२॥ पुण्यैर्देवत्वमिति । 'पुण्येन पुण्यं लोकं जयति पापेन पापमुभाभ्यामेव मनुप्यलोकम्' इति श्रुतेः ॥ २॥ तत्राऽऽहुया रविर्नित्यं वर्धते मुनिसत्तम । सूर्यादृष्टिर्विजायेत वृष्टरोषधयः क्रमात् ॥३॥ तत्राऽऽहुत्येति । यदाहुः 'अनौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।। आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः' इति ॥ ३ ॥ ओषधीभ्योऽत्रमन्नं च नियं भुङ्क्ते च मानवः ॥ पञ्चभूतात्मकं भुक्तं किट्टसारात्मना द्विधा ॥ ४॥ पुनर्दिधा भवेत्सारः स्थूलसूक्ष्मविभेदतः॥ किमत्रपुरीषास्थिमेदस्नाय्यात्मना भवेत् ॥५॥ पञ्चभूतात्मकं भुक्तमिति । श्रूयते हि-'अन्नमशितं त्रेधा विधीयते । तस्प १५ मननाधि। २ . भुक्ते कीटक्सारा । For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेयः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः । आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यमस्तल्लोहितं, योऽणिष्ठः स प्राणः । तेजोऽशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो मध्यमः स मज्जा, योऽणिष्ठः स वागिति' । अत्र च भुक्तानां स्थूलादीनामन्नादीनां मनआदिकं प्रत्युपचयमात्रहेतुत्वम् । उपादानत्वं तु सूक्ष्मभूतानामेवेति गतखण्ड एकादशाध्याये 'हिरण्यगर्भ वक्ष्यामि' इत्यत्रोक्तम् ॥ ४ ॥५॥ पुरीषमूत्रे विसृजेदनिलः क्रमशो मुने ॥ सारयोः स्थूलभागस्य पञ्चभूतांशकैः क्रमात् ॥६॥ क्रमादिति । समनन्तरवक्ष्यमाणावकाशदानादिक्रमेणेत्यर्थः ॥ ६ ॥ वर्धन्ते धातवः सर्वे तेषां मध्ये महामुने ॥ आकाशाद्वातवः सर्वे वर्धन्ते वायुना बलम् ॥ ७॥ अग्निना वर्धते मज्जा लोहितं वर्धते जलाव ॥ भुवा मांसस्य वृद्धिः स्यादित्थं धातुविवर्धनम् ॥८॥ तमेव क्रममाह-आकाशाद्धातव इति । अवकाशदानद्वाराऽऽकाशस्य वृद्धिहेतुता । व्यूहनद्वारा वायोः। पाकद्वाराऽग्नेः । क्लेदनद्वारा जलस्य । घनीभावद्वारा भुव इति द्रष्टव्यम् ॥ ७ ॥ ८॥ अवशिष्टो रसांशश्च विधा सत्त्वगुणेन च ॥ राजसेन गुणेनापि भवेत्सत्त्वं तपोधन ॥ ९॥ अवशिष्टः सारयोः सूक्ष्मः । द्विधेति । सत्त्वरजोभेदेन ॥ ९॥ तयोः सत्त्वप्रधानस्य भूमिभागान्महामुने ॥ घाणेन्द्रियस्यापानस्य वर्धकश्च सदा भवेत् ॥ १०॥ उपस्थस्यापि विप्रेन्द्रा जिह्वायाश्च जलांशकः ॥ अग्निविचक्षुषोश्चर्महस्तयोरनिलस्तथा ॥ ११॥ तत्र सात्त्विकस्य सारस्य पञ्चभूतात्मकस्य यः पृथिव्यंशः स प्राणापानयो १ घ यो निकृष्टस्त। २ ग. नभूतत्वं : ३ घ. 'त्यत्रैवोक्त'। ४ घ. ‘णाका ! ५ ख. ग. 'सत्यत । For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१०] सूतसंहिता। १७९ वर्धकः । एवमेबाचंशा अपि चत्वारश्चतुर्णा ज्ञानकर्मेन्द्रिययुग्मानामित्यर्थः ॥ १० ॥११॥ आकाशो वर्धकः पादश्रोत्रयोर्मुनिसत्तम ॥ सर्वाशी वर्धकश्चान्तःकरणप्राणसंज्ञयोः ॥ १२ ॥ सर्वांशो वर्धक इति । पृथिव्याद्यशपञ्चकं सात्त्विकं मनः प्राणवाय्वोरुपष्टम्भकम् । विशेषेण तु पृथिव्यबशौ मनःप्राणयोः पाञ्चभौतिकयोरप्पन्नमाणयोर्विशेषेणोपचयहेतुत्वादेव "अन्नमयं हि सौम्य मनः । आपोमयः प्राणः" इति श्रुतिः, इति गतखण्डे कथितम् । ननु ज्ञानेन्द्रियपञ्चकं मनश्च प्रत्येवशक्तिद्वारा सत्त्वस्य हेतुत्वम् । कर्मेन्द्रियपञ्चकं पाणं च प्रति तु शक्तिद्वारा रजस इति प्रागुक्तम् । सत्त्वस्य कारणता कथमुच्यत इति । सत्यम् | मूक्ष्मभूतगतयोः सत्त्वरजसोमनःप्राणौ ज्ञानकर्मेन्द्रियाणि च प्रति विभागेनोपादानत्वं तत्रोक्तम् । इह तु स्थूलभूतसारतरांशगतस्य सत्त्वस्याविभागेनोपष्टम्भकत्वमुच्यत इति को विरोधः ॥ १२॥ विशेषेण महीभागो वर्षको मनसो भवेत् ॥ तोयं प्राणस्य वह्नयंशो वदनस्य विशेषतः ॥ १३ ॥ ननु तेजोवाय्वाकाशानां मनःप्राणावपि प्रति कारणत्वे तेजोमयी वागित्यादि वागादिमात्रकारणत्वव्यवहारः कथमित्याशय तदपि विशेषाभिप्रायमित्याह-वह्नयंशो वदनस्येत्यादि ॥ १३ ॥ वाय्वंशः पाणिमूलस्य पादमूलस्य चाम्बरम् ॥ तथा रजोगुणग्रस्तो रसांशः कालकर्मतः ॥ १४॥ सात्त्विकरसभागस्येन्द्रियमनःप्राणोपष्टम्भकतामभिधाय राजर्सरसभागस्य रक्तादिक्रमेण धातूत्पादकतामाह-तथा रजोगुणग्रस्त इति ॥ १४ ॥ भवेद्रक्तं महाप्राज्ञ रक्त मांसं भवेत्पुनः ॥ मांसान्मेदस्ततः स्नायुस्तस्मादस्थि समुद्गतम् ॥१५॥ इन्द्रियाणां सर्गादावेवोत्पन्नत्वात्तानि प्रत्युपष्टम्भकत्वमात्रमत्रोक्तम् । धातूनां तु प्रतिशरीरमिदानीमेवोत्पत्तेस्तान्प्रत्युत्पादकत्वमिति विभागः। * रक्तान्मांसमित्यपेक्षितम् । १ क 'मबाह्यंशा । ख. इ. मब्वाय्वंशा । २ घ. णं प्र । ३ घ. 'त्यादिमा । ४ घ, 'सस्य भा' । ङ. सस्य रस। For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८० तात्पर्य दीपिका समेता 'त्वगसृङ्मांसमेदोस्थि मज्जा शुक्राणि धातवः' । इति त्वगादयः शुक्रान्ताः सप्त धातवः कथ्यन्ते । तत्राऽऽद्याः षट्कोशत्वेनोच्यन्ते | मज्जास्थिस्नायवः शुक्राद्रक्तात्त्वमांसशोणितनीति षट्टौशिकं नाम देहो भवति । इह त्वन्नरसादेव पच्यमानात्किट्टसारात्मना त्वग्रसयोरुत्पत्तिरिति किट्टभूतां त्वचमनादृत्य रस एवं रक्तं भवतीति तदारभ्य मेदसरमावस्था स्नायुपदेन पृथग्धात्वात्मना कोशात्मना च स्वीकृत्य कोशगतपट्संख्या धातुगत सप्तसंख्या चेति द्रष्टव्यम् ॥ १५ ॥ Acharya Shri Kailassagarsuri Gyanmandir [२ज्ञानयोगखण्डे ततो मज्जोद्भवस्तस्माद्बलं पश्चात्समुद्गतम् ॥ बलाच्छोणितसंयुक्तात्प्रजा कालविपाकः || १६ || बलमिति । शुक्रम् | बलाच्छोणित संयुक्तादिति । मातृबीज सहितात्पितृबी - जात् । कालविपाकत इति । स कललादिपरिणामक्रमेण ॥ १६ ॥ ऋतुकाले यदा शुक्रं निर्दोषं योनिसंगतम् ॥ कदाचिन्मारुतेनैव स्त्रीरक्तेनैकतामियात् ॥ १७ ॥ शुक्रशोणितसंयुक्तं कललं बुद्बुदं तथा ॥ पिण्डं भवेदृढं तद्वच्छिरः पश्चात्पदद्वयम् ॥ १८ ॥ तथाऽङ्गुल्यः कटी कुक्षिस्तद्दत्पृष्टास्थिसंधयः ॥ चक्षुषी नासिका श्रोत्रे पश्चाजीवप्रकाशनम् ॥ १९ ॥ तदाह - ऋतुकाल इत्यादिना । निर्दोषमिति । धातुषु नित्यं स्थितानामपि वातपित्तश्लेष्मणां प्रतिकूलत्वे सत्येव दोषत्वम् | अनुकूलत्वे तु गुणत्वमेव । यदुक्तम् 'कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ' इति । मारुतेनेति । तदुक्तमागमे — For Private And Personal Use Only "स्वस्थानतयुताच्छुक्राद्विन्दुमादाय मारुतः । गर्भाशयं प्रापयति यदा तुल्यं तदा परः ॥ * क. ख. ग. पुस्तकेषु शुक्रशब्दस्थाने सर्वत्र शुक्लमिति वर्तते । १ घ. ंद्रक्तत्वङ् ं । २ ङ. 'तात् । षं । ३ ग. घ. श्च रसावस्था । ४ क ख. ड भवेत् ! Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः १०] सूतसंहिता । आर्तवात्मसमं बीजमादायास्याश्च मूलतः ॥ यदा गर्भाशयं नेष्यत्यथ संमिश्रयेन्मरुत्" इति ॥ १७ ॥ १८ ॥ १९॥ अङ्गप्रत्यङ्गसंपूर्ण भवेत्तु क्रमशो मुने ॥ एकाहात्सप्तरात्रेण तथा पञ्चदशेन च ॥ २० ॥ एकद्वित्रिक्रमेणैव मासानां तद्विवर्धते ॥ इत्थं परिणतो गर्भः पूर्वकर्मवशान्मुने ॥ २१ ॥ उक्तकललादिपरिणामस्य कालपरिमाणमाह – एकाहात्सप्तरात्रेणेत्यादि । तदुक्तं गर्भोपनिषदि - " एकरात्रोषितं कललं भवति, सप्तरात्रोषितं बुदुदं भवति, अर्धमासाभ्यन्तरेण पिण्डो भवति, मासाभ्यन्तरेण कठिनो भवति, मासद्वयेन शिरः कुरुते, मासत्रयेण पादप्रदेशो भवति । अथ चतुर्थे मासेऽङ्गुलिजठर कटिप्रदेशो भवति, पञ्चमे मासे पृष्ठवंशो भवति, षण्मासे नासांक्षि श्रोत्राणि भवन्ति, सप्तमे मासे जीवेन संयुक्तो भवति, अष्टमे मासे सर्वसंपूर्णो भवति ॥ २० ॥ २१ ॥ महद्दुःखमवाप्रोति रौवे नरके यथा ॥ तां पीडां च विजानाति तदा जातिस्मरो भवेत् ॥२२॥ जातिस्मर इति । कारणकर्मपरिज्ञानेन दुःखाभिवृद्धये तान्येव कर्माणि पूर्वजन्मान्तराण्यपि स्मारयन्तीत्यर्थः । श्रूयते हि तत्रैव - " नवमे मासि सर्वलक्षणसंपूर्णो भवति, पूर्वजातीः स्मरति, कृताकृतं च कर्म भवति, शुभाशुभं च कर्म विन्दति" इति ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir १८१ नानायोनिसहस्राणि पुरा प्राप्तानि वै मया ॥ आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ २३ ॥ अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥ यदि योन्याः प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ॥ २४ ॥ अध्येष्यामि सदा वेदान्साङ्गाशुश्रूषया गुरोः ॥ नित्यं नैमित्तिकं कर्म श्रद्धयैव करोम्यहम् ॥ २५ ॥ For Private And Personal Use Only १ क. ख. ग. घ. 'वेत्तत्क्रम ं। २ क. ख. 'गुल्यजठर कठिन । घ. 'गुल्य जठरकटिम' । ३. साक्षिणी श्री । ४ ग. ङ. तथा । Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ तात्पर्यदीपिकासमेता- २ज्ञानयोगखण्डेकृतदारः पुनर्यज्ञान्करोम्यात्मविशुद्धये ॥ यज्ञैर्दग्धमलो भूत्वा ज्ञात्वा संसारहेयताम् ॥२६॥ वैराग्यातिशयेनैव मोक्षकामनया पुनः ॥ निरस्य सर्वकर्माणि शान्तो भूत्वा जितेन्द्रियः॥२७॥ विरजानलजं अस्म गृहीत्वा चाग्निहोत्रजम् ॥ अग्निरियादिभिर्मन्त्रैः षभिराथर्वणैः क्रमाव ॥२८॥ विमृज्याङ्गानि मूर्धादिचरणान्तानि सादरम् ॥ समुद्भूल्य सदाऽऽचार्य प्रणिपयाऽऽत्मविद्यया ॥२९॥ गर्भोपनिषदर्थं संग्रह्णाति-नानायोनीत्यादि । इत्थं हि श्रूयते "नानायोनिसहस्राणि दृष्टाश्चैव ततो मया । आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः । अहो दुःखोदधौ मनो न पश्यामि प्रतिक्रियाम् । पदि योन्या प्रमुञ्चामि सांख्यं योगं समाश्रये । अशुभक्षयकर्तारं फलमुक्तिपदायिनम् । यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम्" इत्यादि ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ संसारसागरं घोरं लङ्घयाम्यहमात्मनः॥ इत्थं गर्भगतः स्मृत्वा योनियन्त्रप्रपीडनात् ॥ ३० ॥ जायते वायुना याति विस्मृतिं वैष्णवेन च ॥ अज्ञाने सति रागाद्या धर्माधमौ च तदशात् ॥३१॥ धर्माधर्मवशात्पुंसां शरीरमुपजायते ॥ ज्ञानेनैव निवृत्तिः स्यादज्ञानस्य न कर्मणा ॥३२॥ इत्थं गर्भगत इति । तदाह सैवोपनिषत्– 'योनिद्वारेण संप्राप्ते यत्रेणाऽऽ. पीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृशति तदा न स्मरति' इति ॥ ३० ॥ ३१ ॥ ३२॥ १ घ. दृष्ट्वा चैव । २ घ. तस्तु । For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८३ अध्यायः१०] सूतसंहिता। यद्यात्मा मलिनः कर्ता भोक्ता च स्यात्स्वभावतः॥ नास्ति तस्य विनिर्मोक्षः संसाराजन्मकोटिभिः॥३३॥ यद्यात्मा मलिन इति । मलिनसत्त्वप्रधानमायोपाधिकत्वमात्मनो मालिन्यं तनिबन्धनश्च भोग इति प्रागुक्तं तद्यदि स्वाभाविकं स्यात्तदा न मुक्तिरित्यर्थः ॥ ३३ ॥ आत्माऽयं केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः।। अस्ति सर्वान्तरः साक्षी चिन्मात्रसुखविग्रहः ॥३४॥ कथं तर्हि विनिर्मोक्षस्तत्राऽऽह-आत्माऽयं केवल इति । अनेन शोधितस्त्वंपदार्थो दर्शितः ॥ ३४ ॥ अयं स भगवानीशः स्वयज्योतिः सनातनः ॥ अस्मादि जायते विश्वमत्रैव प्रविलीयते ॥ ३५ ॥ तस्य तत्पदार्थतादात्म्यरूपं महावाक्यार्थमाह-अयं स भगवानिति ॥३५॥ अयं ब्रह्मा शिवो विष्णुरयमिन्द्रः प्रजापतिः ॥ अयं वायुरयं चाग्निरयं सर्वाश्च देवताः॥ ३६॥ य एवंभूतमात्मानमन्यथा प्रतिपद्यते ॥ किं तेनं न कृतं पापं चौरेणाऽऽत्मापहारिणा ॥३७॥ अयं ब्रह्मेति । श्रूयते हि ‘स ब्रह्म स शिवः स हरिः स इन्द्रः सोऽक्षरः परमः स्वराट्' इति ॥ ३६ ॥ ३७॥ ब्राह्मण्यं प्राप्य लोकेऽस्मिन्नमूकोऽबधिरो भवेत् ॥ नापकामति संसारात्स खलु ब्रह्महा भवेत् ॥ ३८॥ ब्राह्मण्यं प्राप्येति । अमूकः शास्त्राण्यध्येतुं शक्तः । अबधिरः श्रोतुं क्षमः । इत्थं ज्ञानसामग्रीसद्भावेऽपि, आलस्यादिना सच्चिदानन्दैकरसमात्मानमजानानः पुनः पुनः संसारे पातयति यः स ब्रह्मघातक इत्यर्थः ॥ ३८ ॥ आत्मानं चेदिजानीयादयमस्मीति पूरुषः॥ किमिच्छन्कस्य कामाय शरीरमनु संज्वरेत् ॥ ३९ ॥ ११ स्वस्थः । २ ख. ङ. 'स्माद्विजा । ३ ख. ग. 'वाक्यमा' । ४ ग. 'न निष्कृतं । For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे__ अविदुषः संसारप्राप्स्याऽऽत्मघातकतामुक्त्वा विदुषस्तद्विरहतामाह-आत्मानं चेदिति ॥ ३९ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः॥ क्षीयन्ते चास्य कर्माणि दृष्टे ह्यात्मनि सुव्रत ॥४०॥ ज्ञानिनस्तापहेतुशरीरेन्द्रियादिसंबन्धविरहे कारणमाह-भिद्यत इति ॥४०॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ज्ञात्वाऽऽत्मानं परानन्दं न बिभेति कुतश्चन ॥४१॥ तस्मात्सर्वप्रयत्नेन श्रद्धया गुरुभक्तितः॥ उत्सृज्य प्राकृतं भावं शिवोऽहमिति भावयेत् ॥४२॥ एतद्धि जन्मसाफल्यं ब्राह्मणानां विशेषतः॥ प्राप्यैतत्कृतकृत्यो हि दिजो भवति नान्यथा ॥४३॥ कुतश्चनेति । विहि ताकरणादविहितकरणाद्वेत्यर्थः । श्रूयते हि-"एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्" इति॥४१॥४२॥४३॥ सर्ववेदान्तसर्वस्वं मया प्रोक्तं बृहस्पते ॥ श्रद्वयैव विजानीहि श्रद्धा सर्वत्र कारणम् ॥४४॥ श्रद्धयैवेति । श्रद्धा हि समाधिलाभद्वारा पुरुषार्थसाधनमुक्ता पातञ्जले 'श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्' इति ॥ ४४ ॥ सूत उवाच इति श्रुखा मुनिश्रेष्ठा गिरां नाथः समाहितः॥ स्तोतुमारभते भक्त्या देवदेवं त्रियम्बकम् ॥ ४५ ॥ बृहस्पतिरुवाच नमः शिवाय सोमाय सपुत्राय त्रिशूलिने ॥ प्रधानपुरुषेशाय सृष्टिस्थित्यन्तहेतवे ॥ ४६॥ सर्वज्ञाय वरेण्याय शंकरायाऽऽतिहारिणे ॥ नमो वेदान्तवेद्याय चिन्मात्राय महात्मने ॥४७॥ 1 ङ. हत्वमा । २ घ. 'मुक्तं पा। For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भन्यायः१०] सूतसंहिता। १८५ देवदेवाय देवाय नमो विश्वेश्वराय च ॥ ऋतं सत्यं परं ब्रह्म पुरुष कृष्णपिङ्गलम् ॥४८॥ ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्यहम् ॥ विश्वं विश्वाधिकं रुद्रं विश्वमूर्ति वृषध्वजम् ॥४९॥ नमामि सत्यविज्ञानं हृदयाकाशमध्यगम् ॥ चन्द्रः सूर्यस्तथेन्द्रश्च वह्निश्च यमसंज्ञितः ॥ ५० ॥ निर्ऋतिर्वरुणो वायुर्धनदो रुद्रसंज्ञितः॥ स्थूला मूर्तिमहेशस्य तया व्याप्तमिदं जगत् ॥५१॥ यस्य प्रसादलेशेन देवा देवत्वमागताः ॥ तं नमामि महेशानं सर्वज्ञमपराजितम् ॥५२॥ नमो दिग्वाससे तुभ्यमम्बिकापतये नमः ॥ उमायाः पतये तुभ्यमीशानाय नमो नमः ॥ ५३॥ ॥ ४५ ॥ ४६॥ ४७ ॥ ४८ ॥ ४२ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥ नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः॥ ॐकारान्ताय सूक्ष्माय मायातीताय ते नमः॥५४॥ नमो नमः कारणकारणाय ते नमो नमो मङ्गलमङ्गलात्मने ॥ नमो नमो वेदविदां मनीषिणा मुपासनीयाय नमो नमो नमः ॥ ५५ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे पिण्डो त्पत्तिकथनं नाम दशमोऽध्यायः ॥ १०॥ ॐकारान्तायेति । ॐकारस्य ह्यन्तो नादस्तत्यतिपाद्यतया निष्कलः शिवोऽपि तथोच्यते ॥ ५४॥ ५५॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे पिण्डोत्पत्ति कथनं नाम दशमोऽध्यायः॥ १०॥ ग. घ. ङ, स्थूलम'। २ छ, 'भ्यमीशानाय नमो न। For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ [२ज्ञानयोगखण्डे तात्पर्यदीपिकासमेता(अथैकादशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि नाडीचक्रमनुत्तमम् ॥ श्रद्धया गुरुभक्त्या च विद्धि वाचस्पतेऽधुना ॥१॥ यतः शरीरसंस्थानज्ञानांधीनं नाडीज्ञानं तदधीनं च तच्छोधनविज्ञानमतः शरीरोत्पत्तिकथनानन्तरं नाडीचक्राभिधानं प्रतिजानीते.-अथात इति ॥ १ ॥ शरीरं तावदेव स्यात्षण्णवत्यङ्गलात्मकम् ॥ मनुष्याणां मुनिश्रेष्ठ स्वाङ्गलीभिरिति श्रुतिः ॥२॥ पणवत्यङ्गलेति । अत्राङ्गुलीशब्देन शरीरायामस्य षण्णवतितमांशोऽभिधीयते ॥ २॥ देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ त्रिकोणं मनुजानां तु सत्यमुक्तं बृहस्पते ॥३॥ गुदात्तु बङ्गलादूर्ध्व मेदात्तु व्यङ्गलादधः ॥ देहमध्यं विजानीहि मनुष्याणां बृहस्पते ॥४॥ तादृशानामंशानामप्यष्टचत्वारिंशत्तममधस्तादुपरिष्टाच्च परित्यज्य मध्ये मूलाधारस्तमाह-~-देहमध्य इति । शिखिस्थानमग्निस्थानम् । तदाहुरागमिकाः "पण्णवत्यातलोत्सेधो देहः स्वाङ्गलिमानतः ॥ पांयन्ताङ्गलादूर्व लिङ्गाच्च बङ्गलादधः ॥ मध्यमेकालं यच्च देहमध्यं प्रचक्षते' इति ॥ ३ ॥ ४ ॥ कन्दस्थानं मुनिश्रेष्ठ मूलाधारानवाङ्गलम् ॥ चतुरङ्गलमायामविस्तारं मुनिसत्तम ॥ ५॥ कुकटाण्डवदाकारं भूषितं च त्वगादिभिः ॥ तन्मध्यं नाभिरित्युक्तं सुने वेदान्तवेदिभिः ॥६॥ १ 5. नानन्दीना' । २ य. 'ज्य म्। ३ घ. पायुं तव्य' । For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। १८७ कन्दस्थानमित्यादि । तदुक्तमन्यत्र"नवाङ्गलोर्ध्वतस्तस्मादस्ति कन्दोऽण्डसंनिभः । चतुरङ्गलविस्तार उत्सधेनापि तत्समः ॥ त्वगस्थिभूषितः कन्दस्तन्मध्यं नाभिरुच्यते" इति ॥ ५॥६॥ कन्दमध्ये स्थिता नाडी मषनेति प्रकीर्तिता॥ तिष्ठन्ति परितस्तस्या नाडयो मुनिसत्तम ॥७॥ दिसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥ सुषुम्ना पिङ्गला तहदिडा चैव सरस्वती ॥८॥ पूषा च वारुणी चैव हस्तिजिह्वा यशस्विनी॥ अलम्बुषा कुहूश्चैव विश्वोदारा पयस्विनी ॥९॥ शखिनी चैव गान्धारी इति मुख्याश्चतुर्दश ।। तासां मुख्यतमास्तिस्रस्तिसृष्वेका वरा मुने ॥१०॥ पवनस्य सुषुम्नाप्रवेशलक्षणं योगमये विवक्षुः सुषुम्राया नाड्यन्तरेभ्यः प्राधान्यमाह-कन्दमध्य इति ॥ ७ ॥ ८ ॥ ९ ॥ १० ॥ ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ॥ पृष्ठमध्ये स्थितेनास्थ्ना वीणादण्डेन सुव्रत ॥११॥ ब्रह्मनाडीति । ब्रह्मलोकप्राप्तिद्वारत्वात् । तथाचाऽऽथर्वणोपनिषदि-"शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःमतैका । तयोर्ध्वमायनमृतत्वमेति विष्व॑ङन्या उत्क्रमणे भवन्ति" इति । अमृतत्वं छात्र ब्रह्मलोकमाप्तिर्मता । "आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते" । इत्याहुः । उक्तानां नाडीनां संस्थानमभिदि (धि)त्सुः प्रथमं सुषुभ्रामाहपृष्ठमध्य इति ॥ ११॥ सहमस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥ नाभिकन्दादधःस्थानं कुण्डल्या यङ्गलं मुने ॥१२॥ पवनो हि मूलाधारादुत्थित इडापिङ्गलाभ्यां बहिरस्तमेति । तदुक्तम्१५. श्वोदरा । १ इ. नान्यवी । ३ ध, 'था छान्दोग्योप । ४ घ, ध्वगन्धा । For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे"देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः । नाडीभ्यामस्तमभ्येति प्राणतो द्विषडङ्गले" इति । तत्र मूलाधारादुत्थितस्य वायोः स्वसंमुखावस्थितमध्यवर्ति सुषुम्नाद्वारपरित्यागेन पार्श्वस्थितयोरिडापिङ्गलयोः संचारे कारणं सुषुम्नाद्वारस्य कुण्डल्या स्वफणाग्रेणापिधानमभिधातुं कुण्डल्याः स्थानं स्वरूपं व्यापारंच कमेणाऽऽहनाभिकन्दादिति ॥ १२ ॥ अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥ यथावहायुचेष्टां च जलानादीनि नित्यशः ॥ १३ ॥ अष्टप्रकृतीति । "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त" इत्युक्ता अष्टौ प्रकृतयः । तत्र मूलपकृत्यात्मिका कुण्डली तस्याः सुषुम्नावे. ष्टनानि महदादिसप्तप्रकृतिविकृत्यात्मकानीत्यष्टप्रकृतिरूपता । सा इष्टधा कुण्डलीकृता तिष्ठति । यदाहुः "कुण्डली परितस्तस्मादष्टधा कुण्डलीकृता । अष्टप्रकृतिरूपा सा मुप्तसर्पसमाकृतिः" इति । एवं स्वरूपमुक्त्वा व्यापारमाह-यथावदिति ॥ १३ ॥ परितः कन्दपार्थेषु निरुध्यैव सदा स्थिता ॥ स्वमुखेन सदाऽऽवेष्टय ब्रह्मरन्ध्रमुखं मुने ॥ १४॥ मूलाधारादुत्थितस्य पवनस्य साक्षात्स्वसंमुखमुषुम्नाद्वारसंचारादियथावद्वायुचेष्टतामियं निरुद्धि । कोष्ठगतस्य यशितपीतादेर्मूलाधारस्थज्वलनव्यवधायकत्वेन त्वरया पाकमतिबन्धो जलानादीनां निरोधः । स्वमुखेनेति । मुखेन सुषुम्नामूलरन्धं पिधायाष्टधाकुण्डलीभावेन स्वग्रीवां परिवेष्टय शेषकायं वंशास्थिसंबन्धमुपरि नीत्वा पुच्छेन ब्रह्मरन्धं पिदधातीत्यर्थः । तदुक्तम् "कन्दनाभेरधोरन्धे निधाय स्वफणां दृढम् । संनिरुध्य मरुन्मार्ग पुच्छेन स्वमुखं तथा ॥ ब्रह्मरन्धं च संवेष्टय पृष्ठास्मा सह मुस्थिता" इति ॥ १४ ॥ सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्मृता ॥ सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते ॥ १५ ॥ १ ङ, प्रीवायां प। For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः११] ___ सूतसंहिता। गान्धारी हस्तिजिह्वा च इडायाः पूर्वपार्श्वयोः ॥ पूषा यशस्विनी चैव पिङ्गलापृष्ठपूर्वयोः ॥ १६ ॥ कुह्वाश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥ यशस्विन्याः कुहोर्मध्ये वारुणी सुप्रतिष्ठिता ॥ १७ ॥ पूषायाश्च सरस्वत्या मध्ये प्रोक्ता पेयस्विनी ॥ गान्धारायाःसरस्वत्या मध्ये प्रोक्ता चशखिनी॥१८॥ उद्घाटनीयद्वारायाः मुषुम्नायाः संस्थानमभिधाय निरोद्धव्यद्वारयोरिडापिइलयोराह-सुषुम्नाया इति । सरस्वतीत्यादिनाडीस्थानसंनिवेशाभिधानस्य प्रयोजनं प्रमादात्तत्र प्रविष्टस्य पवनस्य प्रवेशमार्गेणैवापकृष्य सुषुम्नायोजनमिति । सरस्वतीति । सुषुम्नायाः पुरतः सरस्वती । तदुक्तम् "सुषुम्नापूर्वभागस्था जिह्वान्तस्था सरस्वती । पृष्ठतश्च कुहूः” इति ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ अलम्बुषा स्थिता पायुपर्यन्तं कन्दमध्यतः ॥ पूर्वभागे सुषुम्नाया मेदान्तं संस्थिता कुहूः ॥ १९॥ अधश्चोर्ध्व स्थिता नाडी वारुणी सर्वगामिनी ॥ पिङ्गलासंज्ञिता नाडी याम्यनासान्तमिष्यते ॥२०॥ पूर्वभागे मुषुम्नाया इति । पृष्ठत उत्पन्नाऽपि सुषुम्नायाः पूर्वभागं समागत्य भेट्रान्तं गतेत्यर्थः॥ १९ ॥ २० ॥ इडा चोत्तरनासान्तं स्थिता वाचस्पते तथा ॥ यशस्विनी च याम्यस्य पादाङ्गुष्ठान्तमिष्यते ॥२१॥ पूषा याम्याक्षिपर्यन्तं पिङ्गलायास्तु पृष्ठतः ॥ पयस्विनी तथा याम्यकर्णान्तं प्रोच्यते बुधैः ॥२२॥ सरस्वती तथा चोर्ध्वमा जिह्वायाः स्थिता मुने ॥ हस्तिजिह्वा तथा सव्यपादाङ्गष्टान्तमिप्यते ॥ २३ ॥ - - - . ग. घ. यशस्तिनी। For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेशखिनी नाम या नाडी सव्यकर्णान्तमुच्यते ॥ गान्धारी सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः॥२४॥ विश्वोदराभिधा नाडी तुण्डमध्ये व्यवस्थिता ॥ प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥२५॥ याम्यस्य पादेति । याम्यस्य पादस्य योऽङ्गष्ठस्तत्पर्यन्तमित्यर्थः ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५॥ नागः कूर्मश्च केकरो देवदत्तो धनंजयः ॥ एते नाडीषु सर्वासु चरन्ति दश वायवः ॥ २६ ॥ तेषु प्राणादयः पञ्च मुख्याः पञ्च च सुव्रत ॥ प्राणसंज्ञस्तथाऽपानः पूज्यः प्राणस्तयोर्मुने ॥ २७ ॥ दश वायव इति । तत्राऽऽद्या नव देहस्थितिहेतवः । दशमो धनंजयस्तु लौकिकः । यदाहुः"धनंजयाख्यो देहेऽस्मिन्कुर्याद्रहुविधानरवान् । स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति" इति ॥ २६ ॥ २७ ॥ आस्यनासिकयोमध्ये नाभिमध्ये तथा हृदि ॥ प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥२८॥ व्यापिनामपि प्राणानां स्थानविशेषेषु कार्यभेदकरतामभिप्रेत्याऽऽह-आस्य. नासिकयोरिति ॥ २८॥ अपानो वर्तते नित्यं गुदमेद्रोरसंधिषु॥ उदरे वृषणे कव्यां नाभौ जंघे च सुव्रत ॥२९॥ व्यानश्रोत्राक्षिमध्ये च कृकव्याङ्गष्ठयोरपि ॥ घ्राणस्थाने गले चैव वर्तते मुनिपुंगव ॥ ३०॥ उदानः सर्वसंधिस्थो विज्ञेयः पादहस्तयोः ॥ समानः सवदहषु व्याप्य तिष्ठत्यसशयः॥ ३१ ॥ ऊरुसंधिर्वङ्क्षणः ॥ २९ ॥ ३० ॥ ३१ ॥ १ घ. कृकलो। For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः११] सूतसंहिता। नागादिवायवः पञ्च वगस्थ्यादिषु संस्थिताः ॥ उद्गारादिगुणः प्रोक्तो नागाख्यस्य बृहस्पते ॥ ३२॥ निमीलनादि कूर्मस्य क्षुतं तु कृकरस्य च ॥ देवदत्तस्य कर्म स्यात्तन्द्रीकर्म महामुने ॥ ३३ ॥ धनंजयस्य शोकादि कर्म प्रोक्तं बृहस्पते ॥ निःश्वासोच्छासकासादि प्राणकर्म बृहस्पते ॥ ३४ ॥ अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् ॥ समानः सर्वसामीप्यं करोति मुनिसत्तम ॥ ३५॥ नागादिवायव इति । नागादीनां बाह्यकोशवर्तित्वं प्राणादीनामन्तःकोशवतित्वं चोक्तमन्यत्र "एते प्राणादयः पञ्च मध्यकोशेषु संस्थिताः । स्वगादिपञ्चकोशस्था नागाद्या बाह्यवायवः" इति ॥ ३२ ॥ ॥ ३३ ॥ ३४ ॥ ३५॥ उदान ऊर्ध्वगमनं करोयेव न संशयः ॥ व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः॥ ३६॥ विवादकृदिति । विवादः प्राणापानयोः परस्परप्रतिबन्धादुमयाभावः । तदुक्तं छान्दोग्ये---"यद्वै प्राणिति स प्राणो यदपानिति सोऽपानोऽथ यः प्राणापानयोः संधिः स व्यानः, यो व्यानः सो वातस्मादप्राणन्ननपानन्वाचमभिव्याहरति' इत्यादि ॥ ३६॥ सुषुम्नायाः शिवो देव इडाया देवता हरिः॥ पिङ्गलाया विरिञ्चिः स्यात्सरस्वत्या विराण्मुने ॥३७॥ पूषा दिग्देवता प्रोक्ता वारुणी वायुदेवता ॥ हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥ ३८॥ यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करो मुने ॥ अलम्बुषाभिमान्यात्मा वरुणः परिकीर्तितः ॥ ३९ ॥ १ क. ख. ग. स । २ घ, मुने । For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ तात्पर्पदीपिकासमेता- [रज्ञानयोगखण्डेकुहोः कुर्देवता प्रोक्ता गान्धारी चन्द्रदेवता ॥ शखिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः॥४०॥ उक्तनाडीनामधिष्ठातृदेवता आह-सुषुम्नायाः शिव इत्यादि ॥ ३७॥३८॥ ३९॥ ४० ॥ विश्वोदराभिधायास्तु भगवान्पावकः पतिः ॥ इडायां चन्द्रमा नित्यं चरत्येव महामुने ॥४१॥ दिनरात्रिषु विषुवायनग्रहणानि देहे दर्शयितुं तेषां चन्द्रसूर्यायत्तत्वात्तयोरेव तावदेहेऽवस्थानमाह-इडायां चन्द्रमा इति । अत एवेडायां पवनस्योद्गमकालो रात्रिः । प्रवेशकालस्त्वहः । रात्रावहनि च परिपूर्णस्य चन्द्रस्योदयास्तमयनियमात् । पिङ्गलायां तु पवनस्योद्गमो दिनं प्रवेशो रात्रिः । तदुक्तं प्रपञ्चसारे--- "देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः । नाडीभ्यामस्तमभ्येति घाणतो द्विषडङ्गले ॥ अहोरात्रमिनेन्दुभ्यामूर्ध्वाधोवृत्तिरिष्यते" इति ॥ ४१ ॥ पिङ्गलायां रविस्तद्वन्मने वेदविदांवर ॥ पिङ्गलाया इडायां तु वायोः संक्रमणं तु यत् ॥४२॥ तदुत्तरायणं प्रोक्तं मुने वेदार्थवेदिभिः ॥ इडायाः पिङ्गलायां तु प्राणसंक्रमणं मुने ॥४३॥ पिङ्गलाया इति । प्राङ्मुखस्थितस्य हि पुरुषस्य पिङ्गला दक्षिणदिशि भवति । इडा तूत्तरदिशि । मकरायनसमये च दक्षिणदिगस्थितः सूर्यः कर्कटायनपर्यन्तं नित्यमुत्तरो गच्छतीति तदुत्तरायणं यथा। एवं पिङ्गलायां स्थितः पवनः सूर्यात्मा यावत्साकल्येनेडा संक्रामति तावदुत्तरायणमित्यर्थः । इत्थं दक्षिणायनमपि द्रष्टव्यम् । तदुक्तं प्रपञ्चसारे "वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम्” इति । कालोत्तरे च _ 'उत्तरं दक्षिणं प्रोक्तं वामदक्षिणसंज्ञितम्' इति ॥ ४२ ॥ ४३ ॥ दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः ॥ इडापिङ्गलयोः संधिं यदा प्राणः समागतः॥४४॥ १ घ. 'त्तरं ग' । इ. 'तरे गा For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय ः ११] सूतसंहिता । १९३ इडापिङ्गलयोरिति । अमावास्यायां हि चन्द्रार्कौ सहेवोदयं सहैवास्तं च प्रतिपद्येते । इडावर्ती च प्राणश्चन्द्रः पिङ्गलावतीं सूर्यः संधिसमये चोभपत्र प्राणः सम एव वर्तमानः सहैवोदेति सहैव चास्तमेतीति सामावास्या ॥ ४४ ॥ अमावास्या तदा प्रोक्ता देहे देहभृतां वर ॥ मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम ॥ ४५ ॥ I मूलाधारमिति । सूर्यो हि प्राणः । तथा च प्रश्नोपनिषदि - " आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः" इति । स च प्राणो मूलाधारप्रवेशानन्तरमुदेति । मूर्घप्रवेशानन्तरं प्राणतो द्विषडङ्गले चास्तमेति । देवानां चाऽऽद्यविषुवे मेपापने सूर्योदयः । विषुवान्तरे तुलायने चास्तमय इति ॥ ४५ ॥ तदाऽऽयं विषुवं प्रोक्तं तापसैस्तापसोत्तम ॥ प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्रविशेयदा ॥ ४६ ॥ प्राणोदयास्तमयसमयौ विषुवद्वयत्वेनोक्तौ । अत्रामावास्यात्वेनोक्तो यः संधिसमयः स एव विषुवद्वयत्वेनोक्तः । द्विशतिकालोत्तरे - " मध्ये तु विषुवं प्रोक्तं पुटद्वय विनिःसृतम् " इति । तत्र दक्षिणाद्वामगमनसमये यः संधिः स उत्तरायणमध्यवर्तित्वादाद्यविषुवकालः । इतरस्तु दक्षिणायनमध्यवर्तित्वाद्वितीय विषुव काल इति ॥ ४६ ॥ तदाऽन्त्यं विषुवं प्रोक्तं धार्मिकैस्तत्त्वचिन्तकैः ॥ निःश्वासोच्छ्रासनं सर्व मासानां संक्रमो भवेत् ॥४७॥ संक्रमकालमाह – निःश्वासेति । इडाचारिणां निःश्वासोच्छ्वासानां ततः सकाशाद्यः सुषुन्नाप्रवेशकालस्ततश्च पुनः पिङ्गलाप्रवेशकालस्ततः पुनः सुषुम्नाप्रवेशकालः पुनरिडाप्रवेशकाल इति । तेऽविशेषेण संक्रमकाला इत्यर्थः । तदुक्तं कालोत्तरे 'संक्रान्तिः पुनरस्यैव स्वस्थानानिलयोगतः' इति । स्वस्यानिलस्य यानीडापिङ्गलामुपुन्नास्थानानि तेषां तद्योगत इत्यर्थः । तथा च स्पष्टीकृतं तत्रैव "इडा च पिङ्गला चैव अमा चैव तृतीयका | सुषुम्ना मध्यमे ह्यङ्ग इडा वामे प्रकीर्तिता । पिङ्गला दक्षिणे ह्यङ्ग एषु संक्रान्तिरिष्यते " इति । अमा सुषुम्ना । तत्र हि सूर्याचन्द्रमसोः सहैवोदयास्तमयौ भवत इति ॥४७॥ २५ For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ तात्पर्यदीपिकासमेता [२ज्ञानयोगखण्ड. इडायाः कुण्डलीस्थानं यदा प्राणः समागतः ॥ सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर॥४८॥ इडाया इति । इडासंचारिणः प्राणस्य चन्द्रात्मकत्वात्तस्य मुप्तसाकारकुण्डलीस्थानेऽन्तहितत्वान्स सोमग्रहणकाल इत्यर्थः ॥ ४८ ॥ तथा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ॥ यदा तदा भवेत्सूर्यग्रहणं मुनिसत्तम ॥४९॥ नया पिङ्गलयेति । पिङ्गलाचारिणः प्राणस्य सूर्यात्मकत्वात्पूर्ववदेव तस्यापि ग्रहणम् ॥ ४९ ॥ श्रीपर्वतः शिरस्थाने केदारं तु ललाटके ॥ वाराणसी महाप्राज्ञ ध्रुवोर्घाणस्य मध्यमे ॥ ५० ॥ योगिनः शरीरगतस्थानभेदानामेव तत्तत्तीर्थविशेषतामाह-श्रीपर्वत इति ॥ ५० ॥ भ्रुवोर्माणस्य यः संधिरिति जाबालकी श्रुतिः । कुरुक्षेत्रं कुचस्थाने प्रयागो हृत्सरोरुहे ॥ चिदम्बरं च हृन्मध्य आधारः कमलालयः ॥५१॥ जाबालकी श्रुतिरिति । “अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः सोऽ. विमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणा भवति सर्वानिन्द्रियकृतान्पापानाशयति तेन नासी भवतीति कर्तमं चास्य स्थानं भवतीति भ्रुवोणिस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवति" इति हि तत्र श्रूयते ॥ ५१ ॥ आत्मस्थं तीर्थमुत्मृज्य बहिस्तीर्थानि यो व्रजेत् ॥ करस्थं स महारलं त्यक्त्वा काचं विमार्गति ॥ ५२ ॥ उक्ततीर्थानां बाह्यतीर्थेभ्यो विशेषमाह-आत्ममिति । विमाति गवेषते ॥ ५॥ ग. 'मला। २ ङ. तमच्चास्य। For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ११] सूतसंहिता | भावतीर्थ परं तीर्थं प्रमाणं सर्वकर्मसु ॥ अन्यथाऽऽलिङ्गयते कान्ता भावेन दुहिताऽन्यथा ॥ ५३ ॥ Acharya Shri Kailassagarsuri Gyanmandir १९५ ननु बाह्यानि तीर्थानि प्रत्यक्षतो निरीक्ष्यन्त आन्तराणि तु भावनामात्रसिद्धानीति कथं ततस्तेषामुत्कर्ष इत्यत आह-भावतीर्थमिति । भावः शास्त्रप्रतिपादितेषु प्राकृततीर्थेष्वास्तिक्पबुद्धिः । सा च संस.रोत्तरणकारणतया तरन्त्यनेनेति तीर्थं तद्विषयीकृतस्यार्थस्य परमार्थत्वात्प्रमाणं च । बाह्यतीर्थस्नानदानादिषु सर्वेष्वपि कर्मसु सत्येव भावे फलसाधनता नान्यथेति तस्य सर्वत्र प्रमाणतेत्यर्थः । कर्मण एकरूपत्वेऽपि भावभेदस्यैव निषेधानिषेधवैषम्यहेतुत्वमुदाहरति । अन्यथाऽऽलिङ्गयत इति ॥ ५३ ॥ तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् ॥ योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारिणः ॥ ५४ ॥ बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थे महामुने ॥ आत्मतीर्थ परं तीर्थमन्यतीर्थ निरर्थकम् ॥ ५५ ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति ॥ शतशोऽपि जलैर्धीतं सुराभाण्डमिवाशुचि ॥ ५६ ॥ स्वात्मप्रत्ययेति । स्वात्मन्येव शास्त्रादीरिततीर्थादिविश्वासवन्त इत्यर्थः ॥ ।। ५४ ।। ५५ ।। ५६ ।। विषुवायनकालेषु ग्रहणे चान्तरे सदा ॥ वाराणस्यादिके स्थाने स्वात्वा शुद्धो भवेन्नरः ॥ ५७ ॥ अतः प्रागुक्तपुण्यैकालेषु प्रागुक्ततीर्थस्नानेषु चित्तस्थापनलक्षणमेव स्नानं कार्यमित्याह - विषुवेति ॥ ५७ ॥ For Private And Personal Use Only ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् ॥ पापशुद्वयर्थमज्ञानां तत्तीर्थे मुनिसत्तम ॥ ५८ ॥ तीर्थे दाने तपोयज्ञे काष्ठे पाषाणके सदा ॥ शिवं पश्यति मूढात्मा शिवो देहे प्रतिष्ठितः ॥ ५९ ॥ १ क. ख. ग. 'षु प्रकृ । २ ख षेध ं । ३ ग. स्त्रोदित' । ४ ग ण्यलोकेषु । Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९६ तात्पर्यदीपिकासमेता [२ज्ञानयोगखण्डे सर्वत्रावस्थितं शान्तं न प्रपश्यन्ति शंकरम् ॥ ज्ञानचक्षुर्विहीनत्वादहो मायाबलं मुने ॥ ६० ॥ आत्मस्थं यः शिवं त्यक्त्वा बहिस्थं यजते शिवम् ॥ हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ६१ ॥ उक्त योगासमर्थानामपि लघुप्रशस्तं चोपायमाह - ज्ञानयोगेति ॥ ५८ ॥ ।। ५९ ।। ६० ।। ६१ ॥ Acharya Shri Kailassagarsuri Gyanmandir शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ॥ अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ॥ ६२ ॥ प्रतिमानामुपयोगमाह - अज्ञानामिति ॥ ६२ ॥ अपूर्वानपरं ब्रह्म स्वात्मानं सत्यमद्वयम् ॥ प्रज्ञानघनमानन्दं यः पश्यति स पश्यति ॥ ६३ ॥ अपूर्वं कारणरहितमनपरं कार्यरहितं निष्कलमखण्डमद्रयं सच्चिदानन्दैकरसमित्यर्थः । स पश्यतीति । तदीयमेव दर्शनं फलवदित्यर्थः ॥ ६३ ॥ सर्वभूतस्थमात्मानं विशुद्धज्ञानदेहिनम् ॥ स्वात्मन्यपश्यन्बाह्येषु पश्यन्नपि न पश्यति ॥ ६४ ॥ अन्तर्योगाभावे केवलबहिर्योगस्य वैफल्यमाह - सर्वभूतेति ॥ ६४ ॥ देवतां महतीमन्यामुपास्ते स्वात्मनो नरः ॥ न स वेद परं तत्त्वमथ योऽन्यामिति श्रुतिः ॥६५॥ महतीं देवतां परशिवात्मिकां स्वात्मनः सकाशादन्यां य उपास्ते भेदेन स मूढः पशुरित्यर्थः । अथ योऽन्यामिति श्रुतिरिति । वाजसनेयके हि श्रूयते - " अथ योsन्यां देवतामुपास्ते, अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं ख देवानां यथा ह वै बहवः पशवो मनुष्यं मुख्युरेवमेकः पुरुषो देवान्भुनक्त्ये कस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु । तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः" इति ॥ ६५ ॥ I नाडीपुत्रं सदासारं नरभावं महामुने ॥ समुत्सृज्याऽऽत्मनाऽऽत्मानमहमित्यवधारय ॥ ६६ ॥ १ घ. 'वो मानुष्यं भेजुरे' | For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। १९७ भेदेन चेन्नोपासनीयं तर्हि कथमित्यत आह-नाडीपुञ्जमिति । नर इति भावोऽ. हमभिमानो यस्मिस्तं नाडीपुलं तदुपलक्षितं शरीरत्रयमुपाधिभूतमात्मना समु. त्सृज्य बुद्धया विविच्याऽऽत्मानमहमित्यवधारय परमात्मानं प्रत्यक्तादात्म्पेनानुसंधेहीत्यर्थः ॥ ६६ ॥ अशरीरं शरीरेषु महान्तं विभुमीश्वरम् ॥ आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥ ६७ ॥ उक्तेऽर्थे काठकश्रुतिमर्थत उदाहरति-अशरीरमिति । श्रुतिपाठस्त्वेवम् "अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति" इति । मत्वा ज्ञात्वा ॥ ६७ ॥ विभेदजनके ज्ञाने नष्टे ज्ञानेबलान्मुने ॥ आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ ६८॥ तावतैव शोकाभावे कारणमाह-विभेदेति । निरतिशयानन्दपरशिवस्वरूपस्य हि जीवस्य तथात्वापरिज्ञाननिबन्धनो यो भेदः स एव सांसारिकसकल. क्लेशहेतुरैकात्म्यज्ञानेन ताहगज्ञाननिवृत्तौ ब्रह्मणः सकाशादात्मनो जीवस्य निबन्धनभेदाभावानिहेतुकः संसारशोक इत्यर्थः ॥ ६८॥ सर्व समासतः प्रोक्तं सादरं मुनिसत्तम ॥ तस्मान्मायामयं देहं मुक्त्वा पश्य स्वमात्मकम् ॥६९॥ सूत उवाच इति श्रुत्वा गिरां नाथो भक्त्या परखशः पुनः ॥ स्तोतुमारभते देवमम्बिकापतिमद्रुतम् ॥ ७० ॥ बृहस्पतिरुवाच जय देव परानन्द जय चित्सत्यविग्रह ॥ जय संसाररोगन जय पापहर प्रभो ॥ ७१॥ जय पूर्ण महादेव जय देवारिमर्दन ॥ जय कल्याण देवेश जय त्रिपुरमर्दन ॥७२॥ ख. 'धित्रयभू । २ घ. 'न्दीश्वरं । ३ घ. 'नवतां मुने । For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेजयाहङ्कारशत्रुघ्र जय मायाविषापह ॥ जयं वेदान्तसंवेद्य जय वाचामगोचर ॥ ७३ ॥ जय रागहरश्रेष्ठ जय देषहराग्रज ॥ जय साम्ब सदाचार जय सर्वसमाद्भुत ॥ ७४ ॥ जय ब्रह्मादिभिः पूज्य जय विष्णो परामृत ॥ जय विद्यामहेशान जय विद्यार्पदानिशम् ॥ ७५ ॥ जय सर्वाङ्गसंपूर्ण नागाभरणभूषित ॥ जय ब्रह्मविदां प्राप्य जय भोगापवर्गद ॥ ७६ ॥ जय कामहर प्राज्ञ जय कारुण्यविग्रह ॥ जय भस्म महादेव जय भस्मावगुण्ठित ॥ ७७ ॥ जय भस्मरतानां तु पाशभङ्गपरायण॥ जय हृत्पङ्कजे नियं यतिभिः पूज्यविग्रह ॥ ७८ ॥ सूत उवाचइति स्तुत्वा महादेवं प्रणिपय बृहस्पतिः ॥ कृतार्थः क्लेशनिर्मुक्तो भक्त्या परवशोऽभवत् ॥७९॥ य इदं पठते नित्यं संध्ययोरुभयोरपि । भक्तिपारंगतो भूत्वा परं ब्रह्माधिगच्छति ॥ ८॥ गङ्गाप्रवाहवत्तस्य वाग्विभूतिर्विजृम्भते ॥ बृहस्पतिसमो बुद्धया गुरुभक्त्या मया समः ॥८॥ पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकामियात् ॥ ब्रह्मवर्चसकामस्तु तदाप्नोति न संशयः ॥ ८२॥ तस्माद्भवद्भिर्मुनयः संध्ययोरुभयोरपि ॥ जप्यं स्तोत्रमिदं पुण्यं देवदेवस्य भक्तितः ॥ ८३॥ १ ङ. 'य विज्ञानसं" । २ . प्रकाशन । ३ ङ. भक्तिदम् । For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२] सूतसंहिता। इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे नाडीचक्रनिरूपणं नामैकादशोऽध्यायः ॥ ११ ॥ ॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ७३ ॥ ७४ ॥ ७५ ॥ ७६ ॥ ७७ ॥७८॥ ॥ ७९ ॥ ८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे नाडीचक्रनि रूपणं नामैकादशोऽध्यायः ॥ ११ ॥ (अथ द्वादशोऽध्यायः) ईश्वरउवाच अथातः संप्रवक्ष्यामि नाडीशुद्धिं समासतः ॥ विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः॥१॥ यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः॥ गुरुशुश्रूषणरतः पितृमातृपरायणः ॥२॥ यतो नाडीचक्रज्ञानाधीनं तत्र चित्तपणिधानपूर्वकं नाडीशोधनमतस्तदनन्तरं तत्कथन मिति प्रतिजानीते-अथात इति । पापनिबन्धनस्य शोधनस. मये नाडीस्खलनस्य परिहारायाऽऽह-विध्युक्तेति । चित्तविक्षेपनिबन्धनस्य परिहारायाऽऽह-कामेति ॥ १ ॥ २॥ खाश्रमे संस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ पर्वताने नदीतीरे बिल्वमूले वनेऽथवा ॥३॥ ज्ञानिभिरिति । शोधनेऽनुभवपर्यन्तं ज्ञानवद्भिः । ऐकाय्यानुकूलं देशमाहपर्वताग्र इत्यादि ॥३॥ मनोरमे शुचौ दशे वेदघोषसमन्विते ॥ फलमूलैः सुसंपूर्ण रिभिश्च सुसंयुते ॥ ४ ॥ सुशोभनं मठं कृत्वा सर्वरक्षासमन्वितम् ॥ त्रिकालस्नानसंयुक्तः श्रद्दधानः समाहितः ॥५॥ १ ग. 'ढीस्तवन । ङ. 'डीसंवलन । २ ग. ‘ने तथा । For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०० तात्पर्य दीपिका समेता [२ज्ञानयोगखण्डे विरजानलेजं भस्म गृहीत्वा वाऽग्निहोत्रजम् ॥ अग्निरित्यादिभिर्मन्त्रैर्जाबालैः सप्तभिर्मुने ॥ ६ ॥ षडभिर्वाऽऽथर्वणैर्मन्त्रैः समुद्भूल्य ततः परम् ॥ तिर्यक्त्रपुण्डमुरसा शिरसा बाहुमूलतः ॥ ७ ॥ धारयेत्परया भक्त्या देवदेवं प्रणम्य च ॥ सरस्वतीं सुसंपूज्य स्कन्दं विघ्नेश्वरं गुरुम् ॥ ८ ॥ चन्द्रमादित्यमनिलं तथैवात्रिं महामुने ॥ आरुह्य चाऽऽसनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ॥९॥ पावनत्वाय वैदिकाधिष्ठितं देशमाह-वेदघोषेति । नतु योगाभ्याससमये वेदघोषापेक्षा | Acharya Shri Kailassagarsuri Gyanmandir "समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्" इति श्वेताश्वतरश्रुतेः ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः ॥ नासाग्रे शशभृद्विम्बं बिन्दुमच्च तुरीयकम् ॥ १० ॥ स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ इडया प्राणमाकृष्य पूरयित्वोदरस्थितम् ॥ ११ ॥ समग्रीवेति । तथाच गीतासु - " समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ प्रशान्तात्मा विगतभर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः" इति । नासाग्र इति । नासाग्रे चन्द्रबिम्बं तत्र यत्तुरीयकं यकाराच्चतुर्थं वकारं सबिन्दुकममृतस्त्राविणं स्मरनेत्राभ्यामपि तमेव देशं पश्यन्नित्यर्थः । तदुक्तमागमे ग. 'ठक भी २ङ, विश्वेश्वरं । For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२] सूतसंहिता। "नासाग्रे मण्डलं चान्द्रं ज्योत्स्नाजालसमन्वितम् । नादबिन्दुयुजा मध्ये वकारेण विराजितम् ॥ ध्यायन्प्रपूरयेद्वायुम्" इति ॥ १० ॥ ११ ॥ ततोऽग्निं देहमध्यस्थं ध्यायज्वालावलीमयम् ॥ बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ॥ १२॥ पश्चादिरेचयेत्प्राणं मन्दं पिङ्गलया बुधः ॥ पुनः पिङ्गलयाऽऽपूर्य वह्निबीजमनुस्मरन् ॥ १३॥ पुनर्विरेचयेद्दीमानिडयैव शनैः शनैः॥ त्रिचतुर्वत्सरं वाऽथ त्रिचतुर्मासमेव वा ॥ १४ ॥ षद्कृत्व आचरेनित्यं रहस्येवं त्रिसंधिषु ॥ नाडीशुद्धिमवाप्नोति पृथक्चिह्नोपलक्षिताम् ॥ १५॥ बिन्दुनादसमायुक्तमिति । बिन्दुरनुस्वारः । नादस्तदनुगतो ध्वनिः॥१२॥ ॥ १३ ॥ १४ ॥ १५॥ शरीरलघुता दीप्तिर्वह्नर्जठरवर्तिनः ॥ नादाभिव्यक्तिरित्येतचिह्न तत्सिद्विसूचकम् ॥ १६ ॥ नादाभिव्यक्तिरिति । अनाहतनादः स्फुरतीत्यर्थः ॥ १६ ।। यावदेतानि संपश्येत्तावदेवं समाचरेत् ॥ __ अथवैतत्परित्यज्य स्वात्मशुद्धि समाश्रयेत् ॥ १७॥ विवेकज्ञानाधिकारवतस्तु तदेव पर्याप्तं नाडीशुद्धयादिभिर्न प्रयोजनमित्याह-अथवैतदिति । पूर्वोक्ता विश्रुद्धिर्नाडीगतपित्तश्लेष्मादिशोषणेन देहशु. द्धिमाने हेतुः । विवेकज्ञानं तु नाडीपरिर्वतं स्थूलं देहं तत्र व्याप्तं लिङ्गशरीरं तदुभयोपादानं चाविद्यामात्मनः सकाशात्परिशोध्य विविक्तं सच्चिदानन्दैकरसमात्मतत्त्वं व्यवस्थापयतीति पूर्वस्मादिदं प्रशस्ततरमित्यर्थः ॥ १७ ॥ आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ॥ अज्ञानान्मलिनो आति ज्ञानाच्छुद्धो विभात्ययम् ॥१८॥ , ङ. 'बीजं मुनीश्वर । २ क. घ. ङ. 'क्षिताम् । ३ घ. स्फुटती । ४ घ. 'वृते स्५ । ५ ग. 'नन्दरसात्मत। For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेअज्ञानमलपङ्क यः क्षालयेज्ज्ञानतोयतः॥ स एव सर्वदा शुद्धो नाज्ञः कर्मरतो हि सः ॥ १९॥ वस्तुभूतश्लेष्मादिमलनिरसनं हि वस्तुभूतेनैव पवनेन भवति । नित्यशुद्धस्वप्रकाशचिदानन्दैकरस आत्मा त्वविद्यामलेनैव मलिन इति विद्यया तन्निरासे स्वाभाविकी तस्य शुद्धिर्व्यवतिष्ठत इत्याह-आत्मा शुद्ध इति ॥१८॥१९॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ॥ कर्म कर्तव्यमित्येवं बोधयेत्तान्समाहितः ॥२०॥ इति श्रीस्कन्दपुराणे मूतसंहितायां ज्ञानयोगखण्डे नाडीशुद्धिनिरूपणं नाम द्वादशोऽध्यायः॥१२॥ इयमेव यदि प्रशस्ता किमिति तर्हि भूतपूर्वा शुद्धिः शास्त्रैरुपदिश्यत इत्यत आह-न बुद्धिभेदमिति ! अज्ञो हि कर्माण सक्तो ज्ञानानधिकृत इति तस्य कृते साऽपि शुद्धिर्वक्तव्येत्यर्थः ॥ २०॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे नाडीशुद्धि निरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥ (अथ त्रयोदशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि तवाष्टाङ्गानि मुव्रत ॥ यमश्च नियमश्चैव तथैवाऽऽसनमेव च ॥१॥ प्राणायामस्तथा विप्र प्रत्याहारस्तथा परः॥ धारणा च तथा ध्यानं समाधिश्वाष्टमो मुने ॥२॥ यत उक्तनाडीशोधनसामाणि यमादीन्यष्टौ योगालान्यतस्तदनन्तरं तदभिधानमिति पतिजानीने-अशात इति ॥ १ ॥२॥ ग. शसच्चिदा। For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१३] सूतसंहिता। २०३ अहिंसा सत्यमस्तेयं ब्रह्मचर्य दयाऽऽर्जवम् ॥ क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥३॥ उद्देशक्रमेण यमस्य लक्षणमाह-अहिंसेत्यादि ॥ ३ ॥ वेदोक्तेन प्रकारेण विना सत्यं तपोधन ॥ कायेन मनसा वाचा हिंसा हिंसा न चान्यथा ॥४॥ "न हिंस्यात्सर्वा भूतानि" इति निषेधः स रागनिबन्धनाया एव हिंसायाः। अतः "अग्नीषोमीयं पशुमालभेत" इति विधिनिबन्धना हिंसा न निषिध्यत इत्याह-वेदोक्तेनेति । अग्नीषोमीयस्य हि सोमयागादत्वात्तद्धिंसा विधिनिवन्धना । "इयेनेनाभिचरन्यजेत" इत्यत्रापि श्येनयागाङ्गभूतपशुहिंसा विधिनिबन्धनैव न निषिध्यते । या तु तेनाभिचारयागेन शत्रुवात्मिका हिंसा सा द्वेषनिबन्धनैवेति विध्यसंस्पर्शानिषिध्यते । शारीरहिंसाया एव हिंसात्वं न पुन चिकमा सयोरिति भ्रमनिरासाय तद्भेदानाह-कायेनेति । साऽप्येकैका त्रिविधा । स्वयं कृताऽन्येन कारिता क्रियमाणा केवलमनुमोदिता चेति नवधा । तत्राप्येकैका त्रिविधा । लोभमूला क्रोधमूलाऽज्ञानमूला चेति सप्तविंशतिधा । साऽप्येकैका त्रिविधा । मृदुमात्रा मध्यमात्राऽधिकमात्रा चेत्येकाशीतिर्हि हिंसाभेदा वितर्कनामानस्त्यक्तव्याः। तत्त्यागोपायश्च तेषां निरतिशयदुःखहेतवस्तत्त्वज्ञानप्रतिबन्धकाश्चेति प्रणिधानम् । एतच्च सत्यवचनादिवितर्कान्तरेष्वपि द्रष्टव्यम् । तदुक्तं योगशास्त्रे___ "वितर्कबाधने प्रतिपक्षभावनम्" 'वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्' इति ॥ ४ ॥ आत्मा सर्वगतोऽच्छेद्य अदाह्य इति या मतिः॥ सा चाहिंसा परा प्रोक्ता मुने वेदान्तवेदिभिः॥५॥ कायिकादिहिंसाया वर्जनमुक्त्वाऽऽत्महिंसाया वर्जनमाह-आत्मा सर्वगत इति । "अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः' इति । उक्तस्याऽऽत्मस्वरूपस्याज्ञानमात्महिंसा । यदाहुः क. ते । शरी । २ ख. नसिकयो । ३ क. ख. घ. धिकमा । For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे"योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति । अतो ज्ञानेन तन्निरासः परमाऽहिंसेत्यर्थः ॥ ५ ॥ यत्त्वदुष्टेन्द्रियैदृष्टं श्रुतं वेदविदां वर ॥ तस्यैवोक्तिर्भवेदिप्र सत्यता नान्यथा भवेत् ॥६॥ अहिंसावत्सत्यमपि परमपरं चेति द्विविधम् । तत्रापरमाह-यत्त्वदुष्टेति । भ्रमदृष्टाभिधानं प्रमाणदृष्टस्यापि रागादिभिरन्यथाभिधानं चासत्यमित्यर्थः॥६॥ सर्व सत्यं परं ब्रह्म न चान्यदिति या मतिः॥ तत्सत्यं परमं प्रोक्तं वेदान्तज्ञानभावितैः ॥७॥ परमं सत्यमाह-सर्व सत्यमिति । सर्वं वस्तु ब्रह्मस्वरूपेणैवं सत्यं पृथक्केनासत्यमिति यज्ज्ञात्वाऽभिधानं तत्सत्यमित्यर्थः ॥ ७ ॥ अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि वा ॥ मनसाऽपि निवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥८॥ अस्तेयमपि द्विविधम् । तत्राऽऽद्यमाह-अन्यदीय इति । मृदुमध्याधिकमात्रा इत्युक्तभेदोपलक्षणत्वेन तृणादिविभागकथनम् ॥ ८ ॥ आत्मनोऽनात्मभावेन द्यपहारविवर्जनम् ॥ यत्तदस्तेयमित्युक्तमात्मविद्भिर्महात्मभिः॥९॥ द्वितीयमस्तेयमाह--आत्मन इति । अनात्मा देहेन्द्रियादिस्तद्रूपतयैवाऽऽत्मनो यत्परिज्ञानं स आत्मापहारः। "योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा" इत्युक्तम् । तद्विवर्जनं देहेन्द्रियादिव्यतिरिक्तात्मानुसंधानं परममस्तेयमित्यर्थः ॥ ९ ॥ कायेन मनसा वाचा नारीणां परिवर्जनम् ॥ ऋतुसेवां विना स्वस्यां ब्रह्मचर्य तदुच्यते ॥ १०॥ अपरं ब्रह्मचर्यमाह-कायेनेति । अनुरागपुरःसराणि नारीणां स्पर्शभाषणचिन्तनान्यब्रह्मचर्यम् । उक्तं हि-- १ घ. 'दृश्यस्या । २ घ. व सम्यक् । For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अध्यायः १३] www.kobatirth.org सूतसंहिता । 'स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यम्' इति Acharya Shri Kailassagarsuri Gyanmandir ऋतौ स्वभार्यासेवा तु ब्रह्मचर्यमेव । ऋताविति विहितकालोपलक्षणम् । श्रूयते हि -- "प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यते " इति ॥ १० ॥ ब्रह्मभावे मनश्वारं ब्रह्मचर्यं परं तथा ॥ आत्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ ११ ॥ अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः ॥ पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि संततम् ॥ १२ ॥ ब्रह्मभाव इति । ब्रह्मात्मैकत्वे मनसश्चरणं ब्रह्मचर्यम् । श्रूयते हि "येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् । तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया च " इति । अत्र परमपरं ब्रह्मचर्यं विवक्षितम् ॥ २०५ आत्मवदिति । अनुकम्पा रक्षाभिमुखी बुद्धिः । यदुक्तमागमे --- " रोगार्तस्य रिपोर्वाऽपि मित्रस्पान्यस्य वा पुनः । तद्रक्षाभिमुखी बुद्धिर्दयैषा भाषिता बुधैः" इति । पुत्रे मित्र इति । तदुक्तं गीतासु - "मुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ॥ साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते " इति ॥ ११॥१२॥ For Private And Personal Use Only ऐकरूप्यं मुने यत्तदार्जवं प्रोच्यते मया ॥ कायेन मनसा वाचा शत्रुभिः परिपीडिते ॥ १३ ॥ कायेनेति । त्रिभिरपि करणैः पीडने चित्तविक्षेपविरहः क्षमा ।। १३ ।। चित्तक्षोभनिवृत्तिर्या क्षमा सा मुनिपुंगव ॥ वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा ॥ १४ ॥ १ घ. प्राणा वा । २ घ. ऐक्यरूपं । - Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेवेदादेवेति । वेदविप्लावकवचनेषु सत्स्वपि वेदविरुद्धधर्मपरिहारेण वैदिकधमेषु स्थैर्यमपरमा धृतिः ॥ १४ ॥ इति विज्ञाननिष्पत्तिधृतिः प्रोक्ता हि वैदिकैः ॥ अहमात्मा न मोऽस्मीत्येवमप्रच्युता मतिः ॥१५॥ परमामाह-अहमात्मेति । उक्ता हि धृतिदेहाद्विविक्तात्मविषयेति परमा धृतिः ॥१५॥ या सा प्रोक्ता धृतिः श्रेष्ठा मुने वैदैकवेदिभिः ॥ अल्पमिष्टाशनाभ्यां तु नास्ति योगः कथंचन ॥१६॥ अल्पेति । अल्पाशने तु धातुसंक्षोभः । अधिकेऽजीणं निद्रालस्यादि वा । अतो मिताहारो योगामिति । उक्तं च "अन्नेन कुक्षेद्वीवंशौ पानेनैकं प्रपूरयेत् । पाणसंचरणार्थं तु चतुर्थमवशेषयेत् ।। गुरूणामर्धसौहित्यं लघूनां नातितृप्तता" इत्यादि वैद्यशास्त्रोक्तं द्रष्टव्यम् ॥ १६ ॥ तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥ स्वदेहमलनिमोक्षो मृजलाभ्यां महामुने ॥ १७ ॥ स्वदेहेति । "शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृजलाभ्यां भवेदाचं भाव शुद्धिस्तथाऽऽन्तरम्'। इति स्मरणात् ॥ १७ ॥ यत्तच्छौंचं भवेद्बाह्यं मानसं मननं विदुः॥ अहं शुद्ध इति ज्ञानं शौचं वाञ्छन्ति पण्डिताः ॥१८॥ अहं शुद्ध इति । "स्थानाद्वीजादुपष्टम्भान्निष्पन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः"। अतस्तदविवेक एवाशौचं तद्विवेकज्ञानं शौचमित्यर्थः ॥ १८ ॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ॥ उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ १९ ॥ १ घ. निवृत्ति । For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतसंहिता। २०७ अध्यायः१४] ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ॥ स मूढः काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत॥२०॥ ज्ञानाम्भसैव शुद्धस्य कृतकृत्यस्य योगिनः ॥ कर्तव्यं नास्ति लोकेऽस्मिन्नस्ति चेन्नस तत्त्ववित् ॥२१॥ विवेकज्ञानस्यैव शौचत्वे हेतुमाह-अत्यन्तमलिन इति ॥ १९॥२०॥२१॥ लोकत्रयेऽपि कर्तव्यं किंचित्रास्यात्मवेदिनः ॥ इहैव जीवन्मुक्तास्त इह चेदिति हि श्रुतिः ॥ २२॥ तस्मात्सर्वप्रयत्नेन मुने हिंसादिसाधनैः ॥ आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदजात् ॥ २३ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे यमविधिनिरूपणं नाम त्रयोदशोऽध्यायः॥१३॥ किंचिदिति। किमपि नास्ति । इहैव जीवन्मुक्तत्वे श्रुतिमुदाहरति-इह चेदिति । __ "इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः" इति तलवकारोपनिषदीत्यर्थः ॥ २२ ॥ २३ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डेऽष्टानयोगे यमवि धिनिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३ ।। ( अथ चतुर्दशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि नियमान्मुनिसत्तम ॥ तपः संतोष आस्तिक्यं दानमीश्वरपूजनम् ॥१॥ सिद्वान्तश्रवणं चैव हीमतिश्च जपो व्रतम् ॥ एते च नियमाः प्रोक्ता योगविद्भिर्महात्मभिः ॥२॥ १ ङ. 'ररञ्जनम् । For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०८ तात्पर्य दीपिकासमेता [२ज्ञानयोग खण्डे यतो यमवनियमा अपि योगाङ्गमतस्तदनन्तरं तान्वक्तुं प्रतिजानीते - - अथात इति ॥ १ ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir तानहं क्रमशो वक्ष्ये शृणु श्रद्धापुरःसरम् ॥ वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः ॥ ३ ॥ अपरं तप आह - वेदोक्तेनेति । कृच्छ्रचान्द्रायणादिस्वरूपं प्रागुक्तम् ॥ ३ ॥ शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ कोऽहं मोक्षः कथं केन संसारं प्रतिपन्नवान् ॥ ४ ॥ इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ॥ ५ ॥ परमं तप आह - कोऽहमिति । उक्तं हि "मनसश्चेन्द्रियाणां च ऐकाउयं परमं तपः । तेज्यायः सर्वधर्मेभ्यः स धर्मः परमो मतः" इति ॥ ४ ॥ ५ ॥ तं संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ब्रह्मादिलोकपर्यन्ताद्विरक्तस्य परात्मनि ॥ ६ ॥ प्रियं यत्तन्महाप्राज्ञाः संतोषं परमं विदुः ॥ श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ७ ॥ न्यायार्जितं धनं चान्नं श्रद्धया वैदिके द्विजे ॥ अन्यद्वा यत्प्रदीयेत तद्दानं प्रोच्यते मया ॥ ८ ॥ अवैदिकाय विप्राय दत्तं यन्मुनिपुङ्गव ॥ नोपकाराय तत्तस्य भस्मनीव हुतं हविः ॥ ९ ॥ परमं संतोषमाह - ब्रह्मादीति । श्रूयते हि - "ते ये शतं बृहस्पतेरानन्दाः, स एकः प्रजापतेरानन्दः, श्रोत्रियस्य चाकामहत्तस्य " इति ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ ब्रह्माणं विष्णुमीशानं वैश्यक्षत्रियवाडवैः ॥ यथाशंक्त्यर्चनं भक्त्या यत्तदीश्वरपूजनम् ॥ १० ॥ १ घ. तज्जयः । २ ग, रक्तः परमात्म । ३ . ग. ध. शक्त्याऽचन । For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१४] सूतसंहिता। २०९ रागाद्यपेतं दृदयं वागदुष्टाऽनृतादिना ॥ हिंसाविरहितः काय एतच्चेश्वरपूजनम् ॥ ११॥ ब्रह्माणमिति । वैश्यैर्ब्रह्माणं क्षत्रियैर्विष्णुम् । वाडवा ब्राह्मणास्तैरीशानं स्वीकृत्य यदर्चनं तदित्यर्थः ॥ १० ॥ ११ ॥ सत्यं ज्ञानमनन्तं च परानन्दं ध्रुवं परम् ॥ प्रत्यगित्यवगत्यन्तं वेदान्तश्रवणं बुधाः ॥ १२ ॥ प्रत्यगिति । अवगतिरापरोक्ष्यम् ॥ १२ ॥ सिद्धान्तश्रवणं प्राहुर्दिजानां मुनिसत्तम ॥ शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने ॥ १३॥ सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः ॥ वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ॥ १४ ॥ तस्मिन्भवति या लज्जा ह्रीस्तु सैवेति कीर्तिता ॥ वैदिकेषु हि सर्वेषु श्रद्धया सा मतिर्भवेत् ॥ १५॥ तथा स्त्रीणामिति । त्रैवर्णिकस्त्रीणां तु श्रौते विकल्प उक्तः ॥१३॥१४॥१५॥ गुरुणा चोपदिष्टोऽपि तन्त्रसंबन्धवर्जितः ॥ वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥१६॥ कल्पे सूत्रेऽथ वा वेदे धर्मशास्त्रे पुराणके ॥ इतिहासेऽनुवृत्तिर्या स जपः प्रोच्यते मया ॥ १७ ॥ उपदिष्टोऽपीति । न पुनः पुस्तकपाठादिमात्रेण ज्ञात इत्यर्थः । तन्त्रसंबन्धेति । कापालं नाकुलं वाममित्यादिवेदविरुद्धागमसंस्पर्शरहित इत्यर्थः ॥१६॥१७॥ या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥ सर्वास्ता निष्फलाःप्रेत्य तमोनिष्ठा हि ताः स्मृताः॥१८ वेदविरुद्धतसंबन्धत्यागे कारणमाह-या वेदबाह्या इति ॥ १८ ॥ १ घ. ङ. "दभिः ।। हिं। २ ग. जपे । ३ घ. से च वृ'। ङ. से निवृ। ४ इ. 'अप्रदन्ध'। २७ For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 " . तात्पर्यदीपिकासमेता- रज्ञानयोगखण्डेश्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ॥ स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ १९ ॥ तस्मात्सर्वप्रयत्नेन वेदमन्त्रं सदा जपेत् ॥ जपश्च विविधः प्रोक्तो वाचिको मानसस्तथा ॥२०॥ वेदोक्तधर्मसम्यगनुष्ठानाशक्तस्यापि यथाशक्ति तदनुष्ठानमेव न तु विरुद्धतत्रार्थानुष्ठानमित्याह-श्रेयान्स्वधर्म इति ॥ १९ ॥ २० ॥ वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ॥ मानसो मननध्यानभेदादैविध्यमास्थितः ॥२१॥ उच्चै पादुपांशुश्च सहस्रगुण उच्यते ॥ मानसश्च तथोपांशोः सहस्रगुण उच्यते ॥ २२॥ वाचिकोपांशुरिति । संधिश्छान्दसः ।। २१ ॥ २२ ॥ उच्चैर्जपस्तु सर्वेषां यथोक्तफलदो भवेत् ॥ नीचैःश्रुतोन चेत्सोऽपि श्रुतश्चेनिष्फलो भवेत् ॥२३॥ उच्चै पादुपांशुजपः फलेन सहस्रगुण उक्त उच्चैर्जपस्तु कियत्फल इत्यत आह --उच्चै पस्तु सर्वेषामिति । यो मन्त्रजपो यावंतः फलस्य साधनत्वेन शास्ने कथितः स तावत्फलस्तत्सहस्रगुणस्तन्मन्त्रोपांशुजप इत्यर्थः । उच्चै - पोऽपि यथा नीचैम्लेंच्छैन श्रूयते तथाऽरण्यादौ विविक्तदेशे क्रियते चेदुक्तफलो भवति । प्रमादात्तैः श्रुतश्चेत्तस्य यथोक्ताप फलं नास्तीत्याह-नीचे. रिति ॥ २३ ॥ ऋषि छन्दोऽधिदैवं च ध्यायमानो जपेनरः ॥ प्रसन्नगुरुणा पूर्वमुपदिष्टं त्वनुज्ञया ॥ २४ ॥ दशमं नियमत्रतमाह-प्रसन्नेति । प्रतिबन्धकपानिरासद्वारा चित्तशुद्धये पुण्योपचयद्वारा फलानुकूल्याय च गुर्वनुज्ञया क्रियमाणमुपवासादिकं व्रतमित्यर्थः ॥ २४ ॥ धर्मार्थमात्मशुद्धयर्थमुपायग्रहणं व्रतम् ॥ अथवाऽऽथर्वणेमन्त्रैर्ग्रहीत्वा अस्म पाण्डुरम् ॥ २५॥ १ क. न. ग. घ. गुणोऽस्तुक्त। २ . यावरफल । ३ ५, श्रुतस्यैतस्य For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१४] सूतसंहिता । २११ व्रतशब्दस्यार्थान्तरमाह-अथवेति ॥ २५ ॥ सर्वाङ्गोढूलनं यत्ततं प्रोक्तं मनीषिभिः ॥ एतद्देदशिरोनिष्ठाः प्राहुः पाशुपतं मुने ॥ २६ ॥ एतद्वेदेति । अथर्वशिरसि-"अनिरित्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेद्रतमेतत्पाशुपतम्" इत्युक्तमित्यर्थः ॥ २६ ॥ केचिच्छिरोव्रतं प्राहुः केचिदत्याश्रमं विदुः ॥ केचित्तहतमित्यूचुः केचिच्छांभवमैश्वरम् ॥ २७॥ व्रतपदस्य मतभेदेनार्थान्तराण्याह-केचिदिति । "शिरोवतं विधिवद्यैस्तु चीर्णम्" इत्योधर्वणिका आहुरित्यर्थः । केचिदिति । "अत्याश्रमिभ्यः परमं पवित्रम्" इति श्वेताश्वतरशाखिनो व्यवहरन्तीत्यर्थः। व्रतं नाम शांभवामित्यन्ये, ऐश्वरमित्यपरे कथयन्तीत्यर्थः । अथवा यथोक्तपाशुपतव्रतमेव शिरोवतात्याश्रमशांभवैश्वरशब्देरापर्वणिकादिभिरभिधीयत इत्यर्थः ।। २७ ।। अस्य व्रतस्य माहात्म्यमागमान्तेषु संस्थितम् ॥ सर्वपापहरं पुण्यं सम्यग्ज्ञानप्रकाशकम् ॥ २८॥ आगमान्तेष्वपरेष्वपि बहुषु वेदान्तेषु ।। २८ ॥ यः पशुस्तत्पशुत्वं च व्रतेनानेन न त्यजेत् ॥ तं हत्वा न स पापीयानिति वेदान्तनिश्चयः॥२९॥ यः पशुरिति । मुकरसर्वभोगोपकरणं परमपुरुषार्थसाधनं चैतत्पाशुपतव्रतम् । अमुना व्रतेन यः पशुः स्वात्मनः पशुत्वं न जहाति स आत्मघातकत्वादाततायी । अतः "आततायिवधे दोषो हन्तु स्त्येव कश्चन" इति वेदविदः स्मरन्तीत्यर्थः ॥ २९ ॥ सर्वमुक्तं समानेन नियमं मुनिसत्तम ।। अनेन विधिना युक्तो भस्मज्योतिर्भविष्यति ॥३०॥ १ ग. 'याद्या । २ छ, 'मान्तरेषु । ३ ५. 'नान्येन ! For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१२ तात्पर्यदीपिका समेता इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे नियमविधिकथनं नाम चतुर्दशो ऽध्यायः ॥ १४ ॥ भस्मज्योतिरिति । भस्मैवोक्तरीत्या तत्त्वावबोधहेतुत्वाज्ज्योतिर्यस्य स तथोक्तः ॥ ३० ॥ Acharya Shri Kailassagarsuri Gyanmandir [२ज्ञानयोग खण्डे इति श्री सूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे नियमविचिकथनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ( अथ पञ्चदशोऽध्यायः ) ईश्वर उवाच आसनानि पृथग्वक्ष्ये शृणु वाचस्पतेऽधुना ॥ स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा ॥ १ ॥ भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ सुखासनसमाख्यं च नवमं मुनिपुंगव ॥ २ ॥ यमनियमानुक्त्वा क्रमप्राप्तमासनं बृहस्पतिं प्रति वक्तुमीश्वरः प्रतिजानीतेआसनानीति । तानि नव तावदुद्दिशति स्वस्तिकमिति ॥ १ ॥ २ ॥ जानूर्वोरन्तरे विप्र कृत्वा पादतले उभे ॥ समग्रीवशिरस्कस्य स्वस्तिकं परिचक्षते ॥ ३ ॥ स्वस्तिकस्प लक्षणमाह – जानूवरिति । दक्षिणजानूरुमध्ये वामपादतलं वामजानूरुमध्ये दक्षिणपादतलं च विन्यस्य ऋजुकाय उपविशेदेतत्स्वस्तिकासनमित्यर्थः ॥ ३ ॥ For Private And Personal Use Only सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् ॥ दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते ॥ ४ ॥ सव्ये वामे तस्मिन्पृष्ठपार्श्वे दक्षिणगुल्फे दक्षिणे च पृष्ठपार्श्वे सव्यं वौमं विन्यसेतोमुखासनम् ॥ ४ ॥ १ घ. 'निता । २ घ ङ. वामगुल्फे वि । Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१३ भध्यायः१५] सूतसंहिता। अङ्गुष्ठावपि गृह्णीयादस्ताभ्यां व्युत्क्रमेण तु ॥ ऊर्वोरुपरि विपेन्द्र कृत्वा पादतलद्दयम् ॥ पद्मासनं भवेदेतत्पापरोगभयापहम् ॥५॥ अङ्गष्ठावपीति । दक्षिणस्योरोरुपरि वामपादतलं विन्यस्य तदीयमङ्ग; पश्चिमपथा गतेन वामहस्तेन ग्रहीयात् । एवं वामस्योररूपरि न्यस्तस्य दक्षिणपादतलस्याङ्गष्ठं पश्चिमपथा गतेन दक्षिणहस्तेनेत्येतत्पबासनमुक्तफलमित्यर्थः ॥ ५॥ दक्षिणोत्तरपादं तु सव्य ऊरुणि विन्यसेत् ॥ ऋजुकायः सुखासीनो वीरासनमुदाहृतम् ॥ ६॥ दक्षिणमुत्तरपाद नाम पादाग्रं सव्ये वाम ऊरौ विन्यसेत् । एतच्चोपलक्षणम् । सव्यं वामं दक्षिण ऊरावेतद्वीरासनमित्यर्थः । दक्षिणोत्तरपादं तु दक्षिणोरुणि विन्यसेदिति पाठान्तरम् । आगमे चोभयमुक्तम्-ऊर्वोरुपरि कुर्वीत पादो वीरं चेति ॥ ६॥ गुल्फी च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥ दक्षिणं सव्यगुल्फेन वामं दक्षिणगुल्फतः ॥७॥ हस्तौ च जान्वोः संस्थाप्य स्वाङ्गलीश्च प्रसार्य च ॥ नासाग्रं च निरीक्षेत भवेत्सिंहासनं हि तत् ॥ ८ ॥ सीवन्या वामपार्चे दक्षिणगुल्फ दक्षिणपार्चे च वामगुल्फ प्रसारितालिइस्तौ जानुमूोविन्यस्य नासाग्रदर्शनं सिंहासनम् ॥ ७॥ ८॥ गुल्फी च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥९॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलः॥ भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥ १०॥ भद्रासनमाह-गुल्फी चेति । सीवन्या वामपार्श्वे वामगुल्फो दक्षिणपार्थे दक्षिणगुल्फो यथा भवति तथा पादतले परस्पराभिमुखे सीवन्या अधस्ताद्विनिवेश्य दक्षिणोड़ें दक्षिणपाणिना वामोरं च वामपाणिना सम्यनिष्पीड्यावस्थानं भद्रासनमित्यर्थः ॥ ९॥ १० ॥ १५. 'रं वामपादा) २ क ड. निरीक्ष्येत । For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेनिपीज्य सीवनी सूक्ष्मां दक्षिणोत्तरगुल्फतः ॥ वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ ११॥ मेद्रोपरि विनिक्षिप्य सव्यगुल्फें ततोपरि ॥ गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं भवेत् ॥ १२॥ सीवन्या अधस्ताद्वामो गुल्फस्तस्याधस्तादक्षिणः । अथवा मेह्स्योपरि सव्यो गुल्फस्तस्योपरि दक्षिण इति द्वेधा मुक्तासनमित्याह-निपीड्य सीवनीमिति ॥ ११ ॥ १२॥ कूर्पराग्रौ मुनिश्रेष्ठ निःक्षिपेन्नाभिपार्श्वयोः ॥ भूम्यां पाणितलद्वंदं निःक्षिप्यैकाग्रमानसः ॥ १३ ॥ समुन्नतशिरम्पादो दण्डवद्योनि संस्थितः॥ मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥ १४ ॥ कूर्पराग्राविति । तथा चाऽऽगमे "भुवि पाणितले कृत्वा कूपरौ नाभिपार्श्वगौ । समुन्नतशिरःपादं दण्डवयोमसंश्रयम् ।। कुर्यादेहमिति प्रोक्तं मायूरं पापनाशनम्" इति ॥ १३ ॥ १४ ।। येन केन प्रकारेण सुखं धैर्य च जायते ॥ तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥ १५॥ येन केनेति । तथा च पातञ्जलं सूत्रम्-"स्थिरमुखमासनम्" इति ॥ १५ ॥ आसनं विजितं येन जितं तेन जगत्रयम् ॥ आसनं संकलं प्रोक्तं मुने वेदविदां वर ॥१६॥ जगत्रयमिति । आसनजयस्य चित्तैकाग्यहेतुत्वात् । शीतोष्णादिद्वंद्वैरनुपघाताछ । आह पतञ्जलिः-"ततो द्वंद्वानभिघातः" इति ॥ १६ ॥ ___ अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥ १७ ॥ इति श्रीस्कन्दपुराणे सतसंहितायां ज्ञानयोगखण्डे आसनविधिनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५॥ १ग. ङ. वामेन । २ ग. पादतल' । ३ ङ. सफलं । For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय ः १६] सूतसंहिता । २१५ अनेनेति | आसनवतैव हि प्राणायामः कर्तव्य इत्याह - विधिनेति । श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायाम इति || १७ | इति श्रीमूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे, आसनविधिनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ( अथ षोडशोऽध्यायः ) ईश्वर उवाच अथातः संप्रवक्ष्यामि प्राणायामं यथाविधि ॥ प्राणायाम इति प्रोक्तो रेच पूरककुम्भकैः ॥ १ ॥ वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः ॥ स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ॥ २ ॥ यतो जितासनस्यैव प्राणायामो निरुपद्रवः सिध्यति, अतस्तदनन्तरं तत्प्रतिजानीते । अथात इति || १ || २ || इड्या वायुमाकृष्य पूरयित्वोदरस्थितम् ॥ शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥ ३ ॥ उक्तं वर्णात्मकत्वं विवृणोति - इडयेति । मात्रैमत्रभिः । तल्लक्षणमुक्तम्'कालेन यावता स्वीयो हस्तः स्वजानुमण्डलम् | पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया' इति । अकारं ब्रह्मात्मकम् || ३ ॥ पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया ॥ उकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥ ४ ॥ यावद्दा शक्यते तावद्वारयज्ञ्जपसंयुतम् ॥ पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥ ५ ॥ शनैः पिङ्गलया विप्र द्वात्रिंशन्मात्रया पुनः ॥ प्राणायामो भवेदेष ततश्चैवं समभ्यसेत् ॥ ६ ॥ १ङ सनिःश्वा । २ घ, त्रादिभिः । ३. घ. तिमात्रा । For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१६ तात्पर्यदीपिकासमेता उकारमूर्ति विष्णुमूर्तिम् ॥ ४ ॥ ५ ॥ ६ ॥ पुनः पिङ्गलयाssपूर्य मात्रैः षोडशभिस्तथा ॥ मकार मूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥ ७ ॥ धारयेत्पूरितं विद्वान्प्रणवं विंशतिद्वयम् ॥ जपेदत्र स्मरेन्मूर्तिमुकाराख्यां तु वैष्णवीम् ॥ ८ ॥ अकारं तु स्मरेत्पश्चाद्रेचयेदिडयाऽनिलम् ॥ एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥ ९ ॥ मकारमूर्ति रुद्रम् ॥ ॥ ८ ॥ ९॥ Acharya Shri Kailassagarsuri Gyanmandir [२ज्ञानयोगखण्डे एवं समभ्यसेन्नित्यं प्राणायामं यतीश्वरः ॥ अथवा प्राणमारोप्य पूरयित्वोदरस्थितम् ॥ १० ॥ प्रणवेन समायुक्तां व्यात्हतीभिश्च संयुताम् ॥ गायत्री संजपेच्छुद्धः प्राणसंयमने त्रयम् ॥ ११ ॥ पुनश्चैवं त्रिभिः कुर्यादृहस्थश्व त्रिसंधिषु ॥ ब्रह्मचर्याश्रमस्थानां वनस्थानां महामुने ॥ १२ ॥ प्रणवव्याहृतिपूर्विकां गायत्रीं वा कुम्भके जपित्वेत्याह--अथवेति ॥ १० ॥ ॥ ११ ॥ १२ ॥ प्राणायामो विकल्पेन प्रोक्तो वेदान्तवेदिभिः ॥ द्विजवत्क्षत्रियस्योक्तः प्राणायामो महामुने ॥ १३ ॥ For Private And Personal Use Only विकल्पेनेति । उक्तविकल्पेनेत्यर्थः । क्षत्रियवैश्ययोरपि वैदिकमन्त्राधिकाराद्विप्रवदेव प्रणव गायत्रीभ्यां प्राणायाम इत्याह-द्विजवदिति ॥ १३ ॥ विरक्तानां प्रबुद्धानां वैश्यानां चं तथैव च ॥ शूद्राणां च तथा स्त्रीणां प्राणसंयमनं मुने ॥ १४ ॥ नमोन्तं शिवमन्त्रं वा वैष्णवं वा न चान्यथा ॥ नित्यमेवं प्रकुर्वीत प्राणायामांस्तु षोडश ।। १५ ।। १ ङ, कारं वि ं । २ ग घ 'र्तिमात्रा । ३ ख तु । Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१६] सूतसंहिता। २१७ ब्रह्महत्यादिभिः पापैर्मुच्यते मासमात्रतः ॥ षण्मासाभ्यासतो विप्रा वेदनेच्छामवाप्नुयात् ॥१६॥ शूद्राणामिति । वेदानधिकारात् ॥ १४ ॥ १५ ॥ १६ ॥ वत्सराद्ब्रह्म विहान्स्यात्तस्मानित्यं समभ्यसेत् ॥ योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥ १७ ॥ प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति ॥ बाह्यादापूरणं वायोरुदरे पूरको हि सः॥ १८॥ संपूर्णकुम्भवहायोर्धारणं कुम्भको भवेत् ॥ बहिर्विरेचनं वायोरुदरानेचकः स्मृतः ॥ १९॥ प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ॥ कम्पनं मध्यमं विद्यादुत्थानं चोत्तमं तथा ॥२०॥ पूर्व पूर्व प्रकुर्वीत यावदुत्तमसंभवः ॥ संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥२१॥ योगाभ्यासेति । यः स्वधर्मनिरतः सन्योगाभ्यासरतो भवति तस्य प्राणापाम एवोक्तरीत्या ज्ञानद्वारा मोक्षसाधनमित्यर्थः ॥ १७ ॥ १८ ॥ १९ ॥ ॥ २० ॥ २१ ॥ प्राणायामेन चित्तं तु शुद्धं भवति सुव्रत ॥ चित्ते शुद्ध मनः साक्षात्प्रत्यग्ज्योतिष्ववस्थितम् ॥२२॥ प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति ॥ प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥२३॥ प्राणायामेन चित्तमिति । आह–पतञ्जलिः "ततः क्षीयते प्रकाशावरणं धारणामु योग्यता मनसः" इति ॥ २२ ॥ २३ ॥ देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानादिभुक्तता ॥ रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥२४॥ १३. साध्यासतो विप्रवे। For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २१८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता [२ज्ञानयोगखण्डे सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ मनोजयत्वमाप्नोति पलितादि च नश्यति ॥ २५ ॥ प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् ॥ तस्मात्सर्वप्रयत्नेन प्राणायामं समभ्यसेत् ॥ २६ ॥ विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत || संध्ययोर्ब्राह्मकाले वा मध्याह्ने वाऽथवा सदा ॥ २७ ॥ किंचिज्ज्ञानादिति । प्राणायामो हि सत्त्वशुद्धिं जनयति । तया ज्ञानं भवति । श्रूयते हि - " ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः" इति || २४ || २५ || २६ || २७ || बाह्यप्राणं समाकृष्य पूरयित्वोदरेऽनघ ॥ नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥ २८ ॥ नासाग्रं नाभिमध्यं पादाङ्गठं च चिन्तयतस्तत्र चित्तं धृतं भवति तेन च प्राणो जीयत इत्यर्थः । एतद्योगप्रकार: सविशेषमन्यत्रोक्तः - " इडया वायुमाकृष्य पूरयित्वोदरे दृढम् | वामाङ्घ्यङ्गुष्ठके नाभौ नासाग्रे धारयेत्स्थिरम् ॥ पुनः पिङ्गलयाऽऽपूर्य दक्षाध्यङ्गुष्ठकेऽनिलम् । नाभौ नासाग्रके प्राग्वद्धारयेद्धयानसंयुतः ॥ पुटाभ्यामथवा वायुं पूरितं धारयेत्स्थिरम् । अनेनाभ्यासयोगेन प्राणवायुर्जितो भवेत्' इति || २८|| सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ॥ नासाग्रधारणाद्वायुर्जितो भवति सुव्रत ॥ २९ ॥ सर्वरोगविनाशः स्यान्नाभिमध्ये च धारणात् ॥ शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥ ३० ॥ जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः ॥ श्रमदाहविनिर्मुक्तो भवेन्न्रीरोगतामियात् ॥ ३१ ॥ धारणात्रयस्य पृथक्फलमाह - नासायेति ॥ २२ ॥ ३० ॥ ३१ ॥ For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः १६] सूतसंहिता । जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् ॥ पिबेदमृतमव्ययं सकलं सुखमाप्नुयात् ॥ ३२ ॥ इडया वायु माकृष्य भ्रुवोर्मध्ये निरोधयेत् ॥ यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥ ३३ ॥ इडया वेदतत्त्वज्ञ तथा पिङ्गलयांऽपि च ॥ नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥ ३४ ॥ जिह्वामूले निरोधयेच्चित्तं धारयेत् । समेवात्यन्तशीतलममृतमयं वायुमव्ययं शनैः पिबेत् ॥ ३२ ॥ ३३ ॥ ३४ ॥ For Private And Personal Use Only २१९ मासमात्रं त्रिसंध्यायां जिह्वयाऽऽरोप्य मारुतम् ॥ अमृतं च पिवेन्नाभ मन्दं मन्दं निरोधयेत् ॥ ३५ ॥ वांतपित्तादिजा दोषा नश्यन्त्येव न संशयः ॥ नाडीभ्यां वायुमाकृष्य नेत्रद्वंद्वे निरोधयेत् ॥ ३६ ॥ नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् ॥ तथा वायुं समारोप्य धारयेच्छिरसि स्थिरम् ॥ ३७॥ जिह्वयाssरोप्येति । जिह्वाग्रसंस्पर्शी यथा वायुर्भवति तथा काकच वदोष्ठौ कृत्वा मादं मन्दं वनमाकर्षनाम चित्तं धारयेदित्यर्थः ॥ ३५ ॥ ३६ ॥ ३७ ॥ शिरोरोगा विनश्यन्ति सत्यमुक्तं बृहस्पते ॥ स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥ ३८ ॥ संमुखीकरण योग माह-- स्वस्तिकासनमित्यादि ॥ ३८ ॥ अपानमूर्ध्वमाकृष्य प्रणवेन शनैः शनैः ॥ हस्ताभ्यां बन्धयेत्सम्यक्कर्णादिकरणानि वै ॥ ३९ ॥ ऊर्ध्वमाकृष्याssकुञ्च शनैः शनैः । त्वरया हि कृते नाड्यन्तरप्रविष्टः पवनो व्यथयेत् ॥ ३२ ॥ अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां तु चक्षुषी ॥ नासापुटावथान्याभ्यां प्रच्छाद्य करणानि वै ॥ ४० ॥ १ ख. या पुनः ॥ ना ं । २ ग घ ङ. वायुपिं । ३ ग. माकृष्य नाभौ । Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता आनन्दाविर्भवं यावत्तावन्मूर्धनि धारयेत् ॥ प्राणः प्रयात्यनेनैव ब्रह्मरन्धं महामुने ॥ ४१ ॥ [२ज्ञानयोगखण्डे - वामदक्षिणहस्ताद्गुष्ठाभ्यां श्रोत्रे । तर्जनीभ्यां चक्षुषी । मध्यमाभ्यां च नासापुटौ च निरुध्य यावदानन्दाविर्भावो भवति तावद्दह्मरन्धे चित्तं धारयतः प्राणः सुषुम्नां प्रविशतीत्यर्थः ॥ ४० ॥ ४१ ॥ ब्रह्मरन्ध्रे गते वायौ नादश्वोत्पद्यतेऽनघ ॥ शङ्खध्वनिनिभश्वोऽदौ मध्ये मेघध्वनिर्यथा ॥ ४२ ॥ शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा ॥ पश्वाच्चित्तं महाप्राज्ञ साक्षादात्मोन्मुखं भवेत् ॥ ४३ ॥ नादश्वोत्पद्यत इति । तद्भेदा हंसोपनिषदि दशधा कथिताः । चिणीति प्रथमः । चिणचिणीति द्वितीयः । घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थः । पञ्चमस्तन्नीनादः । षष्ठस्तालनादः । सप्तमो वेणुनादः । अष्टमो भेरीनादः । नवमो मृदङ्गनादः । दशमो मेघनाद इवि || ४२ || ४३ ॥ For Private And Personal Use Only पुनस्तज्ज्ञाननिष्पत्तिस्तया संसारनिनुतिः ॥ दक्षिणोत्तरगुल्फेन सीवनीं पीडयेच्छिराम् ॥ ४४ ॥ सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः ॥ जान्वोरधः स्थितं संधिं स्मृत्वा देवं च त्र्यम्बकम् ॥४५॥ विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः ॥ लिङ्गनालात्समाकृष्य वायुमव्यग्रतो मुने ॥ ४६ ॥ प्रणवेनाग्नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् ॥ मूलाधारस्य विप्रेन्द्र मध्यमे तु निरोधयेत् ॥ ४७ ॥ निरुद्धवायुना दीप्तो वहूनिर्दहति कुण्डलीम् ॥ पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ॥ ४८ ॥ एव मभ्यसतस्तस्य जितो वायुर्भवेद्ध्रुवम् ॥ प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिसत्तम ॥ ४९ ॥ १ ङ. धापयेत् । २ घ. श्वासौ मं । ३ ग. धने ॥ ४७ ॥ Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१६] सूतसंहिता। २२१ उत्थानं च शरीरस्य चिह्नमेत जितेऽनिले ॥ एवमभ्यसतस्तस्य मूलरोगो विनश्यति ॥५०॥ भगंदरं च नष्टं स्यात्तथाऽन्ये व्याधयो मुने ॥ पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ॥५१॥ उत्कर्षप्राणायाममाह-दक्षिणोत्तरेति । वामेन गुल्फेन पीडयित्वा जान्वोरधः स्थितं तमेव वामगुल्फसंधिं दक्षिणगुल्फेन पीडयित्वा शिवविनायकवागीशान्स्मरल्लिँङनालं समाकृष्य निरुद्धस्य पवनस्य नाड्यन्तरप्रवेशपरिहारार्थमाकुञ्चितोल्बणबन्धं कृत्वा रेफबिन्दुयुक्तं प्रणवमनुस्मरन्मूलाधारपवनं निरोधयेत् । मूलाधाराकुश्चनलक्षणं मूलबन्धं कुर्यादित्यर्थः । अयमुत्कर्षप्राणायामयोग आगमे सविशेषो दर्शितः "अथोत्कर्षाभिधानस्य प्राणायामस्य संयमः । इडाधः सीवनी सूक्ष्मां पीडयेद्वामगुल्फतः ।। तद्रुल्फोपरि निक्षिप्य दक्षगुल्फं समं स्थिरम् । जङ्घोरुसंधि निच्छिद्रां बद्ध्वाऽऽसीत समाहितः ।। मूलाधार चतुष्पत्रे रक्तकिचल्कशोभिते । मनसा प्रणवं ध्यायन्दक्षगुल्फें विलोकयन् ॥ पावन्मनोलयस्तस्मिस्तावद्वायुं निरोधयेत् । अपानोऽनेन योगेन वह्निस्थानं व्रजेत्तदा । आग्नेये मण्डले रक्ते त्रिकोणे देहधारकः । वैश्वानरो वसत्यग्निरन्नपानादिपाचकः ॥ अपानमनिना सार्धं प्राणं तत्रैव निश्चलम् । धारयेत्पणवं ध्यायन्यावदग्निर्जितो भवेत् ॥ जातेऽग्निविजये सम्यगूज़ तद्वह्निमण्डलात् । कन्दनाभेरधस्ताच्च स्वाधिष्ठाने च षड्दले ।। प्राणापानौ समारोप्य निश्चलं वह्निना सह । नाभि विलोकयन्दृष्टया मनसा प्रणवं स्मरन् । यावन्मनोलयस्तस्मिंस्तावद्वायुं निरोधयेत् । ततोऽनिनाऽभ्यावर्तेन प्रबोधं याति कुण्डली ॥ १ ग, ङ. तेऽनले । २ ग. थाऽन्या व्या। For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेप्रबुद्धा कुण्डली कन्दनाभिरन्धात्फणं स्वकम् । अपाकरोति तेनैतत्सुषुम्नामूलरन्ध्रकम् ॥ विवृतं भवति क्षिप्रं तस्मिन्वायुं प्रपूरयेत् । शनैः सानिं सुषुम्नायामा मूर्ध्नः प्रणवं स्मरेत् ॥ धारयेन्मारुतं सामि मुषुम्नारन्ध्रमूर्धनि । मरुताऽऽपूरिते देहे मुसाले सवह्निना ॥ तदात्मा दृश्यते मूर्ध्नि यथाऽऽकाशे प्रभाकरः" इति ॥ ४४ ॥ ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥ ५१॥ नष्टे पापे विशुद्ध स्याचित्तदर्पणमुत्तमम् ॥ पुनर्ब्रह्मादिलोकेभ्यो वैराग्यं जायते हृदि ॥५२॥ अनेन योगेन न केवलमारोग्यं किंतु समाधानं ज्ञानमप्यपवर्गफलं भवतीत्याह-पुनर्ब्रह्मादीति ॥ १२ ॥ विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ॥ तेन पाशापहानिः स्याज्ज्ञात्वा देवमिति श्रुतिः॥५३॥ अहो ज्ञानामृतं मुक्त्वा मायया परिमोहिताः॥ परिश्रान्ति गंगरे सदाऽसारे नराधमाः ॥५४॥ ज्ञात्वा देवमिति । "ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युमहाणिः" इति श्वेताश्वतरोपनिषदित्यर्थः ।। ५३ ॥ ५४ ।। ज्ञानामृतरसो येन सकृदास्वादितो भवेत् ॥ स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥ ५५ ॥ ज्ञानामृतरसः प्रायस्तेन नाऽऽस्वादितो भवेत् ॥ यो वाऽन्यत्रापि रमते तदिहायैव दुर्मतिः ॥ ५६ ॥ असारसंसारपरिभ्रमणं ज्ञानामृतरसापरिज्ञानादित्युक्तम् । तत्परिज्ञानवतस्तु तद्विरहमाह-ज्ञानामृतेति ॥ ५५ ॥ ५६ ॥ ज्ञानस्वरूपमेवाऽऽहुर्जगदेतदिचक्षणाः ॥ अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥ ५७॥ ५ ग. 'ये मस्तः सा। For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः १६] सूतसंहिता । यज्ञैर्देवत्वमाप्रोति तपोभिर्ब्रह्मणः पदम् ॥ दानैर्भोगानवाप्नोति ज्ञानाद्वह्माधिगच्छति ॥ ५८ ॥ Acharya Shri Kailassagarsuri Gyanmandir २२३ चराचरजगज्जातस्य परशिवपरिकल्पितत्वेन वस्तुतस्तन्मयतां तत्त्वविदः पश्यन्तीत्याह - ज्ञानस्वरूपमिति । "सद्धीदं सर्वं सत्सदिति । चिद्धीदं सर्वं काशते काशते च" इति तापनीयश्रुतिः । ज्ञानात्पृथगर्थस्य पारमार्थिकत्वाभिमानस्त्वविधैक निबन्धन इत्याह- अर्थेति ॥ ५७ ॥ ५८ ॥ कर्मणा केचिदिच्छन्ति कैवल्यं मुनिसत्तम ॥ ते मूढा मुनिशार्दूल वा ह्येत इति श्रुतिः ॥ ५९ ॥ आत्मैवेदं जगत्सर्वमिति जानन्ति पण्डिताः ॥ अज्ञानेनाssवृता मर्त्या न विजानन्ति शंकरम् ॥६०॥ अज्ञानपाशबद्धत्वादमुक्तः पुरुषः स्मृतः ॥ ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ ६१॥ प्लवा ह्येत इति ॥ For Private And Personal Use Only "लवा ह्येते अदृढा यज्ञरूपा अष्टादशोत्तमवरं येषु कर्म | एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति " इति मुण्डकश्रुतिरपवर्गस्य कर्मसाध्यतां प्रतिक्षिपतीत्यर्थः ॥ ५९ ॥ ६० ॥ ६१ ॥ आत्मस्वरूपविज्ञानादज्ञानस्य परीक्षया ॥ क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥ ६२ ॥ रागाद्यसंभवे प्राज्ञ पुण्यपापोपमर्दनम् ॥ तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ॥ ६३ ॥ अशरीरो महानात्मा सुखदुःखैर्न बाध्यते ॥ क्लेशमुक्तः प्रसन्नात्मा मुक्त इत्युच्यते बुधैः ॥ ६४ ॥ तस्मादज्ञानमूलानि सर्वदुःखानि देहिनाम् ॥ ज्ञानेनैव निवृत्तिः स्यादज्ञानस्य न कर्मभिः ॥ ६५ ॥ नास्ति ज्ञानात्परं किंचित्पवित्रं पापनाशनम् ॥ तदभ्यासादृते नास्ति संसारच्छेदकारणम् ॥ ६६ ॥ Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे-- ज्ञानान्मिथ्याज्ञाननिवृत्तौ तन्निबन्धनरागाद्यभावेन धर्माधर्मप्रवृत्तिविरहे तदुभयफलभोगनिमित्तस्य शरीरपरिग्रहस्याभावाहुःखात्यन्तनिवृत्तिरपवर्गो भवतीत्याह--आत्मस्वरूपेति । तथा च गौतमसूत्रम्- “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः" इति ॥ ६२॥ ६३ ।। ।। ६४ ।। ६५ ।। ६६ ।। सर्वमुक्तं समासेन तव स्नेहान्महामुने ॥ गोपनीयं वयैवैष वेदान्तार्थो महामुने ॥ ६७॥ इति श्रीस्कन्दपुराणे मूतसंहितायां ज्ञानयोगखण्डे प्राणायामविधिनिरूपणं नाम षोड शोऽध्यायः ॥ १६ ॥ गोपनीयमिति । ज्ञानस्यैव हेतुत्वं कर्मणामहेतुत्वं च यद्यपि सकलवेदान्तार्थस्तथाऽपि मुर्खेषु न प्रकाशनीयम् । "न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्" इति गीतामु भगवतोक्तमित्यर्थः ।। ६७ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्राणायामविधि निरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ ( अथ सप्तदशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने ।। इन्द्रियाणां विचरतां विषयेषु स्वभावतः॥१॥ यतो जितप्राणस्यैवेन्द्रिनियमनहेतुप्रत्याहारसंभवः, अतस्तदनन्तरं स उच्यत इत्याह-अथात इति । लक्षणमाह-इन्द्रियाणामिति । आह-पतअलि:-"स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः" इति ॥१॥ ख. घ. नीयस्त्वयै । २ ख. 'नीय इति । ३ घ. संयो। For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय ः १७] सूतसंहिता । बलादाहरणं तेषां प्रत्याहारः स उच्यते ॥ यद्यत्पश्यति तत्सर्वं ब्रह्म पश्येत्समाहितः ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir ज्ञेयप्रपञ्चस्य सर्वस्य ज्ञानादव्यतिरेकानुसंधानमिन्द्रियनियमनादपि प्रशस्तः प्रत्याहार इत्याह--पद्यदिति । "ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अश्वोवं च सृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् " इति हि मुण्डकोपनिषत् ॥ २ ॥ प्रत्याहारो भवत्येष ब्रह्मविद्भिः पुरोदितः ॥ यदि शुद्धमशुद्धं वा करोत्यामरणान्तिकम् || ३ || सर्वव्यापारजातस्य ब्रह्मणि समर्पणलक्षणमपरं प्रत्याहारमाह-यदि शुद्ध मिति । " यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुध्वमर्पणम् ॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः " २२५ इति हि गीतासु || ३ ॥ तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारोऽयमुच्यते ॥ अथवा नित्यकर्माणि ब्रह्मावनबुद्धितः ॥ ४ ॥ निषिद्धानि वर्जयित्वा नित्यानां काम्यानां च फलानभिसंधानेन भगवदाराधनबुद्ध्याऽनुष्ठानलक्षणमपरं प्रत्याहारमाह- अथवा नित्येति ॥ ४ ॥ ---- काम्यानि च तथा कुर्यात्प्रयाहारः स उच्यते ॥ अथवा वायुमाकृष्यं तत्तत्स्थाने निरोधयेत् ॥ ५ ॥ दन्तमूलात्पादाङ्गुष्ठपर्यन्तं प्राणस्यापकर्षणरूपमपरं प्रत्याहारमाह — अथवा वायुमिति । पूर्वस्थानादपरं स्थानं प्रति वायुमाकृष्यैकैकत्र स्थाने यावदखि - लोsपि प्राण आगत्य स्थिरो भवति तावश्चित्तं धारयेत् । अनन्तरमव स्थानान्तरं नयेदित्यर्थः ॥ ५ ॥ For Private And Personal Use Only १. प्रतं । प्रसिद्धं । २ङ ततः । ३. घ. 'ब्य स्थानात्यानं नि | कृप स्थानान्तस्थं नि ४ . कथा । ५ घ. "रमेव स्था । २९ Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे -- दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् ॥ उरोदेशात्समाकृष्य नाभिकन्दे निरोधयेत् ॥ ६॥ नाभिकन्दात्समाकृष्य कुण्डल्यां तु निरोधयेत् ॥ कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥ ७॥ तथाऽपाने कटिबंटे तथोरुदयमध्यमे ॥ तथा जानुदये जङ्घ पादाङ्गष्ठे निरोधयेत् ॥ ८॥ तानि धारणास्थानान्यवरोहेणाऽऽह-दन्तमूलादिति ॥ ६॥ ७ ॥ ८ ॥ प्रत्याहारोऽयमित्युक्तः प्रत्याहारपरैः पुरा ॥ एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥९॥ प्रत्याहारोऽयमिति । दन्तमूलमारभ्योक्तस्थानक्रमेण प्राणस्य पादाङ्गष्ठपत्याहरणं प्रत्याहारः ॥९॥ सर्वपापानि नश्यन्ति भवरोगाश्च सुव्रत ॥ अथवा तव वक्ष्यामि प्रत्याहारान्तरं मुने ॥१०॥ नाडीभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥ पूरयेदनिलं विद्वानापादतलमस्तकम् ॥ ११॥ पश्चात्पाददये तदन्मूलाधारे तथैव च ॥ नाभिकंदे च हृन्मध्ये कण्ठकूपे च तालुके ॥ १२॥ भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि रोधयेत् ॥ अकारं च तथोकारं मकारं च तथैव च ॥ १३ ॥ नकारं च मकारं च शिकारं च वकारकम् ॥ यकारं च तथोङ्कारं जपेद्धद्धिमतां वर ॥१४॥ पवनस्य पादद्वयमारभ्याऽऽरोहरूपं प्रत्याहारान्तरमाह-अथवा तवेति । पादद्वयादिस्थाननवके पूर्वपूर्वस्थानजयानन्तरमुत्तरोत्तरस्थानक्रमेणाकारादिवर्णनवकेन सह चित्तस्य धारणमित्यर्थः । एष च पवनधारणरूपः प्रत्याहार आगमे दर्शितः १ क. स्व. ग. घ. धारयेत् । For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२७ भध्यायः१७]] सूससंहिता। "चित्तात्म्यैक्यधृतस्य प्राणस्य स्थानसंहतिः स्थानात् । प्रत्याहारो ज्ञेयश्चैतन्ययुतस्य सम्यगनिलस्य" इति । धारणास्थानानि तु तत्र कानिचिदधिकानि "अङ्गष्टगुल्फजानुद्वितयानि गुदं च सीवनी मेढ़म् । नाभिर्हृदयं ग्रीवासलम्बिकायं तथैव नासा च । भूमध्यललाटाग्रं सुषुम्नाद्वादशान्तमित्येवम् ॥ उत्क्रान्तौ परकायप्रवेशने चाऽऽगतौ पुनः स्वतनौ ॥ स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः" इति ॥ १०॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ प्रत्याहारोऽयमित्युक्तः पण्डितैः पण्डितोत्तम ॥ अथवा मुनिशार्दूल प्रत्याहारं वदामि ते ॥१५॥ विषयादिभ्यः प्रत्याहृत्य बुद्धरात्मनि धारणरूपं प्रत्याहारान्तरमाह-अथवा मुनिशार्दूलेति ॥ १५ ॥ देहाद्यात्ममति विद्वान्समाकृष्य समाहितः ॥ आत्मनाऽऽत्मनि निदे निर्विकल्पे निरोधयेत् ॥१६॥ प्रत्याहारः समाख्यातः साक्षाद्देदान्तवेदिभिः ॥ एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥ १७॥ आत्मना बुद्धया ॥ १६ ॥ १७ ॥ तस्य पुण्यं च पापं च नहि सत्यं बृहस्पते ॥ अयं ब्रह्मविदां श्रेष्ठः साक्षाद्देवेश्वरः पुमान् ॥१८॥ तस्य पुण्यं चेति । पापवद्भोगकारणं पुण्यमपि संसारावहतया हेयमेव । "तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इति मुण्डकश्रुतिः ॥ १८ ॥ प्रत्याहारः समाख्यातः संक्षेपेण महामुने ॥ गोपनीयस्त्वया नित्यं गुह्याद्गुह्यतरो ह्ययम् ॥ १९ ॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्डे प्रत्याहारविधाननिरूपणं नाम सप्तदशोऽध्यायः॥१७॥ For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२८ तात्पर्यदीपिकासमेता [२ज्ञानयोग खण्डे गुह्यात्पवनप्रत्याहारादपि विमर्शरूपस्य प्रत्याहारस्य विशेषमाह – गोपनीय इति ॥ १२ ॥ इति श्रीसूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे प्रत्याहारविधाननिरूपणं नाम सप्तदशोऽध्यायः ॥ १७ ॥ ( अथाष्टादशोऽध्यायः ) Acharya Shri Kailassagarsuri Gyanmandir ईश्वर उवाच अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत ॥ देहमध्यगते व्योनि बाह्याकाशं तु धारयेव ॥ १ ॥ प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे ॥ तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २ ॥ हेयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् ॥ धारणैषा मया प्रोक्ता सर्वपापविशोधिनी ॥ ३ ॥ यतः प्रत्याहारेण वशीकृतस्य चित्तस्य धारणासु योग्यता, अतस्तदनन्तरं ता उच्यन्त इति प्रतिजानीते - अथात इति । तत्र शरीरान्तर्वर्तिषु वियदादिषु पवर लवर्णैर्भूत बीजैः सह बाह्यविपयादितादात्म्येन बुद्धिर्धारयितव्या । एषा च धारणा सह फलेन श्वेताश्वतरोपनिषद वर्णिता ' "पृथ्व्य तेजांनिलखे रुमुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते | न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्" इति ॥ १ ॥ २ ॥ ३ ॥ जान्वन्तः पृथिवीभागो ह्यषां पाय्वन्त उच्यते ॥ हृदयान्तस्तथाऽग्न्यंशो भ्रूमध्यन्तोऽनिलांशकः ॥४॥ आकाशान्तस्तथा प्राज्ञ मूर्धान्तः परिकीर्तितः ॥ ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५ ॥ १ घ हरवल ं । २ ग. शोषिणी ॥ ३ ॥ ३ . हरवल ं । ४ . वियदादि । ५ ख. *. 'catasia' For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः १८ ] सूतसंहिता | उक्तानां वियदादीनां शरीरे धारणावस्थानविशेषात्सह तत्तदेवताभिराहजान्वन्त इति ॥ ४ ॥ ५ ॥ अग्न्यंशे च महेशानमीश्वरं चानिलांशके ॥ आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६ ॥ महेशानं रुद्रं पञ्चधा विभक्तेषु पादादिषु शरीरप्रदेशेषु पृथिव्यादिपञ्चभूतास्मकतां तेषु च ब्रह्मविष्णुरुद्रेश्वर सदाशिवरूपतां च सदा भावयेदित्यर्थः ||६ ॥ अथवा तव वक्ष्यामि धारणां मुनिपुंगव || मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरिम् ॥७॥ अथवा तवेति । मनःप्रभृत्याध्यात्मिकशरीरभागेषु चन्द्रादीन्याधिदैविकरूपाणि तादात्म्येन भावयेत् । क्रान्ते क्रमणेनोपलक्षिते पादे | हरिमिन्द्रम् ||७| I वाच्यग्निं मित्रमुत्सर्गे तथोपस्थे प्रजापतिम् ॥ त्वचि वायुं तथा नेत्रे सूर्यमूर्ति तथैव च ॥ ८ ॥ २२२ उत्सृजत्य नेनेत्युत्सर्गेऽपानं तत्र ॥ ८ ॥ जिह्वायां वरुणं घ्राणे भूमिदेवीं तथैव च ॥ पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ९ ॥ धारये बुद्धिमान्नित्यं सर्वपापविशुद्धये ॥ एषा च धारणा प्रोक्तां योगशास्त्रार्थवेदिभिः ॥ १० ॥ पुरुषे जीवे | सर्वशास्तारं परमात्मानम् । "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा" इति श्रुतेः ॥ ९ ॥ १० ॥ ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥ सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ॥ ११ ॥ साक्षादात्मनि संपूर्णे धारयेत्प्रयतो नरः || धारणैषा परा प्रोका धार्मिकैदपारगैः ॥ १२ ॥ For Private And Personal Use Only - धारणान्तरमाह — ब्रह्मादीति । ब्रह्मादीनामपि चिदंशाः स्वस्वकारणपरंपरया मायायां लीयन्ते । माया च परमात्मनि । ब्रह्मादयस्तु परमात्मरूपेणैव न्यवति १ ग. क्ता वेदशा । २ ० . ग. मचि । Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- २ज्ञानयोगखण्डे-- ठन्त इति भावयेदित्यर्थः । अव्यक्तमनभिव्यक्तम् । नामरूपानिकप्यमनिर्वचनीयम् । अचेतनं जडम् ॥ ११ : १२ ॥ इन्द्रियाणि समाहृय मनसाऽऽत्मनि धारयेत् ॥ कंचित्कालं महाप्राज्ञ धारणैषा च पूजिता ॥ १३॥ धारणान्तरमाह-इन्द्रियाणीति । मनसैव विषयेभ्य इन्द्रियाणि व्यावृत्य मन आत्मनि धारयेदित्यर्थः । इयं च कठवल्लीषु सविशेषं दर्शिता"यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि" इति ।। १३ ॥ वेदादेव सदा देवा वेदादेव सदा नराः॥ वेदादेव सदा लोका वेदादेव महेश्वरः ॥१४॥ वेदादेवेति । देवादयः सर्वे वेदशब्दभ्य एव सृष्टाः । "एते असृग्रमिन्दवस्तिरःपवित्रमाशवः" इति । अत्र मन्त्र एत इति वै प्रजापतिर्देवानसृजत । असमिति मनुष्यान् । इन्दव इति पितॄन् । तिर पवित्रमित्यन्याः प्रजा इति श्रुतेः । "ऋषीणां नामधेयानि कर्माणि च पृथक्पृथक् ॥ वेदशब्दभ्य एवाऽऽदौ निर्ममे स महेश्वरः" इति स्मृतावपि ऋषिपदस्य सर्वस्रष्टव्योपलक्षणार्थत्वात् । महेश्वरोऽपि वेदादेव ज्ञातव्यः "नावेदविन्मनुते तं बृहन्तं सर्वानुभवमात्मानं संपराये" इति॥१४॥ इति चित्तव्यवस्था या धारणा सा प्रकीर्तिता । ब्रह्मैवाहं सदा नाहं देवो यक्षोऽथवा नरः ॥ १५॥ ने देहेन्द्रियबुद्धयादिर्न माया नान्यदेवता ॥ इति बुद्धिव्यवस्थाऽपि धारणा सेति हि श्रुतिः॥१६॥ सर्व संक्षेपतः प्रोक्तं सर्वशास्त्रविशारद ॥ आगमान्तैकसंसिद्धमास्थेयं भवता सदा ॥ १७ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे धारणा विधिनिरूपणं नामाष्टादशोऽध्यायः ॥ १८॥ १. घ. 'व महादेव वे । २ क. स. 'नुभुव । ३ ख. देहेन्द्रियमनोबुद्धिर्न। ४ घ. मा चेति । For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः१९] सूतसंहिता। २३१ ब्रह्मैवाहमिति । "अयमात्मा ब्रह्म" इति श्रुतावात्मनः परमात्मतादात्म्याभिधानेनैव तदितरसमस्तवस्त्वात्मकत्वावगमादित्यर्थः ॥ १५ ॥ १६ ॥ १७ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे धारणाविधिनिरूपणं नामाष्टादशोऽध्यायः ॥ १८ ॥ (अथैकोनविंशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् ॥ आकाशे निर्मलं शुद्धं भासमानं सुशीतलम् ॥१॥ सोममण्डलमापूर्णमचलं दृष्टिगोचरम् ॥ ध्यात्वा मध्ये महादेवं परमानन्दविग्रहम् ॥२॥ उमार्धदेहं वरदमुत्पत्तिस्थितिवर्जितम् ॥ शुद्धस्फटिकसंकाशं चन्द्ररेखावतंसकम् ॥३॥ त्रिलोचनं चतुर्बाहुं नीलग्रीवं परात्परम् ॥ ध्यायेनित्यं सदा सोऽहमिति ब्रह्मविदां वर ॥४॥ यतो धारणाभ्यासेन परित्यक्तचापलस्य मनसो ध्यानयोग्यता, अतस्तदनन्तरं तदुच्यत इत्याह-अथात इति । तच्च सगुणनिर्गुणलक्षणविषयभेदेन द्विविधम् । तत्र सगुणध्यानान्याह-आकाश इत्यादि । आकाशे वर्तमानमुतलक्षणं सकललोकदृष्टिगोचरं चन्द्रमण्डलं प्रथमतो ध्यात्वा तन्मध्ये "विज्ञा. नमानन्दं ब्रह्म' इति श्रुत्युक्तं सच्चिदानन्दैकरसं परमेव ब्रह्मोमासहायत्वादि. यथोक्तलक्षणं स्वीकृतलीलावतारं शिवमात्मत्वेन ध्यायेदित्यर्थः । तथा च वाजसनेयके-बोलाक्यजातशत्रुसंवादे-“य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपासे” इति बालाकिनोक्ते नैतनिष्कलशिवस्वरूपं किंतु स्वीकृतलीलावतारं सकलमिदं रूपमित्यभिप्रायवताऽजातशत्रुणोक्तम् "मा मैतस्मिन्संवदिष्ठा बृहपाण्डरवासाः सोमो राजेति वा अहमेतमुपौसे” इति ॥ १ ॥ २॥ ३॥ ४॥ १०. बालस्याजा । २ घ. पासते” । For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २३२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सात्पर्यदीपिका समेता अथवाऽऽकाशमध्यस्थे भ्राजमाने सुशोभने ॥ आदित्यमण्डले पूर्णे लक्षयोजनविस्तृते ॥ ५ ॥ [२ज्ञानयोग खण्डे - चन्द्रमण्डलवदादित्यमण्डलमप्याकाशे ध्यात्वा तत्र स्वीकृत दिव्यावतारं पर शिवमेवं ध्यायेदित्याह - अथवाऽऽकाशेति ॥ ५ ॥ सर्वलोकविधातारमीश्वरं हेमरूपिणम् ॥ हिरण्मयं श्मश्रुकेशं हिरण्मयनखं तथा ॥ ६ ॥ हेमरूपिणमिति । उद्गीथविद्यायामादित्यस्थस्य पुरुषस्य कतिचिदिदोक्ता हेमरूपत्वादिगुणाः श्रूयन्ते - " य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । हिरण्यश्मश्रुर्हिरण्यकेश ओ प्रणखात्सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणि" इति ॥ ६ ॥ कप्यास्यासनवेद्वक्त्रं नीलग्रीवं विलोहितम् ॥ आगोपालप्रसिद्धं तमम्बिकार्धशरीरिणम् ॥ ७ ॥ कप्यास्पासनवदिति । कपीनां हि कंषांचिदास्यमासनं च रक्तवर्णं तथा रक्तवर्ण मुखमित्यर्थः । आगोपालमिति । श्रूयते हि रुद्राध्याये - "उतैनं गोपा अहशनदृशन्नुदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः" इति ॥ ७ ॥ सोऽहमित्यनिशं ध्यायेत्संध्याकालेषु वा नरः ॥ अथवा वैदिके शुद्धेऽप्यग्निहोत्रादिमध्यगे ॥ ८ ॥ आत्मानं जगदाधारमानन्दानुभवं सदा ॥ गङ्गाधरं विरूपाक्षं विश्वरूपं वृषध्वजम् ॥ ९ ॥ चतुर्भुजं समासीनं चन्द्रमौलि कपर्दिनम् ॥ रुद्राक्षमालाभरणमुमायाः पतिमीश्वरम् ॥ १० ॥ गोक्षीरधवलाकारं गृह्याद्रुह्यतरं सदा ॥ अत्यद्भुतमनिमबुद्ध्या विचिन्तयेत् ॥ ११ ॥ For Private And Personal Use Only क. ग. आप आ नखा । २. द्रक्तं नी । Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१९] मृतसंहिता। २३३ उक्तलक्षणं परशिवमग्नौ वा स्वीकृतवक्ष्यमाणदिव्यावतारं ध्यायेदित्याहअथवा वैदिक इति । परब्रह्म सगुणमनावुपास्यत्वेनोक्तं हि बालाकिनैव-“य एवायमग्नौ पुरुष एतेमवाहं ब्रह्मोपासे” इति । उक्ताश्चन्द्रादित्याग्नयः शिवमूतित्वेनाऽऽगमेष्वपि प्रसिद्धाः "क्ष्मावह्रियजमानार्कजलवातेन्दुखानि च ॥ कीर्तिता मूर्तयो ह्यष्टौ” इति ॥ ८॥९॥ १०॥ ११ ॥ अथवाऽहं हरिः साक्षात्सर्वज्ञः पुरुषोत्तमः ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १२ ॥ आदित्यमूर्तिवद्विष्णुमूर्तावपि परशिवस्य वक्ष्यमाणलीलावतारस्य स्वात्म्य. तादात्म्येन ध्यानमाह-अथवेति । तत्र प्रथमतो विष्णुमूर्तेरपि स्वात्मतादा. रम्यानुसंधानमाह-अहं हरिरिति । सहस्रशीर्षा ब्रह्मादिपिपीलिकान्तसर्वप्राणिषु वर्तमानानि सहस्राण्यनन्तानि शीर्षाणि शिरांसि यस्येति स तथोक्तः । पुरुषः पूर्णः । सहस्राक्षः सहस्राण्यनन्तानि प्रजासंबन्धीन्यक्षीणीन्द्रियाणीति सहस्राक्षः । एवं सहस्रपादिति ॥ १२ ॥ विश्वो नारायणो देवः अक्षरः परमः प्रभुः ॥ इति ध्यात्वा पुनस्तस्य हृदयाम्भोजमध्यमे ॥१३॥ विश्वो विश्वत्वेन स्थितः । नारायणः 'नू नये' पचाद्यच् । नरो नेता सर्वस्य स्वामी । तस्यापत्यानि नाराः सर्वे चेतना अचेतनाश्च । अपत्येऽण् । तेपामयनमधिष्ठानत्वेनाऽऽश्रयभूतं जलचन्द्राणां बिम्बचन्द्रवत्कलधौतादीनां शुक्तिकादिवदिति । नारायणः पूर्वपदात्संज्ञायामिति णत्वम् । देवो देवनशीलः । अक्षरो न क्षरतीति सर्वमश्रुत इति वाऽक्षरः । अशेः सरप्रत्ययेऽक्षरम् । परमः सर्वोत्कृष्टः । यद्वाऽक्षरः परमः परमाक्षरः परमव्यापको व्यापकानामपि व्यापकः । प्रभुः सर्वेषां प्रकर्षण भरणक्षमः । तदात्मकस्य स्वात्मनो हृदयाम्भोजमध्ये "पद्मकोशमतीकाशं हृदयं चाप्यधोमुखम्" इतिश्रुत्युक्ते ॥ १३ ॥ प्राणायामैर्विकसिते परमेश्वरमन्दिरे ॥ अष्टैश्वर्यदलोपेते विद्याकेसरसंयुते ॥ १४ ॥ रेचकमाणायामेन विकासीकृत्य, ऊर्ध्वमुखीकृतपरमेश्वरमन्दिरे। तत्र हि परमे १ ख. 'न्यक्षाणी । २ क. ग. घ. ऋष्यण । ३ घ. कादीनां शुक्तिकावदि । ४ क. ख. "ति चाक्ष। For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ तात्पर्यदीपिकासमेता- ज्ञानयागखण्डेश्वरो ध्यातव्यत्वेन वक्ष्यते । अणिमादीन्यष्टैश्चर्याणि दलानि तैरुपेते तत्त्वविद्यारूपैः केसरैर्युते ॥ १४ ॥ ज्ञाननालमहत्कन्द प्रणवेन प्रबोधिते ॥ विश्वार्चिषं महावहिं ज्वलन्तं विश्वतोमुखम् ॥ १५॥ शास्त्रविषयं ज्ञानं नालं यस्य तस्मिन्महत्तत्त्वमेव कन्दो यस्य तस्मिन्प्रणवेन प्रबोधिते प्रागुक्तविकासे प्रणवदिवाकरस्य कारणतोच्यते । उक्तहृदयकमलमध्यगतमुषुम्नायामन्तर्वक्ष्यमाणवह्निशिखायाः कारणभूतं मूलाधारस्थं वैश्वानरमाह--विश्वार्चिषमिति । विश्वार्चिषं सर्वतःमसरज्ज्वालम् । विश्वतोमुखं विश्वावकाशोदीर्णमुखसामर्थ्यम् ॥ १५ ॥ वैश्वानरं जगद्योनि शिखातन्विनमीश्वरम् ॥ तापयन्तं स्वकं देहमापादतलमस्तकम् ॥ १६ ॥ निर्वातदीपवत्तस्मिन्दीपितं हव्यवाहनम् ॥ नीलतोयदमध्यस्थं विद्युल्लेखेव भास्वरम् ॥ १७॥ जगद्योनिम् । यद्धि जगदुपादानं परमात्मज्योतिस्तत्पतीकत्वेन तदात्मकमिदं मूलाधारस्थं ज्योतिस्तेन जगद्योनिरित्युच्यते । तत्पतीकत्वं च श्रूयते छान्दोग्ये-"अथ यदतः परो दिवो ज्योतिर्दीप्यते" इत्यारभ्य "इदं वाव तर्याददमन्तः पुरुष ज्योतिः" इति । शिखां तनोतीति शिाखतन्विनम् । औणादिको विनिप्रत्ययः । तापयन्तमिति | श्रूयते च तैत्तिरीयोपनिषदि"संतापयन्ति स्वं देहमापादतलमस्तकम्" इति ॥ १६ ॥ १७ ॥ नीवारशुकवद्रपं पीताभासं विचिन्तयेत् ।। तस्य वह्नः शिखायां तु मध्ये परमकारणम् ॥ १८ ॥ परमात्मानमानन्दं परमाकाशमीश्वरम् ॥ ऋतं सत्यं परं ब्रह्म साम्बं संसारभेषजम् ॥ १९॥ ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं महेश्वरम् ॥ नीलग्रीवं स्वमात्मानं पश्यन्तं पापनाशनम् ॥२०॥ तस्य वर्तरिति । श्रूयते च तस्याः शिखाया मध्ये तु परमात्मा व्यवस्थित इति ॥ १८॥ १९ ॥२०॥ १ न्यायैश्च । २ क. ग. विती । ३ क. ग... "न्वितम् । ४ ग. ललिशि । For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३५ अध्यायः१९] सूतसंहिता। ब्रह्मविष्णुमहेशानय॒यं ध्येयविवर्जितम् ॥ सोहमित्यादरेणैव ध्यायेद्योगी महेश्वरम् ॥ २१॥ स्वयं ब्रह्मादिभिर्येयं स्वात्मना ध्यातव्येनान्येन वर्जितम् ॥ २१ ॥ अयं मुक्तेमहामार्ग आगमान्तैकसंस्थितः ॥ अथवाऽहं मुनिश्रेष्ठ ब्रह्मा लोकपितामहः॥२२॥ इति स्मृत्वा वहन्मध्ये शिवं परमकारणम् ॥ साक्षादेदान्तसंवेद्यं साम्ब संसारभेषजम् ॥२३॥ ध्यानस्य मोक्षहेतुत्वे श्रुतिः प्रमाणमित्याह-आगमान्तेति । "ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्" इति श्रूयते । विष्णुमूतिरिव स्वयं ब्रह्ममूर्तिर्भूत्वा स्वहृदये शिवं ध्यायेदित्याह-अथवाऽहमिति ॥ २२ ॥ २३ ॥ अहंबुद्ध्या विमुक्त्यर्थ ध्यायेदीशानमव्ययम् ।। अथवा सत्यमीशानं ज्ञानमानन्दमदयम् ॥२४॥ अनन्तममलं नित्यमादिमध्यान्तवर्जितम् ॥ तथाऽस्थूलमनाकाशमसंस्पृश्यमचक्षुषम् ॥२५॥ सर्वाधारत्वजगत्कारणत्वादिविशिष्टवाचकस्य स इति पदस्य बुद्धयादिविशिष्ट प्रत्यक्चैतन्यवाचकस्याहंपदस्य च सामानाधिकरण्ये सत्यखण्डैकरसे लक्ष्ये यत्र वाक्यार्थे पर्यवसानमतः सोहमिति महावाक्येनानुसंदध्यादिति । निष्कलविषयं ध्यानमाह-अथवा सत्यमिति ॥ २४ ॥ २५ ॥ न रसं न च गन्धाख्यमप्रमेयमनूपमम् ।। सर्वाधारं जगद्रूपममूर्त मूर्तमव्ययम् ॥ २६ ॥ तत्राहंपदवाच्यस्य बुद्धयादिविशिष्टप्रत्यक्चैतन्यस्य सकललोकप्रत्यक्षत्वेऽपि स इत्येतत्पदवाच्यस्य परोक्षत्वेनामसिद्धत्वात्सर्वाधारमित्यादिना पदजातेन तनिर्देशः । ततः प्राक्तनेन च समित्यादिना लक्ष्यस्याखण्डैकरसप्रदर्शनं सोऽहमिति च लक्षणाबीजस्य सामानाधिकरण्यनिर्देश इति विभागः । तत्राद १५ महाभाग आ । For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेपमस्थूलमनाकाशमित्यादयोद्वैतादिनिषेधमुखेन लक्ष्ये पर्यवस्यन्ति । सत्यादयस्तु स्वार्थार्पणप्रणाड्येति विशेषः । तदुक्तमाचार्यैः-- "तत्रानन्तोऽन्तवद्वस्तुव्यावृत्त्यैव विशेषणम् । स्वार्थार्पणप्रणाड्या तु परिशिष्टे विशेषणम्" इति । वाजसनेयश्रुतिरप्यतद्यावृत्तिमुखेनैवैतदेव लक्ष्यं निर्दिशति "एतद्वै तदक्षरं गानि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमस्पर्शमगन्धमरसमचक्षुष्कमश्रोत्रम्" इत्यादि ।प्रकृत्याsमूर्तमपि मायया मूर्तम् ॥ २६ ॥ अदृश्यं दृश्यमन्तस्थं बहिष्ठं सर्वतोमुखम् ॥ सर्वतःपाणिपादं च सर्वकारणकारणम् ॥ २७॥ सर्वज्ञानादिसंयुक्तमहामित्येव चिन्तयेत् ॥ अयं पन्था मुनिश्रेष्ठ साक्षात्संसारनाशने ॥२८॥ एवमदृश्यं दृश्यमव्ययं तत्त्वावबोधपर्यन्तमनिवृत्तोपाधिकम् । अन्तस्थमिति । "अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः" इति हि श्रुतिः ॥ २७ ॥ ॥२८॥ अथवा सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ॥ अहमस्मीत्यभिध्यायेद्धयेयातीतं विमुक्तये ॥२९॥ उक्ते वाच्यार्थपूर्वकलक्ष्यानुसंधानेक्षणे सति वाच्यानुसंधानपि त्यक्त्वा लक्ष्य एवार्थोऽनुसंधेय इत्याह-अथवा सञ्चिदिति । सच्चिदानन्दादयः शब्दा लक्षणयाऽखण्डैकरसमेव स्वरूपं समर्थयन्ति ॥ २९ ॥ इदंतया न देवेशमभिध्यायेन्मनागपि ॥ ब्रह्मणः साक्षिरूपत्वानेदं यदिति हि श्रुतिः ॥ ३०॥ एवं ध्यानपरः साक्षाच्छिव एव न चान्यथा ॥ अनेन सदृशो लोके नहि वेदविदां वर ॥ ३१ ॥ प्रक्षीणाशेषपापस्य ज्ञाने ध्याने भवेन्मतिः॥ पापोपहतबुद्धीनां तबार्ताऽपि सुदुर्लभा॥३२॥ १ घ. 'शिष्ये वि । २ क. घ. ङ. 'रप्येत' । ३ घ. निर्देशयति । ४ ख. घ. ङ. समर्पयन्ति । For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१९] सूतसंहिता। प्रत्यक्तादात्म्येनैवानुसंधाननियमे कारणमाह-इदंतयेति । नेदं यदिति हि श्रुतिरिति । "यच्चक्षुषा न पश्यति येन चढूंषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इति तलवकरोपनिषत्पराक्त्वेन ब्रह्मणोऽनुसंधानं प्रत्याचष्ट इत्यर्थः ॥३०॥ ॥ ३१ ॥ ३२ ॥ अथवा विष्णुमव्यक्तमाधारं देवनायकम् ॥ शङ्खचक्रधरं देवं पद्महस्तं सुलोचनम् ॥ ३३ ॥ किरीटकेयूरधरं पीताम्बरधरं हरिम् ॥ श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् ॥ ३४ ॥ पद्मपुष्पदलाभोष्ठं सुप्रसन्नं शुचिस्मितम् ॥ शुद्धस्फटिकसंकाशमहमित्येव चिन्तयेत् ॥ ३५॥ एतच्च दुर्लभं प्रोक्तं योगशास्त्रविशारदैः॥ अथवा देवदेवेशं ब्रह्माणं परमेष्ठिनम् ॥ ३६ ॥ अक्षमालाधरं देवं कमण्डलुकराम्बुजम् ॥ वरदाभयहस्तं च वाग्देव्या सहितं सदा ॥ ३७॥ कुन्देन्दुसदृशाकारमहमित्येव चिन्तयेत् ॥ अथवाऽनिं तथाऽऽदित्यं चन्द्रं वा देवतान्तरम् ॥३८॥ सकलनिष्कलात्मकस्य शिवस्य तादात्म्या ध्यानान्युक्त्वा विष्ण्वादीनामपि सकलध्यानान्याह-अथवा विष्णुमित्यादि । निष्कलं तु विशेषाभावात्तदेव भविष्यतीति न पृथगुक्तम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ।। ३७ ॥ ३८ ॥ वेदोक्तेनैव मार्गेण सदाऽहमिति चिन्तयेत् ॥ एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥ ३९॥ क्रमावेदान्तविज्ञानं विजायेत न संशयः॥ ज्ञानादज्ञानविच्छित्तिः सैव तस्य 'विमुक्तता॥४०॥ १ ङ. प्रत्यगात्म्ये । २ क. पश्यन्ति । ३ घ. 'नुसंधाना । ४ ङ, विविक्तता । For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३८ तात्पर्यदीपिकासमेता [२ज्ञानयोगखण्डे सर्वमुक्तं समासेन मया वेदान्तसंग्रहम् ॥ मत्प्रसादाद्विजानीहि माशङ्किष्ठाः कदाचन ॥ ४१ ॥ इति श्रीस्कन्दपुराणे सुतसंहितायां ज्ञानयोग खण्डे ध्यानविधिनिरूपणं नामैकोनविंशोऽध्यायः ||१९|| Acharya Shri Kailassagarsuri Gyanmandir अत्र सगुणध्यानानि चिचैकाथ्र्यद्वारा पापक्षयद्वारा वा निष्कलसाक्षात्कारे कारणम् । निष्कलं ध्यानं त्वव्यवधानेनेत्याह - एवमभ्यासेति ॥ ३९ ॥ ४० ॥ ॥ ४१ ॥ इति श्रीसूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे ध्यान विधिनिरूपणं नामैकोनविंशोऽध्यायः ॥ १९ ॥ ( अथ विंशोऽध्यायः ) ईश्वर उवाच - अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् ॥ समाधिः संविदुत्पत्तिः परजीवैक्यतामतिः ॥ १ ॥ यतः साधनभूतध्यानस्वरूपज्ञानायैत्ता तत्फलसंविदः समाविपर्यायांया उत्पत्तिः । अतस्तदनन्तरं तदभिधानमिति प्रतिजानीते -- अथात इति । महावाक्यलक्ष्यस्वरूपसाक्षात्कार एव समाधिरिह विवक्षित इत्यर्थः ॥ १ ॥ यदि जीवः पराद्भिन्नः कार्यतामेति सुव्रत ॥ अचित्त्वं च प्रसज्येत घटवत्पण्डितोत्तम ॥ २ ॥ विनाशित्वं भयं च स्याद्वितीयादा इति श्रुतिः ॥ नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ३ ॥ ध्यानफलभूत व विमर्श स्वरूपफलमाह - यदि जीव इति । " कस्मोद्धयमेद्वतीयाद्वै भयं भवति" इति वाजसनेय श्रुतिरित्यर्थः ॥ २ ॥ ३ ॥ एकः स भिद्यते भ्रान्त्या मायया न स्वरूपतः ॥ तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ॥ ४ ॥ १ क. ख. 'वैकता ं । २ ङ. य तत्तत् । ३. यानुत्प४ घ तत्व । ५० माय में । For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२०] सूतसंहिता। २३९ यथाऽऽकाशो घटाकाशो महाकाश इतीरितः॥ तथा भ्रान्तैर्दिधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥५॥ स भिद्यत इति । माययाऽज्ञानेन जनिता या भ्रान्तिविपरीतज्ञानं तया भेदो गृह्यते । प्रमेयभेदग्रहणस्य "नेह नानास्ति" इतिश्रुतिबाधितत्वेन भ्रान्तित्वादित्यर्थः ॥ ४ ॥५॥ नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ न मनोऽहं न बुद्धिश्च नैव चित्तमहंकृतिः ॥६॥ अविद्ययाऽऽत्मतादात्म्येनाध्यस्तस्य देहेन्द्रियमनःप्राणादेविमर्शजनितेन विवेकज्ञानेन निरासमभिनयेन दर्शयति-नाहं देह इति ॥ ६ ॥ नाहं पृथ्वी न सलिलं न च वह्निर्न चानिलः ॥ न चाऽऽकाशो न शब्दश्च न च स्पर्शस्तथा रसः॥७॥ नाहं गन्धो न रूपं च न मायाऽहं न संमृतिः ॥ सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ॥ ८॥ यथा भूत कार्यस्प देहादेविवेक एवं तत्कारणस्य पृथिव्यादिभूतजातस्य चेत्याह-नाहं पृथ्वीति ॥ ७ ॥ ८ ॥ इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥ अथवा पञ्चभूतेभ्यो जातमण्डं महामुने ॥ ९ ॥ भूतमात्रतया दग्ध्वा विवेकेनैव वह्निना ॥ पुनः स्थूलादिभूतानि सूक्ष्मभूतात्मना तथा ॥ १० ॥ सकारणाद्भुतभौतिकप्रपश्चादात्मानं बुद्धयैव विविच्य विविक्ते तस्मिन्समाधिरुक्तः । अधुनातं प्रपञ्च बुद्धयैव पविलाप्य परािंशष्टे तस्मिन्नद्वितीये समाधिमाहअथवा पञ्चेति । "तदनन्यत्वमारम्भणशब्दादिभ्यः" इति न्यायेन भौतिकं ब्रह्माण्डं पञ्चीकृतभूतात्मना तानि च भूतान्यपञ्चीकृतभूतात्मना ॥ ९॥ १० ॥ 'विलाप्यैवं विवेकेन ततस्तान्यपि बुद्धिमान् ॥ मायामात्रतया दग्ध्वा मायां च प्रत्यगात्मना ॥११॥ १५. इ. स्त३ । २ २. 'नयत्वेन । ३ ५. विवाश्येवं । For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेसोऽहं ब्रह्म न संसारी न मत्तोऽन्यत्कदाचन ॥ इति विद्यात्स्वमात्मानं स समाधिः प्रकीर्तितः॥१२॥ तान्यपीति । "पर्यायेणानुक्रमोऽत उपपद्यते च” इति न्यायेन पृथिव्यादिक्रमेण मायायां तामप्यात्मनि बुद्धयैव प्रविलाप्य परिशिष्टेऽद्वितीये केवलमास्मनि स्वात्मतादात्म्येनानुसंधानं समाधिरित्यर्थः ॥ ११ ॥ १२ ॥ अथवा योगिनां श्रेष्ठ प्रणवात्मानमीश्वरम् ।। वर्णत्रयात्मना विद्यादकारादिक्रमेण तु ॥ १३॥ वाच्यवाचकप्रपञ्चस्य ब्रह्मणि परिकल्पितत्वात्मणववाच्यस्थूलसूक्ष्मप्रपश्वस्य सकारणस्योपसंहारद्वारा निष्कलब्रह्मणि समाधिमभिधाय वाचकपणवावयवानामकारोकारमकारार्धमात्रारूपाणां सकारणानां प्रविलापनं ब्रह्मणि समाघिमिदानीमाह--अथवा योगिनामिति । "प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतम् । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्” इति झुक्तम् ॥ १३ ॥ ऋग्वेदोऽयमकाराख्य उकारो यर्जुरुच्यते ॥ मकारः सामवेदाख्यो नादस्त्वाथर्वणी श्रुतिः॥ १४॥ अकारोकारमकारनादानां वेदचतुष्टयात्मकत्वमाह-ऋग्वेद इति ॥ १४ ॥ अकारो भगवान्ब्रह्मा तथोङ्कारो हरिः स्वयम् ॥ मकारो भगवान्रुद्रस्तथा नादस्तु कारणम् ॥ १५॥ तेषामेव ब्रह्मविष्णुरुद्रतत्कारणात्मकतामाह-अकार इति ।। १५ ॥ अग्नयश्च तथा लोका अवस्थावसथास्त्रयः॥ उदात्तादिस्वराः कालाश्चैते वर्णत्रयात्मकाः ॥१६॥ तेषामेव गार्हपत्यदक्षिणाहवनीयसंवर्तकाग्निरूपात्मकतामाह-अग्नय इति । लोका इति तु पृथिव्यन्तरिक्षासोमलोकात्मकतां दर्शयति । अवस्था इति जाग्रत्स्वप्नमुषुप्ततुरीयात्मकतामाह । आवसथा इति नाभिहृदयकण्ठमूर्धात्मकतामाह । त्रय इति संवर्तकादीनां चतुर्थानामप्युपलक्षणम् । उदात्तादीति, १ ग. घ. 'ति । विपर्ययेण तु क'। ङ. ति। विपर्ययेणानुक्रमो नोप। २ . 'त्मका वि। ३ क. ख. घ. 'च्यप्र । ४ घ स्वात्प्राणवा' । ५ अ. 'जुरेव च । म । ६ क. 'रूपक।। ७ कु. 'तुर्यात्म। For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय ः २० ] सूतसंहिता | उदात्तानुदात्तस्वरितैक श्रुत्यात्मकतामाह । काला इति भूतभविष्यद्वर्तमानसाधारणकालतामाह । वर्णत्रयेति नादस्याप्युपलक्षणम् । ऋग्वेदाद्यात्मकता चाकारादीनां श्रूपते - " तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः । द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः । तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयो याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः साऽऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेक ऋषिः" इति । तथा - "जागरिते ब्रह्मा स्वशे विष्णुः सुषुप्तौ रुद्रस्तु - रीयमक्षरम्” इति च । तथाऽन्यत्र - नाभिहृदयं कण्ठो मूर्धा चेति ॥ १६ ॥ इति ज्ञात्वा पुनः सर्वमक्षरत्रयमात्रतः ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir विलाप्याकारमद्वंद्वमुकाराख्ये विलापयेत् ॥ १७ ॥ उकारं च मकाराख्ये महानादे मकारकम् ॥ तथा मायात्मना नादं मायां जीवात्मरूपतः ॥ १८ ॥ जीवमीश्वरभावेन विद्यात्सोऽहमिति ध्रुवम् ॥ एषा बुद्धिश्व विद्वद्भिः समाधिरिति कीर्तिता ॥ १९ ॥ यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥ समुद्रे लीयते तद्वज्जगन्मय्येव लीयते ॥ २० ॥ ३१ २४१ उक्तरूपोपेतमकारं तथाविध उकारे तं च तथाविधे मकारे तं नादे तं मायायां तां च तदुपाधिके जीवे तं च परमात्मनैकीकृत्य तद्रूपेणावतिष्ठत इत्यर्थः ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ तस्मान्मत्तः पृथङ्नास्ति जगन्माया च सर्वदा ॥ इति बुद्धिः समाधिः स्यात्समाधिरिति हि श्रुतिः ॥२१॥ इति हि श्रुतिरिति । " इदं सर्वं यदयमात्मा" इति हि श्रूयते ॥ २१ ॥ यस्यैवं परमात्माऽयं प्रत्यग्भूतः प्रकाशितः ॥ स याति परमं आवं स्वकं साक्षात्परामृतम् ॥ २२ ॥ १ क. ख. 'भिहृदयकण्ठं मूं । ग. भिहृदयं कण्ठमू । For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४२ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे-- उक्तसमाधिनिष्ठस्य फलमाह-यस्यैवमिति । परमं भावमित्येतद्गतखण्डतृतीयाध्याये निरूपितम् ॥ २२ ॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ॥ योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥ २३ ॥ यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ॥ सर्वभूतेषु चाऽऽत्मानं ब्रह्म संपद्यते तदा ॥२४॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ॥ एकीभूतः परेणासौ तदा भवति केवलः ॥२५॥ योगिन इति । व्यवधायकस्याज्ञानस्य निरासात्स्वयं ब्रह्म संपद्यत इत्यर्थः ॥ २३ ॥ २४ ॥ २५ ॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ॥ तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ २६ ॥ __ यदा सर्व इति । तज्ज्ञानेनाज्ञाननिरासात्तत्कार्यनिवृत्तौ "योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते" "ब्रह्मैव सन्ब्रह्माप्येति" इति श्रुत्युक्तं ब्रह्म संपद्यत इत्यर्थः ॥ २६ ॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति ॥ तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥२७॥ यदा भूतेति । भूतानां पृथिव्यादीनां यः पृथग्भावो भेदः स सर्व एकस्मिन्नेव ब्रह्मणि प्रलयदशायां तादात्म्येन स्थित्वा पुनः सृष्टौ तत एव विस्तारं प्रतिपद्यत इति यः पश्यति स ब्रह्म संपद्यत इत्यर्थः । श्रुतिपुराणयोरयं समानः पाठः ॥ २७ ॥ यदा पश्यति चाऽऽत्मानं केवलं परमार्थतः ॥ मायामानं जगत्कृस्त्रं तदा भवति 'निर्वृतः ॥२८॥ यदा जन्मजरादुःखव्याधीनामेकमेषजम् ॥ केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥२९॥ १ क. ख. ग. घ. 'तीभावः क्षे। २ क ख. घ. 'वलीय' । ३ ग. ङ. स्थितः । ४ घ, निर्वृतिः । ५ इ. 'तेऽस्मै त। For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः २० ] सूतसंहिता | तस्माद्दिज्ञानतो मुक्तिर्नान्यथा कर्मकोटिभिः ॥ कर्मसाध्यस्य नित्यत्वं न सिध्यति कदाचन ॥ ३० ॥ ज्ञानं वेदान्तविज्ञांनमज्ञानमितरन्मुने ॥ अहो ज्ञानस्य माहात्म्यं मया वक्तुं न शक्यते ॥३१॥ अत्यल्पोऽपि यथा वह्निः सुमहन्नाशयेत्तमः ॥ ज्ञानाभ्यासस्तथाऽल्पोऽपि महत्पापं विनाशयेत् ॥३२॥ निर्वृतस्तृप्तो मुक्त इत्यर्थः || २८ || २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ यथा वह्निर्महादीप्तः शुष्कमात्रै च निर्दहेत् ॥ तथा शुभाशुभं कर्म ज्ञानाग्निर्दहति क्षणात् ॥ ३३ ॥ पद्मपत्रं यथा तोयैः स्वस्थैरपि न लिप्यते ॥ तथा शब्दादिभिर्ज्ञानी विषयैर्न हि लिप्यते ॥ ३४ ॥ मन्त्रौषधिबलैर्यद्वज्जीर्यते भक्षितं विषम् ॥ तद्दत्सर्वाणि पापानि जीर्यन्ते ज्ञानिनः क्षणात् ॥ ३५॥ पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन् ॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ॥ ३६ ॥ अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः ॥ सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम् ॥ ३७ ॥ इतिविज्ञानसंपन्नः सङ्गं त्यक्त्वा करोति यः ॥ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ३८ ॥ ये द्विषन्ति महात्मानं ज्ञानवन्तं नराधमाः ॥ पच्यन्ते रौरवे कल्पमेकान्ते नरके सदा ॥ ३९ ॥ शुष्कमा चेति । परस्परविरोधिनोः शुभाशुभपोरेकरूपेण ज्ञानेन दाहे निदर्शनम् ॥ ३३ ॥ ३४ || ३६ || ३६ || ३७ || ३८ ॥ ३९ ॥ दुर्वृत्तो वा सुवृत्तो वा मूर्खः पण्डित एव वा ॥ ज्ञानाभ्यास परः पूज्यः किं पुनर्ज्ञानवान्नरः ॥ ४० ॥ १६. ज्ञानं विज्ञा' । For Private And Personal Use Only २४३ Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४४ तात्पर्यदीपिका समेता [२ज्ञानयोग खण्डे ज्ञानाभ्यासपर इति । ज्ञानसाधनयोगाङ्गयमाद्यभ्यासवानपि पूज्यः किं पुन र्ज्ञानीत्यर्थः ॥ ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शिनम् ॥ अनुव्रजाम्यहं नित्यं पृ॑येयेत्यङ्घ्रिरेणुभिः ॥ ४१ ॥ यथा राजा जनैः सर्वैः पूज्यते मुनिसत्तम ॥ तथा ज्ञानी सदा देवैर्मुनिभिः पूज्य एव हि ॥ ४२ ॥ यस्य गेहं समुद्दिश्य ज्ञानी गच्छति सुव्रत ॥ तस्य क्रीडन्ति पितरो यास्यामः परमां गतिम् ॥ ४३ ॥ यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते ॥ तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ ४४ ॥ कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन ॥ अपारसच्चित्सुखसागरे सदा विलीयते यस्य मनःप्रचारः ॥ ४५ ॥ निरपेक्षमिति । विवेकविज्ञानातिरिक्तस्य निष्कलत्वावधारणाद्विवेकविज्ञानस्य प्राप्तत्वात्कंचिदप्यपेक्षारहितमित्यर्थः । समदर्शिनमिति । तथाच भगवतोक्तम् "सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते " इति ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ महात्मनो ज्ञानवतः प्रदर्शनात् सुरेश्वरत्वं झटिति प्रयाति ॥ विर्हाय संसारमहोदधौ नरा रमन्ति ते पापबला हो मुने ॥ ४६ ॥ महानिधिं प्राप्य विहाय तं वृथा विचेष्टते मोहबलेन बालकः ॥ यथा तथा ज्ञानिनमीश्वरेश्वरं विहाय मोहेन चरन्ति मानवाः ॥ ४७ ॥ १ ग. 'दर्शन' । २ म, ङ. पूजयेत्य । ३ ङ. हारसं । For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२०] सूतसंहिता। २४५ अहो महान्तं परमार्थदर्शिनं विहाय मायापरिमोहिता नराः॥ हिताय लोके विचरन्ति ते मुने विष पिबन्त्येव महामृतं विना ॥४८॥ बहुनोक्तेन किं सर्व संग्रहेणोपपादितम् ॥ श्रद्धया गुरुभक्त्या वं विद्धि वेदान्तसंग्रहम् ॥४९॥ महात्मन इति । श्रूयते हि मुण्डकोपनिषदि"यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं हर्चयेद्भूतिकामः" इति । इत्थं सकलश्रेयोमूलस्य तस्य परित्यागेनान्यत्र प्रवृत्तिः संचितदुरितैकहेतुकेत्याह-विहायेति ।। ४६ ॥ ४७ ॥ ४८ ॥ ४२ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ तस्यैते कथिता ह्याः प्रकाशन्ते न संशयः ॥५०॥ गुरुभक्तस्तत्र कारणत्वे श्वेताश्वतरश्रुतिमुदाहरति-यस्य देव इति ॥५०॥ सूत उवाच इत्येवमुक्त्वा अगवांस्तूष्णीमास्ते महेश्वरः ॥ वक्तव्याभावमालोक्य मुनयः करुणानिधिः ॥५१॥ बृहस्पतिश्च मुनयो वेदान्तश्रवणात्पुनः ॥ आनन्दाक्लिन्नसर्वाङ्ग आत्मानन्दवशोऽभवत् ॥५२॥ भवन्तोऽपि महाप्राज्ञा मत्तःप्राप्तात्मवेदनाः॥ अभवन्कृतकृयाश्च मा शंकध्वं कदाचन ॥ ५३॥ स्थापयध्वमिमं मार्ग प्रयत्नेनापि हे विजाः ॥ स्थापिते वैदिके मार्गे सकलं सुस्थितं भवेत् ॥ ५४॥ सूतो मुनीन्संबोध्याऽऽह-इत्येवमुक्त्वेति ॥ ५१ ।। ५२ ॥ ५३ ॥ ५४ ॥ यो हि स्थापयितुं शक्तो न कुर्यान्मोहतो नरः ॥ तस्य हन्ता न पापीयानिति वेदान्तनिर्णयः ॥ ५५॥ For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ तात्पर्यदीपिकासमेता- ज्ञानयोगखण्डम् यः स्थापयितुमुद्युक्तः श्रद्धयैवाक्षमोऽपि सः॥ सर्वपापविनिर्मुक्तः साक्षाज्ज्ञानमवाप्नुयात् ॥ ५६ ॥ यः स्वविद्याभिमानेन वेदमार्गप्रवर्तकम् ॥ छलजायादिभिर्जीयात्स महापातकी भवेत् ॥ ५७ ॥ य इमं ज्ञानयोगाख्यं खण्डं श्रद्धापुरःसरम् ॥ पठते सुमुहूर्तेषु न स भूयोऽभिजायते ॥ ५८॥ ज्ञानार्थी ज्ञानमाप्नोति सुखार्थी सुखमाठयात् ॥ वेदकामी लभेवेदं विजयार्थी जयं लभेत् ॥ ५९॥ राज्यकामो लभेद्राज्यं क्षमाकामः क्षमी भवेत् ॥ तस्मात्सर्वेषु कालेषु पठितव्यो मनीषिभिः॥६०॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे समाधिर्नाम विंशोऽध्यायः ॥२०॥ कृतकृत्यस्य किं स्थापनप्रवृत्त्याऽपीत्यत आह-योहि स्थापयितुमिति । स्वयं कृतकृत्येनापि परमकारुणिकेन शत्रोरपि भवदल्पमप्यनिष्टं न सोढव्यं किमुत सकललोकस्य प्राप्तं विद्यासंप्रदायोच्छेदलक्षणं महत्तरमनिष्टमित्यर्थः ॥ १५ ॥ ॥५६॥ ५७ ॥ ५८ ॥ ५९ ॥ ६ ॥ संहितायाश्च सूतस्य व्याख्यां तात्पर्यदीपिकाम् ।। मुस्थिरामनुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १॥ इति श्रीमत्काशीविलासश्रीक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन श्रीमाधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे समा. धिनिरूपणं नाम विंशोऽध्यायः ॥ २० ॥ समाप्तमिदं ज्ञानयोगखण्डम् । For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्रीः॥ ॥ अथ तृतीयं मुक्तिखण्डम् ॥ सौम्यं महेश्वरं साक्षात्सत्यविज्ञानमहयम् ॥ वन्दे संसाररोगस्य भेषजं परमं मुदा ॥१॥ यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी ॥ तमहं शंकरं वन्दे महामायानिवृत्तये ॥२॥ यस्य विघ्नेश्वरः श्रीमान्पुत्रः स्कन्दश्च वीर्यवान् । तं नमामि महादेवं सर्वदेवनमस्कृतम् ॥३॥ यस्य प्रसादलेशस्य लेशलेशलवांशकम् ॥ लब्ध्वा मुक्तो भवेजन्तुस्तं वन्दे परमेश्वरम् ॥४॥ यस्य लिङ्गार्चनेनैव व्यासः सर्वार्थवित्तमः॥ अभवत्तं महेशानं प्रणमामि घृणानिधिम् ॥५॥ यस्य मायामयं सर्व जगदीक्षणपूर्वकम् ॥ तं वन्दे शिवमीशानं तेजोराशिमुमापतिम् ॥ ६॥ यः समस्तस्य लोकस्य चेतनाचेतनस्य च ॥ साक्षी सर्वान्तरः शंभुस्तं वन्दे साम्बमीश्वरम् ॥७॥ यं विशिष्टा जनाः शान्ता वेदान्तश्रवणादिना ॥ जानन्त्यात्मतया वन्दे तमहं सत्यचित्सुखम् ॥८॥ एवं ज्ञानोपायमभिधाय ज्ञानफलभूताया मुक्तेः परमप्रयोजनत्वात्तस्याः सोपकरणाया अभिधानारम्भे सपरिवारशिवप्रणिधानप्रणामलक्षणं मलाचरणं कृतमुपनिबधाति व्यासः श्लोकाष्टकेन सौम्यमित्यादिना । सकलकल्याण गुणगणनिधेरपि भगवतो मुक्तिपदानावसरे तदुपाधिकगुणविशिष्टतयैव प्रणिधानमु. चितम् "तं यथा यथोपासते तथैव भवति" इति श्रुतेरिति सौम्यत्वसत्यज्ञानत्वसंसारवैद्यत्वगुणानामुपन्यासः ॥ १ ॥२॥ ३ ॥ ४ ॥ ५॥६॥७॥८॥ घ. तस्य । २ घ. तस्य । ३ ग. साक्षात्सर्वेतरः । ४ घ. कृपया त।५ क. ख. गनि। ६ ग. ङ, श्रुतिरि । ७ घ. ति साम्य । इ. 'ति सौम्यतरत्व। For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४८ www.kobatirth.org तात्पर्यदीपिकासमेता Acharya Shri Kailassagarsuri Gyanmandir [ ३ मुक्तिखण्डे - हरभक्तो हिरण्याक्षः शैवपूजापरायणः || अम्बिकाचरणस्नेह ईश्वराङ्घ्रिपरायणः ॥ ९ ॥ मुक्तेः परमप्रयोजनत्वेन तत्रोssदरातिशयजननाप जिज्ञासूनां हरभक्तादीनां मुनीनां भूयसामुपन्यासः | हरभक्त इत्यादिमहर्षयइत्यन्तेन ॥ ९ ॥ क्लान्तः शहरः क्लीब ईशपूजापरायणः || कारवल्लभो लुब्धो लोलुपो लोललोचनः ॥१०॥ महाप्राज्ञो महाधीमान्महाबाहुर्महोदरः ॥ शक्तिमाञ्शक्तिदः शङ्कुः शङ्कुकर्णः शनैश्वरः ॥ ११ ॥ भगवान्भनपापश्च भवो भवभयापहः ॥ भग्नदर्पो भवप्रीतो भागज्ञो भङ्गराशुअः ॥ १२ ॥ अग्निवर्णो जपावर्णो बन्धूककुसुमच्छविः ॥ विरक्तो विरजो विद्वान्वेदपारायणे रतः ॥ १३ ॥ समचित्तः समग्रीवः समलोष्टाश्मकाञ्चनः ॥ शाकाशी फलमूलाशी शत्रु मित्रविवर्जितः ॥ १४ ॥ कालरूपः कलामाली कालतत्त्वविशारदः ॥ ओणमाण्डो मुनिश्रेष्ठः सोमनाथः प्रियः सुधीः ॥१५॥ वेदविद्वेदविन्मुख्यो विद्वत्पादपरायणः ॥ विशालहृदयो विश्वो विश्ववान्विश्वदण्डधृत् ॥ १६ ॥ पवित्रः परमः पङ्गः पङ्कजारुणलोचनः ॥ लम्बकर्णो महातेजा लम्बपिङ्गजटाधरः ॥ १७ ॥ ग्राह्यायणसुतो ग्रीष्मी ग्राहभङ्गपरायणः ॥ लोकाक्षितनयोद्भूतो लोकयात्रापरायणः ॥ १८ ॥ For Private And Personal Use Only १ घ. ंत्राति ं । २ घ. “त्यारभ्य म' । ३ ग. 'दः शंभुः शङ्कुकर्णः शनैश्वरः । घ. 'दः शङ्खः शङ्क । ४ क. स्व. ग. व. भगदप । ५ अडिपा । ६ ग ङ. 'मो ग्रह । ३ क. लोगाक्षि । ङ. लौगाक्ष । 3 Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः १] सूतसंहिता। __२४२ जैगीषव्यस्य पुत्रश्च प्रातःस्नायी जितेन्द्रियः॥ वत्सपुत्रो मुनिश्रेष्ठो वंशकाण्डप्रभो मुनिः ॥ १९ ॥ ऊर्ध्वरेता उमाभक्तो रुद्रभक्तश्च वेल्कली ॥ आश्वलायनसूनुश्च ब्रह्मविद्यारतो मुनिः ॥२०॥ मुकुन्दो मोचको मुख्यो मुसली मूलकारणः॥ सर्वज्ञः सर्ववित्सर्वः सर्वप्राणिहिते रतः ॥२१॥ अत्युग्रोऽतिप्रसन्नश्च प्रमाणज्ञानवर्धकः॥ आरुणेयो महावीर आरुण्युपनिषत्परः ॥ २२ ॥ आत्मविद्यारतः श्रीमाश्वेताश्वतरपुत्रकः॥ श्वेताश्वतरशाखायाः श्रद्धयैव प्रवर्तकः ॥ २३ ॥ शतरुद्रसमाख्यश्च शतसेंद्रियभक्तिमान् ॥ पञ्चप्रस्थानहेतुज्ञः श्रीमत्पञ्चाक्षरप्रियः ॥२४॥ शिवसंकल्पभक्तश्च शिवमुक्तप्रवर्तकः॥ लिङ्गसूक्तप्रियः साक्षात्कैवल्योपनिषत्प्रियः॥ २५ ॥ जाबालाध्ययनध्वस्तपापपञ्जरसुंदरः॥ पुराणः पुण्यकर्मा च पुरुषार्थप्रवर्तकः ॥ २६ ॥ मैत्रायणश्रुतिनेही महामैत्रायणो मुनिः ॥ बाष्कलाध्ययनप्रीतः शाकलाध्ययने रतः ॥ २७ ॥ सर्वशाखारतः श्रीमान्संगमादिमहर्षयः ॥ द्विःसप्ततिसहस्राणि सह द्वादशसंख्यया ॥२८॥ सर्वे शमदमोपेताः शिवभक्तिपरायणाः॥ अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहाः ॥२९॥ रुद्राक्षमालाभरणात्रिपुण्ड्राङ्कितमस्तकाः ॥ लिङ्गार्चनपरा नियं शंभोरमिततेजसः ॥३०॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥१९॥ ॥ २०॥ २१ ॥ २२ ।। २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८॥२९॥३०॥ ___ घ. वल्लकी । २ ग. अरुणेयो । ङ. अरुणो यो । ३ ग. आरण्यु। डा. अरण्यु । ४ घ. ‘रतिः श्री। ५ घ. ङ, रुद्रीय। ६ ङ. 'सूत्रप्र' । ३२ For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेसत्रावसाने संभूय मेरुपार्श्वे विचक्षणाः॥ परस्परं समालोच्य श्रद्धया सुचिरं बुधाः ॥३३॥ मुक्तिं मुक्तरुपायं च मोचकं मोचकप्रदम् ॥ तपश्चेरुमहाधीराः शंकरं प्रति सादरम् ॥ ३२॥ प्रसादादेव रुद्रस्य शिवस्य परमात्मनः॥ व्यासशिष्यो महाधीमान्सूतः पौराणिकोत्तमः ॥३३॥ आविर्बभूव सर्वज्ञस्तेषां मध्ये महात्मनाम् ॥ मुनयश्च महात्मानमागतं रोमहर्षणम् ॥ ३४ ॥ दृष्ट्वोत्थायातिसंभ्रान्ताः संतुष्टा गद्गदस्वराः ॥ प्रणम्य बहुशो भक्त्या दण्डवत्पृथिवीतले ॥ ३५॥ पादप्रक्षालनाद्यैश्च श्रद्वयाऽऽराध्य सत्वरम् ॥ समाश्वास्य चिरं कालं प्रसनं करुणानिधिम् ॥३६॥ परस्परमनुज्ञाप्य मुक्त्यादिकं सत्रमालोच्योद्दिश्य तं जिज्ञासवः शंकरं प्रति तपश्चेरुः ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६॥ सर्वज्ञं सर्वजन्तूनां निश्चितार्थप्रदायिनम् ॥ पप्रच्छुः परमां मुक्ति मुक्त्युपायं च मोचकम् ॥३७॥ मोचकप्रदमन्यच्च विनयेन सह द्विजाः ॥ श्रुत्वा मुनीनां तदाक्यं लोकानां हितमुत्तमम् ॥३८॥ मूतः पौराणिकः श्रीमान्ध्यात्वा साम्बं त्रियम्बकम् ॥ वेदव्यासं च वेदार्थपरिज्ञानवतां वरम् ॥ ३९ ॥ प्रणम्य दण्डवद्भूमौ भक्त्या परवशः पुनः॥ वक्तुमारभते सर्व सर्वभूतहिते रतः ॥४०॥ १ ङ, शंकरम् । For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५१ अध्यायः २] सूतसंहिता। इति श्रीस्कन्दपुराणे मुतसंहितायां मुक्तिखण्डे मुक्तिमुक्त्युपायमोचकमोचकपदचतुर्विधप्रश्न निरूपणं नाम प्रथमोऽध्यायः॥१॥ मुक्तिः सायुज्यादि । तदुपायो ज्ञानम् । मोचकः शिवः । तत्प्रदस्तज्ज्ञापक आचार्यः । अन्यच्चेति च षष्ठाध्यायादिषु वक्ष्यमाणज्ञानोत्पत्तिकारणादि ।। ३७ ॥ ३८ ॥ ३९ ॥ ४०॥ इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मुक्तिमुक्त्युपायमोचकमोचकपदचतुर्विधप्रश्ननिरूपणं नाम प्रथमोऽध्यायः॥१॥ (अथ द्वितीयोऽध्यायः) सूत उवाच शृणुध्वं वेदविन्मुख्याः श्रद्धया सह सुव्रताः॥ पुरा नारायणः श्रीमान्सर्वभूतहिते रतः ॥ १॥ किरीटकेयूरधरो रत्नकुण्डलमण्डितः॥ पीतवासा विशालाक्षः शङ्खचक्रगदाधरः॥२॥ कुन्देन्दुसदृशाकारः सर्वाभरणभूषितः॥ उपास्यमानो मुनिभिर्देवगन्धर्वराक्षसैः ॥३॥ पर्यनुयुक्तः सूतो मुनिभ्यो वक्तुमारभमाणो वक्तव्यस्प मुक्त्यादिचतुष्टयस्यात्यन्तदुर्लभत्वेन तत्र तेषां श्रद्धातिशयजननाय स्वगर्वपरिहाराय यथावदुपसन्नाय जिज्ञासमानाय विष्णवे शिवेनोक्तैरेव वचनैस्तच्चतुष्टयं प्रतिपादयितुमाहशृणुध्वमित्यादिना ॥ १ ॥२॥३॥ श्रीमदुत्तरकैलास पर्वतं पर्वतोत्तमम् ॥ स्मरणादेव सर्वस्य पापस्य तु विनाशकम् ॥ ४॥ १ घ. 'सं गतो वै पवतो। For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ ___ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेअनेकजन्मसंसिद्धैः श्रौतस्मार्तपरायणैः ॥ शिवभक्तैर्महाप्राज्ञैरेव प्राप्यं महत्तरम् ॥५॥ अवैदिकैश्च पापिष्ठर्वेदनिन्दापरैरपि ॥ देवतादूषकैरन्यैरप्राप्यमतिशोभनम् ॥ ६॥ अनेककोटिभिः कल्पैर्मया मद्गुरुणांऽथ वा । ब्रह्मनारायणाभ्यां वा न शक्यं वर्णितुं बुधैः ॥७॥ प्राप्य साक्षान्महाविष्णुः सर्वलोकेश्वरो हरिः॥ तताप परमं घोरं तपः संवत्सरत्रयम् ॥ ८॥ ततः प्रसन्नो भगवान्भवो भक्तहिते रतः ॥ सर्वलोकजगत्सृष्टिस्थितिनाशस्य कारणम् ॥९॥ उत्तरकैलासमिति । क्षेत्रविशेषकृतेन तपसा क्षपितकल्मषाणामेव यथोक्तविषय उपदेशः क्रियमाणः फलपर्यन्तो भवति नान्यथेति विवक्षया तदुपन्यासः ॥ ४॥५॥६॥७॥८॥९॥ सर्वज्ञः सर्ववित्साक्षी सर्वस्य जगतः सदा ॥ परमार्थपरानन्दः परज्ञानघनादयः ॥ १०॥ शिवः शंभुमहादेवो रुद्रो ब्रह्म महेश्वरः ॥ स्थाणुः पशुपतिर्विष्णुरीश ईशान ईश्वरः ॥ ११॥ परमार्थ इति विषयानन्दवन्नाभिमानमात्रसिद्धः परमानन्दः । परज्ञानघन इत्यखण्डैकरसत्वम् ।। १० ।। ११ ।। परमात्मा परः पारः पुरुषः परमेश्वरः॥ पुराणः परमः पूर्णस्तत्त्वं काष्ठा परा गतिः ॥ १२॥ काष्ठेति । “पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः" इति काठकश्रुतिः ॥ १२॥ १३. सिद्धपै श्री' । २ ग. ‘णा तथा । ३ ङ. वर्णितं । ४ क. ख. ग. बुधाः। For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः २ ] सूतसंहिता | पतिर्देवो हरो हर्ता भर्ता स्रष्टा पुरातनः ॥ महाग्रीवो महाधारः अत्ता विश्वाधिकः प्रभुः ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir २५३ महाधार इति । महाननवच्छिन्न आधारो विस्तारो यस्य स महाधारः स्वात्मनि परिकल्पितस्य मायातत्कार्यंजातस्य रज्जुरिव सर्पदेराश्रयः । अत्तेति । "यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति काठक श्रुतिः ॥ १३ ॥ महर्षिर्भूतपालोऽग्निराकाशो हरिरव्ययः ॥ ४ प्राणो ज्योतिः पुमान्भीमः अन्तर्यामी सनातनः ॥ १४॥ भूतपाल इति । " एष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदाय" इति काण्वश्रुतिः । अग्निरिति । "तेजो रसो निरवर्ततानिः " इति हि श्रूयते । आकाश इति । “आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणः" इति च्छान्दोग्यम् । प्राण इति । " प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व" इति कौषीतकी श्रुतिः । ज्योतिरिति । " तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्" इति माध्यंदिनश्रुतिः । अन्तर्यामीति । " एषोऽन्तर्याम्येष पोनिः सर्वस्य " इति माण्डक्योपनिषत् ॥ १४ ॥ अक्षरो दहरः साक्षादपरोक्षः स्वयंप्रभुः ॥ असन आत्मा निर्देदः प्रत्यगात्मादिसंज्ञितः ॥ १५ ॥ अक्षर इति । " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति” इति वाजसनेयश्रुतिः । दहर इति । "दहरोऽस्मिन्नन्तरोकाशः" इति च्छान्दोग्योपनिषत् ॥ १५ ॥ उमासहायो भगवान्नीलकण्ठस्त्रिलोचनः ॥ ब्रह्मणा विष्णुना चैव रुद्रेणापि सदा हृदि ॥ १६ ॥ उपास्यमानः सर्वात्मा सर्ववस्तुविवर्जितः ॥ कृपया केवलं विष्णुं विश्वमूर्तिर्वृषध्वजः ॥ अनुगृह्याब्रवीद्दिप्रा देवो मधुरया गिरा । किमर्थं तप्तवान्विष्णो महाघोरं तपश्चिरम् ॥ १८ ॥ १७ ॥ ॥ १६ ॥ १७ ॥ १८ ॥ For Private And Personal Use Only १ घ. 'र्ता स्रष्टा पाता । २ ग. महाधीरो । ३ ङ. "स्य मायार । ४ ग. घ. 'निव । ५६. 'रात्माऽऽका' । Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेअत्यन्तं प्रीतवानस्मि तव तद्वद मेऽनघ ॥ इत्युक्तः शंकरेणासौ विष्णुर्विश्वजगन्मयः ॥ १९॥ प्रदक्षिणत्रयं कृत्वा दण्डवत्पृथिवीतले ॥ प्रणम्य बहुशः श्रीमान्भक्त्या परवशो हरिः॥२०॥ साम्बं शैवं परानन्दसमुद्रं पुरुषोत्तमः ॥ नेत्राभ्यामागलं पीत्वा कंचित्कालं दिजर्षभाः॥२१॥ ॥ १९ ॥ २० ॥ २१ ॥ प्रमत्तः शंकरादन्यं न किंचिदेद सुव्रताः ॥ ततः प्रबुद्धो भगवान्प्रसन्नः कमलेक्षणः॥२२॥ प्रमत्तः प्रकर्षेण हृष्टः । ततः प्रबुद्ध इति । हर्षपारवश्यं मुक्त्वा प्रकृतिस्थः ॥ २२॥ अपृच्छद्देवमीशानं कृपामूर्ति जगत्पतिम् ॥ विष्णुरुवाच भगवन्भूतभव्यज्ञ भवानीसख शंकर ॥ २३ ॥ मुक्तिं मुक्तरुपायं च मोचकं मोचकप्रदम् ॥ तथैवान्यच्च मे ब्रूहि श्रद्दधानस्य शंकर ॥२४॥ प्रष्टव्यपरमकाष्ठामसौ विष्णुः पृच्छति-भगवनिति ॥ २३ ॥ २४ ॥ सूत उवाच एवं पृष्टो महादेवो विष्णुना विश्वयोनिना ॥ विलोक्य देवीमाहादादम्बिकामखिलेश्वरीम् ॥२५॥ प्रहस्य किंचिद्भगवान्भवानीसहितो हरः॥ प्राह सर्वामरेशानो विष्णवे मुनिसत्तमाः॥२६॥ ईश्वर उवाच १घ प्रवृत्त्यप। For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः २] सूतसंहिता। २५५ भद्रं भद्रं महाविष्णो त्वया पृष्टं जगद्वितम् ॥ वदामि संग्रहेणाहं तच्छृणु श्रद्धया सह ॥२७॥ विलोक्येति । देव्यालोकनाभिमायः । आलादात् । हलादि सुखे च' । आलादत इत्यालादः । पचाद्यच ॥ २५ ॥ २६ ॥ २७॥ बहुधा श्रूयते मुक्तिर्वेदान्तेषु विचक्षण ॥ एका सालोक्यरूपोक्ता द्वितीया कमलेक्षण ॥२८॥ बहुधा श्रूयत इति । सालोक्यसामीप्यसारूप्यसायुज्यस्वरूपावस्थालक्षणाः पञ्च मुक्तयः । वेदान्ते विति । "तपःश्रद्धे ये घुपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचयाँ चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो बव्ययात्मा" इति मुण्डकश्रुतिः । तत्र हि सूर्यद्वारेणेति सूर्योपलक्षितेनाचिरादिमार्गेण गत्वा यत्र सत्यलोके स पुरुषो ब्रह्मा वर्तते तत्र यान्तीति । सामीप्यमेतदूर्ध्वरेतसां स्वाश्रमेषु यथोक्तधर्मानुष्ठानवताम् । सालोक्यसारूप्यसायुज्यक. पामु तिमृषु मुक्तिषु "एतासामेव देवतानां सायुज्य५ साष्टितासमानलोकतामामोति" इति तैत्तिरीयकश्रुतिः । अत्रहि प्रतिमादिषु विष्ण्वादिदेवतानामिव तत्समानलोकत्वं सालोक्यम् । अन्तरेणैव प्रतीकं स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य सार्टितो समानरूपता सारूप्यम् । सगुणं देवतारूपमहंग्रहेणोपासनीयस्योपास्यदेवतातादात्म्यं सायुज्यम् । एताश्चतस्रो मुक्तयः कर्मफलभूता अनित्याः सातिशयाश्च । या तु ज्ञानफलभूता नियनिरतिशयानन्दाभिव्यक्तिलक्षणा सा पञ्चमी । तत्रापि “य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्य: सलोकतामाप्नोत्येतो वै सूर्याचन्द्रमसोमहिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमा. मोति" इति तैत्तिरीयके । अत्र हि केवलकर्मिणां चन्द्रलोकप्राप्तिरुक्ता । य एवं विद्वानिति विद्वच्छन्दाभिहितपतीकाद्युपासनात्रयवतो देवानामेव महिमानमिति सालोक्यसारूप्यसायुज्यलक्षणास्तिस्रो मुक्तय उक्ताः । ब्राह्मणो विद्वानिति ब्रह्मनिष्ठस्तत्त्वज्ञानवानुच्यते । एतौ कर्मोपासनापाप्यत्वेनोक्तो सूर्याचन्द्रमसोमहिमानौ । एतौ वै, एतादृशौ खलु सातिशयत्वावृतत्वानित्यत्वादिदोषोपेतत्वात् । "द्वितीयाद्वै भयं भवति" “स एको मानुष १ . विष्णुशिवादि । २ ङ. ‘ता समानाटिता स' । ३ क. ङ. पितॄणा । For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेआनन्दः" "तद्यथेह कर्मजितो लोकः क्षीयते" "लवा ह्येते अदृढा यज्ञरूपाः" "अतोऽन्यदातम्" "वाचारम्भणं विकारः" "ते तं भुक्त्वा स्वर्गलोकम्" "कामात्मानः स्वर्गपराः" "क्षरन्ति स्वर्ग वैदिक्यो जुहोतियजतिक्रियाः" "आ ब्रह्मभुवनाल्लोकाः" "स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः" "यावद्विकारं तु विभागो लोकवत्" इत्यादिश्रु. तिस्मृतिन्यायप्रसिद्धौ ममिानही बुद्ध्वा ब्राह्मणो विद्वान्प्रकृतिप्राकृतमलैरनास्कन्दितं परं ब्रह्माऽऽत्मतया तद्भावं गतो ब्राह्मणोऽभिजयत्यभितः पराकरोति । यद्वा, एतौ महिमानौ सूर्याचन्द्रमसोर्ज्ञानादैश्वर्याविर्भावलक्षणौ विद्वान्ब्राह्मणोऽभिजयत्यात्मत्वेन प्राप्नोति । स्वात्मानं ज्ञानातिशयत्वात्तयोरानन्दादिमहिनोः स्वात्मन्येव पश्यति । एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति । “सोऽश्नुते सर्वान्कामान्सह" "तमेव भान्तमनुभाति सर्वम्" "एष उ एव वामनीः" "एष उ एव भामनीः" "यद्यद्विभूतिमत्सत्त्वम्" "यावा. नर्थ उदपाने" इत्यादिश्रुतिस्मृतिभ्यः । तस्माद्ब्रह्मणो महिमानमाप्नोति । येन सम्यग्ज्ञानेनावच्छेदकविश्वादिसर्वोपाधीनामात्ममात्रतया प्रविलाप्य तदुपहितज्ञानानन्दादीन्स्वात्ममात्रतया पश्यति विद्वान् । तस्माद्ब्रह्मात्मैकत्वज्ञानाद्ब्रह्मणो निरस्तसमस्तोपप्लवानन्तसत्यपरमानन्दबोधैकतानस्य परमात्मनः स्वरूपभूतमहिमानं महत्त्वमपास्तसमस्तातिशयपरमानन्दैकतानलक्षणं स्वात्मत्वेनाऽऽप्नोति । एकत्वज्ञानेन व्यवधायिकाविद्यानिवृत्तिरेवाऽऽप्नोतीत्युपचर्यते । "ब्रह्मैव सन्ब्रह्माप्येति" इत्यादिश्रुतिभ्यः । तत्र प्रतीकोपासकस्य मुक्तिमाह-एका सालोक्येति ॥ २८॥ सामीप्यरूपा सारूप्या तृतीया पुरुषोत्तम ॥ अन्या सायुज्यरूपोक्ता सुखदुःखविवर्जिता ॥ २९ ॥ ऊर्ध्वरेतसां स्वाश्रमेषु यथोक्तधर्मानुष्ठानवतां मुक्तिमाह-सामीप्येति । अन्तरेणैव प्रतीकं स्वात्मनः पृथक्त्वेन विविधैश्वर्योपेतदेवतोपासकस्य मुक्तिमाह-सारूप्येति । अहं ग्रहोपासकस्य मुक्तिमाह--अन्या सायुज्येति । इत्थं चतस्रः कर्मफलभूता मुक्तय उक्ताः । ज्ञानफलमुक्तिमाह-मुखदुःखेति । अन्येत्यनुवर्तते । दुःखेन क्षयातिशयवता वैयिकमुखेन च वर्जितम् । नित्यनिरतिशयपरानन्दलक्षणत्वाद्विद्याफलस्य मुक्तरित्यर्थः ॥ २९ ॥ क. ह्यभव। २ ग. 'श्वर्य देव । ३ ग. असंन । For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः २ ] सूतसंहिता । षड्भावविक्रियाहीना शुभाशुभविवर्जिता ॥ सर्वद्वंद्वविनिर्मुक्ता सत्यविज्ञानरूपिणी ॥ ३० ॥ Acharya Shri Kailassagarsuri Gyanmandir २५७ वैषयिक सुखदुःखविरहे तदयोग्यत्वं कारणमाह-- षद्भावेति । जायतेऽस्ति विपरिणमते विवर्धतेऽपक्षीयते विनश्यतीति षड्भावविकाराः । वैषयिकसुखप्राप्तौ वा दुःखनिवृत्तौ वा एते स्युः । " उपयन्नपयन्धर्मे विकरोति हि धर्मणम्" इति न्यायान्नित्यनिरतिशयानन्दस्वरूपस्याऽऽत्मनः स्वरूपाभिव्यक्तिरूपायां मुक्तौ नैतत्संभव इत्यर्थः । वैषयिक सुखदुःखविरहे कारणमाह--- शुभाशु भेति । विहितं यागादि शुभम् । प्रतिषिद्धं हिंसाद्यशुभम् । तदुभयं विदुषो नास्ति " नैनं कृताकृते तपतः" इत्यादिश्रुतिभ्यः । द्वंद्वान्तरविरहस्याप्युपलक्षणमित्याह -- सर्वेति । रागद्वेषौ मानावमानौ शीतोष्णावित्यादिद्वंद्वैर्न स्पृश्यत इत्यर्थः ॥ ३० ॥ केवलं ब्रह्मरूपोक्ता सर्वदा सुखलक्षणा ॥ न हेया नाप्युपादेया सर्वसंबन्धवर्जिता ॥ ३१ ॥ अत्मनः स्वरूपत्वेन हातुमशक्यत्वाददेयाऽतएव नित्यप्राप्तत्वात्रोपोदातव्याऽपीत्याह--न हेयेति ॥ ३१ ॥ For Private And Personal Use Only • न दृष्टा न श्रुता विष्णो न चाऽऽस्वाद्या न तर्किता || सर्वावरणनिर्मुक्ता न विज्ञेया निराश्रया ॥ ३२ ॥ वाच्यवाचकनिर्मुक्ता लक्ष्यलक्षणवर्जिता ॥ सर्वेषां प्राणिनां साक्षादात्मभूता स्वयंप्रभा ॥ ३३ ॥ न दृष्टेति । " अदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्वाऽविज्ञातो विज्ञाता, एष त आत्माऽन्तर्याम्यमृतः" इत्यादिश्रुतिभ्यः । ननु महावाक्यात्मिकया श्रुत्या लक्षणया वेद्यत्वात्कथम श्रुतत्वमित्यत आह-- सर्वावरणेति । अविद्ययाssवृतस्यैव स्वरूपस्याssवरण निरासाय लक्षणया वाक्यजन्यज्ञानविषयत्वान्निरस्तसमस्तोपाधिकस्य त्वावरणेन लक्ष्यत्वेन श्रुतिजन्यज्ञानेन च नास्त्येव संबन्धः । तथाविधस्वरूपचेह मुक्त इत्युच्यते । " यद्वाचाऽनभ्युदितम् " इत्यादिभिर्ज्ञानाविषयस्यैव वस्तुत्वेन व्यवस्थापनात् । नन्वेवं तस्यैौपनिषदज्ञानविषयत्वेऽवस्तुत्वादवस्तुनि नोपनिषदां प्रामाण्यमविषयत्वे च सुतरामिति १ ग. नैकं । २ क. आत्मानं । ३ ख. 'पादेयाऽपी' । ४ ग. लक्षणलेन । ५ डनचैनं । ૩૩ Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेकथमोपनिषदत्वं वस्तुन उच्यते "तं त्वौपनिषदं पुरुषं पृच्छामि" इति । सत्यम् । वस्तु ज्ञानाविषय एव । “यतो वाचो निवर्तते, अप्राप्य मनसा सह" इति वामनसातीतस्यैव वस्तुत्वेन व्यवस्थापनात् । औपनिषदत्वं तु, उपनिषजन्यान्तःकरणवृत्त्या स्वात्मानमप्यविषयीकुर्वत्या वस्तुतत्त्वमात्राकारया प्रतिबन्धकाज्ञाननिवृत्तौ स्वरूपभूतस्फुरणेनैव वस्तुनोऽवभासमभिप्रेत्योक्तमिति न दोषः । तदिदमुक्तं स्वयंप्रभेति ॥ ३२ ॥ ३३ ॥ प्रतिबन्धविनिर्मुक्ता सर्वदा परमार्थतः ॥ अविचारदशायां तु प्रतिबद्धा स्वमायया ॥ ३४॥ स्वरूपातिरिक्तस्य प्रतिबन्धस्याङ्गीकारे तेनैव द्वैतापत्तिस्तनिवृत्तये कर्मापेक्षा च स्यात् । नहि वस्तुज्ञानेन निवर्तते यतो ज्ञानमज्ञानस्यैव निवर्तकमित्यत आह-प्रतिबन्धेति । अज्ञानस्यैवं प्रतिबन्धकत्वाभिधानाद्वास्तवप्रतिबन्धकानङ्गीकारान्न यथोक्तदोष इत्यर्थः ॥ ३४ ॥ एषैव परमा मुक्तिः प्रोक्ता वेदार्थवेदिभिः ॥ अन्याश्च मुक्तयः सर्वा अवराः परिकीर्तिताः ॥ ३५॥ प्राक्तनमुक्तिचतुष्टये तर्हि प्रतिबन्धकस्याज्ञानस्यानिवृत्तेः कथं ता मुक्तय इत्यत आह-एषैवेति । इयमेव मुख्या मुक्तिः । अन्यास्तु कियत्यः किय. तोऽपि दुःखस्योपरमान्मुक्तित्वेनोपरिता इत्यर्थः ॥ ३९ ॥ जन्मनाशाभिभूताश्च तारतम्येन संस्थिताः॥ स्पर्धयोपहता नित्यं परतन्त्राश्च सर्वदा ॥ ३६॥ तासाममुख्यत्वे कारणमाह-जन्मेत्यादि । दुःखसंपृक्तत्वेनाविशुद्धत्वाक्षयित्वात्सातिशयत्वाच्च न ता मुख्या मुक्तयः । इयमेव च तद्विरहान्मुख्या । यदुक्तम् "दृष्टवदानुश्रविकः स ह्याविशुद्धिक्षयातिशययुक्तः । तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात्" इति ॥ जन्मनाशेति विनाशित्वम् । तारतम्यनेति सातिशयत्वम् । सातिशयत्वस्य १ घ. 'दं । २ ङ. 'न्धकनि । ३ घ. व वस्तुभुतस्य प्र । 'स्यैवास्तु प्र'। ४ घ. 'नोवाच । ५ घ. 'वदो। For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५९ अध्यायः २] सूतसंहिता। दोषतामाह- स्पर्धयेति । उपकरणपारतच्यादपि तासां न मुख्यत्वमित्याहपरतत्रा इति ॥ ३६ ॥ सुखोत्तरा अपि श्रेष्ठा दुःखमिश्राश्च सर्वदा ॥ एताश्च मुक्तयोऽन्येषां केषांचिदधिकारिणाम् ॥ ३७॥ विश्रान्तिभूमयः साक्षान्मुक्तेः प्रोक्ताः क्रमेण वै ॥ __ अत्यन्तशुद्धचित्तानां नृणामेता विमुक्तयः ॥ ३८॥ अविशुद्धिमाह-सुखोत्तरा अपीति । कथं तर्खेता मुक्तित्वेन परिगणिता इत्याशङ्कय मन्दाधिकारिविषयत्वेनेत्याह-एताश्चेति । साक्षान्मुक्तेरर्वाचीना एताः क्रमेण तारतम्येनोपेता विश्रान्तिभूमित्वसाम्यान्मुक्तय इत्युपचरिता इत्यर्थः। आसां मुक्तित्वमुपचरितमित्यपि विवेकिन एव जानन्ति । अविवेकिनस्तु स्वर्गवद्भोगभूमीरेता एव मुक्तित्वेनाभिमन्यन्ते । कर्मिणो हि स्वर्गमपि मुक्तित्वेन व्यवहरन्ति । “अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान्" इति । तदीयाभिमानस्य भ्रममूलत्वं मुण्डकादिषु श्रूयते"अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनाऽऽतुराः क्षीणलोकाश्चयवन्ते" इत्यादि ॥ ३७ ॥ ३८ ॥ भवन्ति विष्णो भोगार्थ स्वर्गवत्ताश्च नश्वराः॥ एताश्च बहुधा भित्रा विद्धि पङ्कजलोचन ॥ ३९ ॥ काश्चिच्छंकरसारूप्यरूपाः प्रोक्ता विमुक्तयः॥ काश्चिन्मुकुन्दसारूप्यरूपाः काश्चिजनार्दन ॥ ४०॥ ब्रह्मसारूप्यरूपाश्च तथा काश्चिद्दिमुक्तयः॥ ब्रह्मविष्णुमहेशानामर्वाग्रूपसमाः स्मृताः॥४१॥ काश्चित्सदाशिवादीनां रूपेण सदृशा हरे॥ काश्चिदन्यसमा विष्णो मुक्तयः परिकीर्तिताः ॥४२॥ काश्चिच्छंकरसामीप्यरूपाः प्रोक्ता विमुक्तयः॥ विष्णुसामीप्यरूपाश्च काश्चिद्विष्णो विमुक्तयः॥४३॥ १ ख. 'कारवि' । २ इ. "तम्योपे । For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेब्रह्मसोमीप्यरूपाश्च तथा काश्चिदिमुक्तयः॥ विभूतिरूपसामीप्यरूपा ज्ञेया विमुक्तयः॥४४॥ शिवसालोक्यरूपाश्च प्रोक्ताः काश्चिद्विमुक्तयः॥ विष्णुसालोक्यरूपाश्च काश्चिद्दिष्णो विमुक्तयः॥४५॥ ब्रह्मसालोक्यरूपाश्च तथा तेषां जनार्दन ॥ विभूतिरूपसालोक्यरूपा ज्ञेया विमुक्तयः ॥ ४६॥ चममुक्तीनां स्वरूपभेदं विवेकिभिस्तासां हानाय व्युत्पादयति-एताश्च बहुधेति ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ।। ४४ ॥ ४५ ॥ ४६ ॥ एवं बहुविधा ज्ञेया मुक्तयः पुरुषोत्तम ॥ एतास्वशुद्धचित्तानामिच्छा नित्यं प्रजायते ॥४७॥ नृणां विशुद्धचित्तानां क्रममुक्तौ जनार्दन ॥ वाञ्छा विजायते तेषां सिध्यत्येव परा गतिः॥४८॥ त्रिविधा ह्यधिकारिणः । अविशुद्धचित्ता विशुद्धचित्ता अतीव शुद्धचित्ताश्चेति । आद्या भ्रममुक्तिमिच्छन्ति । द्वितीयाः क्रममुक्तिम् । तृतीयाः साक्षान्मुक्तिमित्यधिकारिभेदेन मुक्तिर्विभज्यते-एतास्वशुद्धेति ॥ ४७ ॥ ४८ ॥ अतीव शुद्धचित्तानां प्रसादादेव मे हरे॥ इच्छा सायुज्यरूपायां मुक्तौ सम्यग्विजायते ॥४९॥ साक्षात्प्रसादहीनानां मुक्तौ नेच्छा विजायते ॥ वेदमार्गकनिष्ठानां मद्भक्तानां महात्मनाम् ॥ ५० ॥ सायुज्यरूपायामिति । अत्र सायुज्यपदेन निर्गुणब्रह्मात्मभाव एव विवक्षितो न देवतातादात्म्यमिति ॥ ४९ ॥ ५० ॥ श्रंद्धा प्रवृत्तिपर्यन्ता साक्षान्मुक्ती विजायते ॥ सायुज्यरूपा परमा मुक्तिर्जीवपरात्मनोः ॥५१॥ विवृणोति-सायुज्यरूपा परमेति ॥ ५१ ॥ १ घ. 'सारूप्य। २ क. ग. घ. ङ. विशुद्धचित्तानां नणां । ३ क. ग. घ. ङ, प्रसादही. नानां साक्षान्मुक्तौ । ४ क ख, ग, घ, ङ, प्रवृत्तिपर्यन्ता श्रद्वा । For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः २] सूतसंहिता। २६१ पारमार्थिकतादात्म्यरूपाऽप्यज्ञाननाशतः ॥ मुमुक्षोय॑ज्यते सम्यगिति वेदान्तनिर्णयः ॥५२॥ वेदान्तेति । "ब्रह्मविदाप्नोति परम्" "ब्रह्म वेद ब्रह्मैव भवति" इत्यादिश्रुतिः ॥ ५२॥ यस्य स्वभावभूतेयं मुक्तिः साक्षात्परा हरे ॥ अभिव्यक्ता स एवाहमिति मे निश्चिता मतिः॥५३॥ वादात्म्यस्य स्वाभाविकत्वेनाविद्यामात्रनिबन्धना तदप्राप्तिर्विद्यया तन्निवृत्तिरेव प्राप्तिरेवाभिव्यक्तेत्युक्तम् ॥ ५३॥ यस्य मुक्तिरभिव्यक्ती स्वात्मसर्वार्थवेदिनी॥ तस्य प्रारब्धकर्मान्तं जीवन्मुक्तिः प्रकीर्तिता ॥५४॥ ज्ञानेनाविद्यानिवृत्तौ तत्कार्यमाणदेहधारणलक्षणजीवनस्यासंभवात्कथं लोकवेदयोर्जीवन्मुक्तिरिति व्यवहार इत्यत आह-यस्य मुक्तिरिति । द्विविधो ह्यविद्याव्यापारः । दृश्यस्यावभासकत्वं तस्य वस्तुत्वाभिमानजनकत्वं चेति । तत्र यस्मिशरीरे विद्योदयस्तदारम्भककर्मावसाने जाता विद्या देहाभासजगदवभासावपि निवर्तयति । या त्वारम्भककर्मशेषे सत्येव विद्या जायते सा तेन कर्मणा प्रतिबद्धा जाताऽपि दृश्यस्य वस्तुत्वाभिमानमेव व्यवच्छित्ति न स्वरूपाभासं सा जीवन्मुक्तिः । स्वात्मन्यध्यस्तं सर्व स्वरूपप्रकाशेनैव वेत्तीति स्वात्मेसर्वार्थवेदी तस्य च मुक्तिः स्वरूपभूतैव । यदाहुः "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः । उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवत्" इति ॥ अतः सा सर्वार्थवेदिनीत्यभिव्यक्तेति चोच्यते । प्रारब्धकर्मणोऽन्तोऽवसानं तदवधिका जीवन्मुक्तिरित्यर्थः । श्रूयते हि "तस्याभिध्यानाद्योजनात्तत्त्वभावाद्यश्चान्ते विश्वमायानिवृत्तिः" इति । तिस्रो हि मायावस्थाः । दृश्यस्य वास्तवत्वाभिमानात्मिका प्रथमा । साँ युक्तिशास्त्रजनितविवेकज्ञानानिवर्तते । तनिवृत्तावपि प्रागिव साभिनिवेशव्यवहारहेतुर्द्वितीया । सा तत्त्वसाक्षात्कारानिवर्तते । तन्निवृत्तावपि देहाभासजग १ स्व. 'तात्म ए। २ ग. ङ. 'रेवा । ३ क. ख. ग. 'क्ता स्वतःसिद्धात्मरूपिणी । ४ ख. आ. ह. 'पावभा । ५ क. ख. ग. 'त्मवे। ६ ग, घ. 'रात्ममो'। ७ ख. ग. सा मुक्ति । For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ तात्पर्यदीपिका समेता [ ३ मुक्तिखण्डे - दवभासहेतुरूपा तृतीया । सा प्रारब्धकर्मावसाने निवर्तत इत्यर्थः । “स्वतःसिद्धात्मरूपिणी" इति पाठान्तरम् ॥ ५४ ॥ स्वतः सिद्धात्मभूताया मुक्तेरज्ञानहानतः ॥ अभिव्यक्तेर्महाविष्णो बदत्वं दग्धवस्त्रवत् ।। ५५ ॥ प्रपञ्चस्य प्रतीतत्वाज्जीवनं पुरुषोत्तम ॥ फलोपभोगात्प्रारब्धकर्मणः संक्षये हरे ॥ ५६ ॥ दग्धवस्त्रं प्रावरणादिव्यवहारजननाक्षममपि तदाकारप्रतिभासमात्रेण यथा चस्त्रमित्युच्यते । एवं ज्ञानाग्निना दग्धमपञ्चः प्रागिवाभिनिवेशाजनकोऽर्पि, अवभासमात्रेण बद्ध इत्युच्यते । अभिनिवेशाभावादेव चाऽऽत्मनो मुक्तत्वमित्यर्थः ॥ ५५ ॥ ५६ ॥ प्रतिभासो निवर्तेत प्रपञ्चस्य न संशयः ॥ यस्य दृश्यप्रपञ्चस्य प्रतिभासोऽपि केशव ॥ ५७ ॥ इयं चेज्जीवन्मुक्तिः का तर्हि परमा मुक्तिरित्यत आह-यस्य दृश्येति ॥ ५७ ॥ निवृत्तः स्वप्रवत्सोऽयं मुक्त एव न संशयः ॥ भूतपूर्वानुसंधानान्मुक्त इत्युच्यते मया ॥ ५८ ॥ बन्धश्वेदवस्तुत्वेन न कदाचिदप्यस्ति तर्हि न तस्य निवृत्तिरिति कथं तन्निवृत्तिरूपा मुक्तिरित्युच्यत इत्यत आह-भूतपूर्वेति । यथा वस्तुतोऽसतोऽपि बन्धस्याऽऽविद्यकं सत्त्वमेवं तन्निवृत्तेरपीत्यर्थः । न च निवृत्तेरवस्तुत्वे निवत्यैमवतिष्ठत इति वाच्यम् । यथाऽऽहुः " मिथ्याभावेन भूतं किं मिथ्यानाशान नश्यति" इति ॥ ५८ ॥ सं न मुक्तो न बद्धश्च न मुमुक्षुर्न चापरः ॥ य एवमात्मनाऽऽत्मानं सुदृढं वेद केशव ॥ ५९ ॥ वस्तुतस्तर्हि कथमित्यत आह- स न मुक्त इति । तदुक्तमाचार्यैः"न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षु वै मुक्त इत्येषा परमार्थता " इति । १ ङ. ननेऽपि । २ ख. पि, आभा । ३ ङयमेव ति । ४ घ० तिष्ठेतेति । ५ङ, न स मु । For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३ अध्यायः २] सूतसंहिता। य एवमिति । नित्यनिवृत्ताया मायायाः निवृत्तिमात्मस्वभावभूतता स्वरूपप्रकाशेनैवं वेद, एवं जानीयात् ॥ ५९॥ स एव परमज्ञानी नेतरो माययाऽऽवृतः॥ एवं जानामि सुदृढमिति यो वेत्ति केशव ॥६०॥ इतरस्तु ज्ञानविषयतामविषयस्याऽऽत्मनो मन्यमान आत्मानमजाननेव जानामीति व्यवहाराद्वश्चक इत्यर्थः । उक्तं तलवकारोपनिषदि “यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्" इति ॥ ६० ॥ स मूढ एव संदेहो नास्ति विज्ञानवञ्चकः ॥ मुक्तिस्वभावो वेदान्तैर्मया च परिभाषितुम् ॥ ६१ ॥ अशक्यः स्वानुभूत्या च मौनमेवात्र युज्यते ॥ मुक्तिरुक्ता मया विष्णो महत्या श्रद्धया तव ॥६२॥ त्वमपि श्रद्वया विद्वि श्रेयसे भूयसे सदा ॥ सूत उवाच एवं निशम्य भगवान्विष्णुर्वेदार्थमुत्तमम् ॥ ६३ ॥ सर्वज्ञं सर्वभूतेशं सर्वभूतप्रिये रतम् ॥ प्रदक्षिणत्रयं कृत्वा भवानीसहितं हरम् ॥ ६४ ॥ प्रणम्य दण्डवद्भक्त्या भवं भवहरं शिवम् ॥ स्तोत्रैः स्तुत्वा महादेवं पूजयामास सुव्रताः ॥६५॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्डे मुक्ति भेदकथनं नाम द्वितीयोऽध्यायः॥२॥ मुक्तिस्वभाव इति । मुक्तेरात्मस्वरूपत्वात्तस्य च वाङ्मनसागोचरत्वान्मौनमेव तत्र शोभत इत्यर्थः । श्रूयते हि-"अवचनेनैव प्रोवाच" इति ॥ ६१ ॥ ६२ ।। ॥ ६३ ।। ६४ ॥६५॥ १ ह. स्वरूपभावभूतस्य स्वरूपप्रकाशवेनैवं । २ घ. 'न्तैर्मायया प । For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेइति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मुक्तिभे दकथनं नाम द्वितीयोऽध्यायः ॥ २॥ (अथ तृतीयोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि मुक्त्युपायं समासतः॥ श्रद्धया सह भक्त्या च विद्धि पङ्कजलोचन ॥१॥ यत उपेयाभिधानानन्तरं तदुपायजिज्ञासाऽतस्तदनन्तरं स उच्यत इति प्रतिजानीते-अथात इति ॥ १ ॥ आत्मनः परमा मुक्तिर्ज्ञानादेव न कर्मणा ॥ ज्ञानं वेदान्तवाक्यानां महातात्पर्यनिर्णयात् ॥२॥ ज्ञानादेवेति । यद्यपि ज्ञानमेव मुक्तिसाधनं न कर्मादिकमिति प्रथमखण्डे सप्तमाध्यायेऽप्युक्तं तथाऽपि साधनभूतस्य तस्य ज्ञानस्य च स्वरूपं यथा च तस्य साधनत्वं स प्रकारः सैकलो वर्णनीय इत्ययमारम्भः । महातात्पर्येति । तत्त्वंपदार्थयोरेकैकस्य स्वरूपे "सत्यं ज्ञानमनन्तं ब्रह्म" "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः" इत्यादेरवान्तरवाक्यस्य यत्तात्पर्य तदवान्तरतात्पर्यम् । शोधितपदार्थद्वयस्य तादात्म्येऽखण्डैकरसरूपे तत्त्वमस्यादिवाक्यस्य यत्तात्पर्य तन्महातात्पर्य तनिर्णीयते । येन वेदान्तमीमांसान्यायसंदर्भेण तनिर्णयस्तस्मादित्यर्थः ॥ २॥ उत्पन्नायां मनोवृत्तौ महत्यामम्बुजेक्षण ॥ अभिव्यक्तं भवेदेतद्ब्रह्मैवाऽऽत्मा विचारतः॥३॥ विषयस्याखण्डैकरसस्य परमपुरुषार्थत्वेन तद्विषया मनोवृत्तिर्महती विचारत उत्पन्नायामिति संबन्धः ॥ ३ ॥ अनेनैवाऽऽत्मनोऽज्ञानमात्मन्येव विलीयते ॥ विलीने स्वात्मनोऽज्ञाने देतं वस्तु विनश्यति ॥४॥ १ घ ङ, स्य ज्ञा। २ ग. स लोकव। ३ क ख. ग. घ. 'वाऽऽत्मवि। ४ क. ग. घ. द्वैतत । For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ३] सूतसंहिता। २६५ अनेनैवेति । यद्यपि ब्रह्म स्वात्मन्यध्यस्तस्य मायातकार्यजातस्य स्वरूपस्फुरणेनैव प्रकाशकमत एव यः सर्वज्ञः सर्वविदित्यप्युच्यते तथाऽपि तदेव ब्रह्म यथोक्तरूपायां वृत्तौ प्रतिबिम्बितं सत्तस्यैव मायातकार्यजातस्य विनाशकं भवति । एकस्याप्यवस्थाभेदेन तत्प्रकाशकत्वं तन्निवर्तकत्वं चाविरुद्धम् । तथा हि "प्रकाशयति मा भानो] तूलतृणादिकम् । सा सूर्यकान्तसंक्रान्ता तद्दहन्त्युपलभ्यते" इति ॥ अज्ञानविनाशे तत्कार्यत्वेन द्वैतवस्तुनो विनाशः ॥ ४॥ दैतवस्तुविनाशे च शोभनाऽशोभना मतिः ॥ क्षीयते मतिनाशेन रागद्वेषौ विनश्यतः ॥ ५॥ तयोर्नाशे महाविष्णो धर्माधर्मी विनश्यतः ॥ धर्माधर्मक्षयादेहो विषयाणीन्द्रियाणि च ॥६॥ यथोक्ततत्त्वज्ञानेनाज्ञाननिवृत्तावुपादाननाशादेव संचितस्य धर्माधर्मादेशिः । नूतनस्य तु निरुपादानत्वादनुत्पत्तिरेव | रागद्वेषौ विनश्यत इत्यादौ नाशशब्दौ विनेत्युच्यते ॥ ५॥६॥ नश्यन्त्येव न संदेहो ज्ञात्वा देवमिति श्रुतिः ॥ घटज्ञानावटाज्ञानं यथा लोके विनश्यति ॥ ७॥ ज्ञात्वेति । "ज्ञात्वा देवं मुच्यते सर्वपाशैः" इति श्वेताश्वतरश्रुतिरित्यर्थः । ज्ञानस्याज्ञाननिवर्तकत्वे घटज्ञानं दृष्टान्तः ॥ ७ ॥ तथाऽऽत्मज्ञानमात्रेण नश्यत्यज्ञानमात्मनः॥ रज्वज्ञानविनाशेन रज्जुसो विनश्यति ॥ ८॥ तथाऽऽत्माज्ञाननाशेन संसारश्च विनश्यति ॥ तस्मादज्ञानमूलस्य संसारस्य क्षयो हरे ॥ ९॥ अज्ञाननाशामनिवृत्तौ रज्जुसर्पन्यायः ॥ ८ ॥ ९॥ आत्मनस्तत्त्वविज्ञानात्तत्वं ब्रह्मैव केवलम् ॥ यथा सर्पदमंशस्य तत्त्वं दण्डादि केवलम् ॥ १० ॥ घ. 'था ह्यज्ञा ! ------- -- ---- ३४ For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ तात्पर्यदीपिकासमेता- [ ३ मुक्तिखण्डेननु कथमात्मज्ञानादज्ञानतत्कार्यनिवृत्तिः संसारदशायामहं कर्ताऽहं भोक्तेत्यादावहमित्यात्मनि भासमाने सत्येव तत्राऽऽरोपितसंसारावभासादित्यत आहआत्मनस्तत्त्वेति । अज्ञानं हि निरंशमप्पात्मानमंशवन्तमिव कृत्वा तत्रैकमंशमावृणोति नेतरम् । यन्नाऽऽवृणोति स विश्नमदशायामहमित्यवभीतो चमतत्कारणयोरधिष्ठानम् । तन्मात्रावभासो भ्रमस्य हेतुरेव न निवर्तकः । यं पुनरावृणोति निरतिशयानन्दरूपमद्वितीयं तदज्ञानस्य विषयमात्मनस्तत्त्वं ब्रह्मैव तज्ज्ञानादज्ञानस्य निवृत्तिर्नाधिष्ठानज्ञानमात्रादित्यर्थः । अधिष्ठानज्ञानस्य भ्रमानिवर्तकत्वे विशेषज्ञानस्य च निवर्तकत्वे निदर्शनमाह--यथा सर्पति । अयं सर्प इति विभ्रमेऽवैभासमानो दण्डस्य तनुदीर्घत्वादिसाधारणाकारोऽधिष्ठानम् । आवृतस्तु दण्डत्वादिरसाधारणाकारो विषयश्चेदमंशस्य पारमार्थिकं रूपं तेन रूपेण दण्डस्य ज्ञानाद्विभ्रमनिवृत्तिर्यथेत्यर्थः ॥ १० ॥ अस्य संसारिणस्तत्त्वं तथा ब्रह्मैव केवलम् ॥ अज्ञानमूलं कळदिकारकज्ञाननिर्मितम् ॥ ११ ॥ दान्तिके योजर्यात-अस्येति । कर्मणः संसारनिवर्तकत्वेन तन्मूलाज्ञानानिवर्तकत्वं कारणमाह-आज्ञनेति ॥ ११ ॥ अज्ञानबाधकं कर्म न भवेदम्बुजेक्षण ॥ कर्मणा परमा मुक्तिर्यदि सिध्यति केशव ॥ १२॥ सा विनश्यत्यसंदेहः स्वर्गलोको यथा तथा ॥ तस्मान कर्मणा मुक्तिः कल्पकोटिशतैरपि ॥ १३ ॥ न केवलं कर्मणः स्वमूलत्वादज्ञानं प्रत्यनिवर्तकत्वं निवर्तकत्वेऽज्ञाननिवृत्तिरूपाया मुक्तेः कर्मजन्यत्वेन स्वर्गवदनित्यत्वप्रसङ्गादपि तदनिवर्तकत्वमित्याह-कर्मणेति । ___ "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" । इत्यादिभिरपि न कर्मणो मुक्तिहेतुतोच्यते । किंतु सम्यसिध्यत्यनया मुक्तिरिति विद्या संसिद्धिपदेनोच्यते । तत्पतिबन्धकपानिराकरणद्वारा पर* ङ, पुस्तके-'तस्मान्न कर्मणा मुक्तिर्न ज्ञानादेव केवलात् ॥ कर्मणेवापरा मुक्तिः कल्पकोटिशेतैरपि' । इति विलोमपाठो दृश्यते । घ. भाते भ्र। ङ. 'भासते नं। २ घ. "वस्थामा। ३ ङ. 'नवदी। ४ घ. 'षयाच्चैद। ५ घ. छ. 'वेत । ६ ध. मजेई । ७ च.. लोक या ८ क. ख. ग. घ. द्वारेण विद्यासा। For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६७ अध्यायः ३] सूतसंहिता। मुक्तौ साधनता कर्मणोऽभिधीयत इति मन्तव्यम् ॥ १२ ॥ १३ ॥ कर्मणैवापरा मुक्तिर्न ज्ञानादेव केवलात् ॥ तत्र कर्म विधा विष्णो विजानीहि विचक्षण ॥१४॥ एकं कर्माऽऽन्तरं बाह्यमपरं पङ्कजेक्षण ॥ वाचिकं कायिकं बाह्यं कर्म मानसमान्तरम् ॥ १५॥ कमर्णः साक्षात्परममुक्ताबसाधनत्वे वैयर्थ्यमेव प्राप्तमिति चेन्न । विचित्रं हि कर्म तत्र किंचित्साक्षादसाधनमपि ज्ञानद्वारा परमुक्तौ साधनम् | किंचित्पुनरपि परिपक्वज्ञानसहकृतमपरमुक्तौ । किंचित्तु केवलं भोगसाधनमित्यादिप्रकारभेदेन तदुपयोगसंभवादित्याह-कर्मणैवापरेत्यादिप्रपञ्चेन। कर्मणा सहैव ज्ञानादुपासनारूपादपरिपक्वात्मज्ञानाद्वा तयोरन्यतरलाभमात्रेण कर्मत्यागेनाकरणनिमित्तप्रत्यवायात्तदुपायपि प्रतिबध्येत परिपक्कात्मज्ञानं पुनरनादिभावपरंपरोपार्जितं संचितमपि निर्दहेत् । न केनचित्पतिबध्यते । श्रयते हि"एतर ह वाव न तपति । किमहः साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानः स्पृणुते" इति । स्मर्यते च__"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" । नहि ज्ञानेन सदृशं पवित्रमिह विद्यते” इति । विभागेनोपयोगं दर्शयितुं कर्म विभजते-तत्र कर्मेति ॥ १४ ॥ १५ ॥ तत्र सर्व परं ब्रह्म न चान्यदिति यः पुमान् ॥ उपास्ते श्रद्धया नित्यं स सम्यग्ज्ञानमामुयात् ॥१६॥ आन्तरस्य कर्मणः फलमाह-तत्र सर्वमिति ॥ १६ ॥ यः पुमान्देवदेवेशं त्रिनेत्रं चन्द्रशेखरम् ॥ उमाविग्रहं शुद्ध नीलग्रीवं महेश्वरम् ॥ १७॥ तस्यैव विषयभेदेन फलान्तरमाह-यः पुमानिति ॥ १७ ॥ ब्रह्मविष्णुमहादेवैरुपास्यं गुणमूर्तिभिः ॥ उपास्ते तस्य विज्ञानं जायते पारमेश्वरम् ॥ १८ ॥ पारमेश्वरमिति । परमेश्वरस्य सकलरूपविषयसाक्षात्कारक्रमेण निष्कलापविषयं चेत्यर्थः ॥ १८ ॥ १ इ. 'रं ब्रह्मम। For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६८ तात्पर्यदीपिकासमेता [ ३ मुक्तिखण्डे - अथवा चित्तकालुप्याच्छिवसारूप्यमच्युत ॥ लब्ध्वा मुक्त्वा महाभोगानन्ते विज्ञानमैश्वरम् ॥ १९ ॥ रागाद्यनुपहतचित्तस्योक्तम् । तदुपहतचित्तस्य पुनराह - अथवा चित्ते - ति ॥ १९ ॥ लब्ध्वा तेन महाविष्णो प्राप्नोति परमां गतिम् ॥ यः शिवं गुणमूर्तीनामुपास्ते श्रद्धया सह ॥ २० ॥ गुणमूर्तीनामिति । ब्रह्मविष्णुरुद्राणां मध्ये यो रुद्रमुपास्त इत्यर्थः ॥२०॥ स लब्ध्वा रुद्रसारूप्यं क्रमाज्ज्ञानेन मुच्यते ॥ यो रुद्रस्यापरां मूर्तिमुपास्ते श्रद्धया सह ॥ २१ ॥ स लब्ध्वा रुद्रसारूप्यं भुक्त्वा भोगानतिप्रियान् ॥ चित्तपाकानुगुण्येन शिवसारूप्यमेव च ॥ २२ ॥ अग्रहादिवैचित्र्येण सायुज्यादिव्यवस्था प्रागुक्तरीत्या द्रष्टव्या ||२१||२२|| शिवसायुज्यमाप्रोति शिवज्ञानेन केशव ॥ अत्यन्तापरमां मूर्ति यः पुमानीश्वरस्य तु ॥ २३ ॥ उपास्ते रुद्रसालोक्यं स लब्ध्वा पुरुषोत्तम ॥ भुक्त्वा भोगान्क्रमाद्दिष्णो रुद्रसारूप्यमेव च ॥ २४ ॥ अत्यन्तापरमामिति । प्रतीकमत्यन्तापरमं फलार्थम् । तत्तद्गुणविशिष्टम परमम् || २३ || २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir सामीप्यमन्यद्दा सायुज्यं विद्ययाऽऽनुयात् ॥ अथवा विष्णुलोकादीनवाप्य पुरुषोत्तम ॥ २५ ॥ तत्र तत्र महाभोगानवाप्य कमलेक्षण ॥ पृथिव्यां जायते शुद्धे ब्राह्मणानां कुले नरः ॥ २६ ॥ स्वाभाविकं परमं प्रतीकोपासकः क्रमात्स्वरूपोपासनं लभत इत्याह - विद्य पेति ॥ २५ ॥ २६ ॥ यः पुमाञ्श्रद्धया नित्यं त्वामुपास्ते जनार्दन || स शुद्धचित्तस्त्वां विष्णो प्राप्य कालेन मामपि ॥२७॥ For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ३ ] सूतसंहिता । २६९ विष्ण्वादिप्रतीकादिष्वाह - यः पुमानिति । अनन्तरोक्तमिदं च निष्कामसकामविषयमिति द्रष्टव्यम् ॥ २७ ॥ भुक्त्वा भोगान्पुनर्ज्ञानं लब्ध्वा मुक्तो भवेन्नरः ॥ अथवा चित्तवैकल्याद्विष्णुसारूप्यमेव वा ॥ २८ ॥ विष्णुसामीप्यमन्यद्दा विष्णुसालोक्यमाप्नुयात् ॥ यस्तवापरमां मूर्तिमुपास्ते श्रद्धया नरः ॥ २९ ॥ तव सामीप्यमाप्नोति क्रमेणैव विमुच्यते ॥ अत्यन्तापरमां मूर्ति य उपास्ते तवाच्युत ॥ ३० ॥ स लब्ध्वा तव सालोक्यं पुनः सामीप्यमेव वां ॥ सारूप्यं वा पुनश्चित्तपरिपाकानुकूलतः ॥ ३१ ॥ मामवाप्य परिज्ञानं लब्ध्वा तेन प्रमुच्यते ॥ अथवा चित्तकालुष्याद्ब्रह्मादिभवनं गतः ॥ ३२ ॥ वैकल्पादिति । रागादियोगात् ॥ २८ ॥ २२ ॥ ३० ॥ ३१ ॥ ३२ ॥ तत्र भुक्त्वा महाभोगांन्कमाडूमौ विजायते ॥ यः पुमान्हृदये नित्यं ब्रह्माणं पङ्कजेक्षण ॥ ३३ ॥ अक्षमालाधरं शुभ्रं कमण्डलुकराम्बुजम् ॥ वरदाभयहस्तं च वाचा सहितमीश्वरम् ॥ ३४ ॥ उपास्ते ब्रह्मसारूप्यं स याति पुरुषोत्तम ॥ विशुद्धचित्तश्चेन्मर्त्यस्त्वामवाप्य ततः परम् ॥ ३५ ॥ प्राप्य मामद्वयं ज्ञानं लब्ध्वा तेन प्रमुच्यते ॥ अथवाऽपक्वचित्तश्वेद्ब्रह्मलोके महासुखम् ॥ ३६ ॥ भुक्त्वा भूमौ महाप्राज्ञः सदाचारवतां कुले || जायते पूर्वभावेन ब्रह्मध्यानरतो भवेत् ॥ ३७ ॥ ब्रह्मणः परमां मूर्ति य उपास्ते जनार्दन ॥ ब्रह्मसामीप्यमा प्रोति नात्र कार्या विचारणा ॥ ३८ ॥ १ ङ. 'प्यमुच्यते । २ ख. ग. च । ३ ङ. गान्कामाद्भूमौ प्रजा । ४ क. ख. घ. ङ. हाणोऽपरौं । For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेविशुद्धहृदयो मर्त्यः क्रमान्मामाच्यादरे ॥ अविशुद्धो विजायेत क्रमेण वसुधातले ॥३९॥ अत्यन्तापरमां मूर्तिं ब्रह्मणः परमेष्ठिनः ॥ य उपास्ते स सालोक्यं याति शुद्धस्तु मुच्यते॥४०॥ अशुद्धा जायत भूमा क्रमाद्रुक्त्वा महासुखम् ॥ यो देवतान्तरं नित्यमुपास्ते श्रद्धया सह ॥४१॥ चित्तपाकानुगुण्येन मूर्युत्कर्षबलेन च ॥ सालोक्यादिपदं लब्ध्वा पुनर्ब्रह्मपदं हरे ॥४२॥ लब्ध्वा विष्णुपदं वाऽपि मम रूपं महत्तरम्। मंत्तो लब्ध्वा मम ज्ञानं तेन मुच्येत बन्धनात् ॥४३॥ अथवा मलिनस्तत्र भुक्त्वा भोगाननेकशः ॥ भूमौ विजायते मर्यः सत्यमेव न संशयः॥४४॥ सर्वमूर्तिषु मां बुद्ध्वा श्रद्धया परया सह ॥ य उपास्ते महाविष्णो मूर्युत्कर्षक्रमेण तु ॥ ४५ ॥ चित्तपाकानुगुण्येन हरे शीघ्र क्रमेण तु ॥ अवाप्य परमां मूर्ति मम सर्वोत्तमां नरः ॥ ४६॥ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६॥ लब्ध्वा मंत्तः शिवज्ञानं तेन याति परां गतिम् ॥ एवमेव क्रमादिष्णो नरो बाह्येन कर्मणा ॥४७॥ मामवाप्य शिवज्ञानं लब्ध्वा तेन प्रमुच्यते ॥ अविशुद्धोऽपि बाह्येन कर्मणा तत्र तत्र तु ॥४८॥ १५. 'न्मा प्राप्नु । २ ग. इ. ततो । ३ ख. मर्त्यः । ४ घ. वमादिक । For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ३] सूतसंहिता। २७१ सालोक्यादि पदं लब्ध्वा पुण्यकर्मक्षये पुनः॥ भूमौ विजायते पश्चात्कुरुते कर्म पूर्ववत् ॥४९॥ बाह्येन कर्मणा मुक्तिः क्रमाकालेन सिध्यति ॥ आन्तरेणाचिरादेव कर्मणा मुक्तिरच्युत ॥ ५० ॥ मानसकर्मोक्तन्यायं वाचिककायिककर्मणोरतिदिशति-एवमेव क्रमादिति ॥ ४७ ॥ ४० ॥ ४९ ॥ ५० ॥ यथाऽऽन्तरोपचारेण नराणां वल्लभाः स्त्रियः ॥ तथाऽऽन्तरेणं ध्यानेन वल्लभा मम जन्तवः ॥५१॥ बाह्यं कर्म महाविष्णो ज्ञानेच्छोत्पादकं भवेत् ॥ त्यागश्च कर्मणां तद्वन्महाविष्णो शमादयः ॥५२॥ मानसस्य बाह्याद्विशेषे निदर्शनमाह-यथाऽऽन्तरेति ।। ५१ ॥ ५२ ॥ इहैव सम्यग्ज्ञानाङ्गमित्येषा शाश्वती श्रुतिः ॥ वाराणस्यादिके स्थाने विशिष्टे पारमेश्वरे ॥ ५३॥ वर्तनं केवलं विष्णो नराणां मरणात्परम् ॥ सम्यग्ज्ञानप्रदं दिव्यं सत्यमुक्तं जनार्दन ॥५४॥ नित्यं द्वादशसाहस्रं प्रणवं यो जपत्यसौ ॥ मत्प्रसादान्मम ज्ञानं मरणादूर्ध्वमाप्नुयात् ॥ ५५॥ श्रीमत्पञ्चाक्षरं मन्त्रं प्रणवेन षडक्षरम् ॥ नित्यं द्वादशसाहस्रं यो जपेच्छ्रद्धया सह ॥ ५६ ॥ स पुनमरणादूर्ध्व मम ज्ञानं महत्तरम् ॥ मत्तो लब्ध्वा परां मुक्तिं तेन याति न संशयः॥५॥ यः पुमाशतरुद्रीयं जपति श्रद्धया सह ॥ दिने दिने महाविष्णो मरणादूर्ध्वमैश्वरम् ॥ ५८ ॥ १ घ. मुक्तिरुच्यते । २ ङ, ण ज्ञाने । ३ ङ परमात्परम् । For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २७२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [ ३ मुक्तिखण्डे - ज्ञानं लब्ध्वा स विज्ञानादेव याति परां गतिम् ॥ यानि कर्माणि बाह्यानि मरणादूर्ध्वमच्युत ॥ ५९ ॥ शाश्वती श्रुतिरिति । कर्मणो ज्ञानेच्छामात्रजनकत्वे " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन" इत्यादिश्रुतिः । शमादीनां ज्ञानं प्रत्यन्तरङ्गत्वे " शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाssत्मानं पश्येत्" इति श्रुतिः । त्यागस्य तु " त्यागेनैके अमृतत्वमानशुः " इति । संन्यासवद्वाराणस्यादौ शरीरत्यागः प्रणवादिमन्त्रजपोऽपि साक्षाज्ज्ञानसाधनमित्याह - वाराणस्यादिक इति ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ॥ ५७ ॥ ।। ५८ ।। ५९ ।। For Private And Personal Use Only - मम ज्ञानप्रदानीति कथितानि मया तव ॥ तानि कल्याणवृत्तस्य विद्धि नान्यस्य कस्यचित् ॥६०॥ पापिष्टानामपि श्रद्धाविहीनानां जनार्दन ॥ मुक्तिदं मरणादूर्द्ध शिवक्षेत्रकवर्तनम् ॥ ६१ ॥ पुरा कोलाहलो नाम्ना वृषलो विधिचोदितः ॥ कामेन पीडितः स्वस्य पितरं पङ्कजेक्षण ॥ ६२ ॥ हत्वा मातरमादाय गत्वा मोहेन केशव ॥ वेदारण्ये यथाकामं चरित्वा मरणं गतः ॥ ६३ ॥ तत्र वर्तनमात्रेण स पुनः पुरुषाधमः ॥ प्रनष्टपापः शुद्धात्मा वेदारण्यवतो मम ॥ ६४ ॥ प्रसादादेव वेदान्तज्ञानं लब्ध्वाऽमृतोऽभवत् ॥ तस्माद्विमुक्तिकामानां विशिष्टेषु जनार्दन ॥ ६५ ॥ शिवक्षेत्रेषु मद्भक्त्या वर्तनं केवलं परम् ॥ सूत उवाच - एवं महेश्वरेणोकं निशम्य पुरुषोत्तमः ॥ ६६ ॥ Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७३ अध्यायः ३] सूतसंहिता। प्रणम्य परया भक्त्या पप्रच्छेदं पुनर्दिजाः ॥ विष्णुरुवाच वेदारण्यस्य माहात्म्यं श्रोतुमिच्छामि शंकर ॥६॥ तदद्य भगवन्ब्रूहि मम कारुण्यविग्रह ॥ ईश्वर उवाचवदामि तव विष्णो श्रीवेदारण्यस्य वैभवम् ॥ ६८ ॥ अतीव श्रद्धया सार्धं शृणु सर्वजगद्वितम् ॥ श्रीमंदल्मीकसंज्ञस्य मम स्थानस्य दक्षिणे ॥६९॥ जपादिभ्यः शिवक्षेत्राणां विशेषमाह-तानि कल्याणवृत्तस्येति ॥ ६ ॥ ।। ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५ ॥ ६६ ॥ ६७ ॥ ६८ ॥ ६९ ॥ समुद्रतीरे मद्भक्तैरखिलरावृतं सदा ॥ पुरा सर्गे महाविष्णो प्रलये विलयं गते ॥ ७० ॥ कल्पादौ वेदानां शरीरिणां प्रथमावतारस्थानत्वेन तस्यैव वेदारण्यमिति प्रसिद्धिरित्याह-पुरा सर्गइत्यादि ॥ ७० ॥ मयि संस्काररूपेण स्थिता वेदाः सनातनाः॥ कल्पादौ पूर्ववन्मत्तः प्रवृत्ता विमलाः पुनः ॥ ७१ ॥ समस्तलोकरक्षार्थ हरे भूत्वा शरीरिणः ॥ श्रद्धया सहिताः श्रीमद्देदारण्यं महत्तरम् ॥ ७२॥ अवाप्य वेदतीर्थाख्ये समुद्रे संस्थिते हरे ॥ अर्धयोजनविस्तीर्णे पादयोजनमायते ॥ ७३ ॥ स्नानं कृत्वाऽर्कवारे च सदा पर्वणि केशव ॥ पूजयामासुरीशानं श्रीवेदारण्यनायकम् ॥ ७४॥ श्रीवेदारण्यनाथोऽपि सह देव्या जनार्दन ॥ प्रसादमकरोत्तेषां वेदानामम्बिकापतिः ॥ ७५ ॥ १ ङ. 'ग्रहात् ॥ई २ ग, ङ, मद्वाल्मी । ३ ङ, प्रसृता । For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेस्कन्दश्च मत्सुतस्तस्मिंस्तीर्थे सात्वा महत्तरे ॥ श्रीवेदारण्यनाथाख्यं समाराध्य प्रसादतः ॥ ७६ ॥ निहत्य तारकं विष्णो महावीर्यपराक्रमम् ॥ प्रददौ सर्वलोकानां परमं सुखमच्युत ॥ ७७ ॥ नारदो मुनिरत्रैव नात्वा पर्वणि शंकरम् ॥ श्रीवेदारण्यनाथाख्यं श्रद्धया परया सह ॥ ७८ ॥ मत्तो मत्सकाशात् । स्पष्टोऽध्यायशेषः ॥ ७१ ॥ ७२ ।। ७३ ॥ ७४ ॥ ॥ ७५ ॥ ७६ ॥ ७७ ॥ ७८ ॥ समाराध्याऽऽत्मविज्ञानं संसारच्छेदकारणम् ॥ सनत्कुमारात्सर्वज्ञादाप्तवानम्बुजेक्षण ॥ ७९ ॥ याज्ञवल्क्यो मुनिस्तत्र स्नात्वा तीर्थे महत्तरे ॥ वेदारण्येश्वरं भक्त्या प्रातःकाले समाहितः ॥ ८॥ पर्वण्याराध्य तस्यैव प्रसादादेव केवलात् ॥ योगीश्वरोऽभवदीमानचिरादेव केशव ॥ ८१ ॥ तथा गार्गी च मैत्रेयी तत्र तीर्थे महत्तरे ॥ वेदतीर्थाभिधे स्नानं कृत्वा पर्वणि केशव ॥ ८२ ॥ श्रीवेदारण्यनाथाख्यं शंकरं लिङ्गरूपिणम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य वसुधातले ॥ ८३॥ प्रसादादेव तस्यैव ज्ञानयोगं विमुक्तिदम् ॥ अचिरादेव सर्वज्ञाद्याज्ञवल्क्यादवापतुः ॥ ८४ ॥ श्वेतकेतुर्मुनिस्तत्र स्नानं कृत्वाऽम्बुजेक्षण ॥ प्रदक्षिणत्रयं कृत्वा वेदारण्याधिपं हरम् ॥ ८५॥ प्रणम्य दण्डवद्भूमौ भक्त्या परमया सह ॥ पितुरुद्दालकात्साक्षादात्मविज्ञानमच्युत ॥ ८६॥ १ ग. हरे । For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ३ ] सूतसंहिता । अवाप सर्वसंसारकारणाज्ञाननाशकम् ॥ वरुणो वेदतीर्थेऽस्मिन्पर्वणि श्रद्धया सह ॥ ८७ ॥ स्नानं कृत्वा महादेवं श्रीवेदारण्यनायकम् ॥ समाराध्य प्रसादेन प्राप्तवानात्मदर्शनम् ॥ ८८ ॥ तस्य पुत्रो भृगुस्तस्मिंस्तीर्थे खात्वा महत्तरे || वेदारण्याधिपं देवं वेदवेदान्तनायकम् ॥ ८९ ॥ ear प्रदक्षिणीकृत्य श्रद्वयाऽऽराध्य शंकरम् ॥ प्रसादात्तस्य विज्ञानं ब्रह्मात्मैक्यप्रकाशकम् ॥ ९० ॥ अपरोक्षं पितुर्लेभे वरुणादृषिसत्तमः ॥ त्रिशङ्कुर्वेदतीर्थेऽस्मिञ्श्रद्धया सह पर्वणि ॥ ९१ ॥ नानं कृत्वा महादेवं वेदारण्याधिपं हरम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य वसुधातले ॥ ९२ ॥ लेभे परमविज्ञानं सुदृढं सर्वदुःखनुत् ॥ बहवो वेदतीर्थेऽस्मिन्वेदारण्येऽतिशोभने ॥ ९३ ॥ स्नानं कृत्वाऽम्बिकानाथं श्रीवेदारण्यनायकम् ॥ दृष्ट्वा प्रदक्षिणीकृत्य ब्रह्मविज्ञानमच्युत ॥ ९४ ॥ अवापुर्वेदजं तस्य प्रसादादेव मुक्तिदम् ॥ अत्र भूमिप्रदः साक्षाद्रुद्रलोके महीयते ॥ ९५ ॥ आवासभूमिदो रौद्रं पदमानोत्यसंशयम् ॥ धनधान्यप्रदो मर्त्यो धनदेन समो भवेत् ॥ ९६ ॥ अन्नदानपरः श्रीमानरोगी भवति ध्रुवम् ॥ तिलदानान्महापापान्मुच्यते नात्र संशयः ॥ ९७ ॥ कन्यादानप्रदानेन पार्वतीलोकमामुयात् ॥ वस्त्रदानेन देवेन्द्रो भवत्येव न संशयः ॥ ९८ ॥ १ ग. "क्यप्रसादक" | ङ. "क्यप्रसादतः ॥ ९० ॥ अ' । २ क. स्व. ग. घ. णादाशु स । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only २७५ Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेविषुवायनकोलेषु ग्रहणे सोमसूर्ययोः॥ व्यतीपाते तथा पर्वण्याायामिन्दुवासरे ॥ ९९॥ नात्वा यो वेदतीर्थेऽस्मिञ्श्रद्धया परया सह ॥ प्रदक्षिणत्रयं कृत्वा वेदारण्याधिपं शिवम् ॥ १०० ॥ प्रणम्य दण्डवत्तस्मै प्रदत्त्वा दीपमच्युत ॥ निष्कमात्रं धनं दत्त्वा श्रद्वया शिवयोगिने ॥१॥ उपवासं करोत्यत्र स मुक्तो नात्र संशयः॥ सुमुहूर्तेषु यस्तत्र स्नात्वा दृष्ट्वा महेश्वरम् ॥२॥ शिवयोगिकरे दत्त्वा पणमात्रं धनं मुदा ॥ ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः॥३॥ अत्रैव मरणं प्राप्तो विमुक्तो भवति ध्रुवम् ॥ सर्वरोगहरं स्थानमिदं भक्तिमतां नृणाम् ॥४॥ मया च मम देव्या च मम भक्तैर्महत्तमैः॥ पूजितं पुण्यदं स्थानमेतद्भुक्तिविमुक्तिदम् ॥५॥ मुक्त्युपायो मया प्रोक्तः सर्ववेदान्तसंग्रहः ॥ श्रद्धाहीनाय मर्याय न देयोऽयं त्वयाऽच्युत ॥६॥ सूत उवाच इति माहेश्वरं वाक्यं निशम्य कमलेक्षणः ॥ प्रणम्य देवमीशानं परितृप्तोऽभवदरिः ॥ १०७॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्डे मुक्त्युपायकथनं नाम तृतीयोऽध्यायः॥३॥ ॥ ७९ ॥ ८० ॥ ८१ ॥ ८२ ।। ८३ ॥८४॥ ८५ ॥ ८६ ।। ८७॥८८॥ ॥ ८९ ॥ ९० ॥ ९१ ॥ २२ ॥ ९३ ।।९४ ॥ ९५ ।। ९६॥ ९७ ॥ ९८ ।। ॥ ९९ ॥ १०० ॥ १ ॥ २ ॥ ३ ॥ ४॥ ५॥ ६॥ १०७ ।। इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मुक्त्युपायकथनं नाम तृतीयोऽध्यायः॥३॥ १ ङ, काले च । २ ग. तत्रैव । For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ४ ] www.kobatirth.org सूतसंहिता | ( अथ चतुर्थोऽध्यायः) Acharya Shri Kailassagarsuri Gyanmandir २७७ ईश्वर उवाच अथातः संप्रवक्ष्यामि मोचकं पुरुषोत्तम ॥ श्रद्वया च महाभक्त्या विद्धि वेदैकदर्शितम् ॥ १ ॥ पुरा सरस्वती देवी सर्वविद्यालया शुभा ॥ अकारादिक्षकारान्तैर्वर्णैरत्यन्त निर्मलैः ॥ २ ॥ आविर्भूतस्वरूपा श्रीर्ज्ञानमुद्रा केरा परा ॥ अक्षमालाधरा हैमकमण्डलुकराम्बुजा ॥ ३ ॥ सर्वज्ञानमहारत्नकोशपुस्तकधारिणी ॥ कुंदेन्दुसदृशाकारा कुण्डलद्वयमण्डिता ॥ ४ ॥ प्रसन्नवदना दिव्या विचित्रकटकोज्ज्वला ॥ जटाजूटधरा शुद्धा चन्द्रार्धकृतशेखरा ॥ ५ ॥ पुण्डरीकसमासीना नीलग्रीवा त्रिलोचना ॥ सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ॥ ६ ॥ उपास्यमाना मुनिभिर्देवगन्धर्वराक्षसैः ॥ मामपृच्छदिदं भक्त्या प्रणम्य भुवि दण्डवत् ॥ ७ ॥ यतो मुक्तिस्वरूपतदुपायपरिज्ञानानन्तरं मुक्तिप्रदातरि जिज्ञासा । अतस्तदनन्तरं तत्कथनं प्रतिजानीते - अथात इति । वेदैकदर्शितमिति ॥ १ ॥ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ अहं च परया युक्तः कृपया पुरुषोत्तम ॥ अवोचं मोचकं देव्यै हितायाखिलदेहिनाम् ॥ ८ ॥ बन्धैहर्तृत्वं विमोचकत्वम् । तदुक्तमुत्तरतापनीये - स्वात्मबन्धहर इति । गर्भोपनिषद्यपि - For Private And Personal Use Only १ ङ. 'करी प' । २ क. घ. 'हर्तृत्वं मो गन्धकर्तृत्वं हि मो । ङ, हर्तृत्वं हि मो । ३ ख. स्वात्माद्दौं । Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ तात्पर्यदीपिकासमेता- [४ मुक्तिखण्डे"अशुभक्षयकर्तारं पाशमुक्तिपदायिनम् । यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ॥ ८ ॥ ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः ॥ तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ९ ॥ पशुपाशविमोचनकर्तारं मोचकं वक्तुं बद्धान्पशूनाह-ब्रह्माद्या इति । कर्मपरिपाकात्माग्भोगप्रदानेन कर्मपरिपाकानन्तरं मोक्षपदानेन च पाति पशूनतः स्वयं पशुपतिरित्याह-तेषां पतिरिति ॥ ९ ॥ मायापाशेन बध्नामि पशूनेतान्सरस्वति ॥ तेषां पशूनां सर्वेषां मोचकोऽहं सुलोचने ॥ १०॥ बन्धनिवर्तकमात्मानमुक्त्वा बन्धकारणमाह-मायेति ॥ १० ॥ मामेव मोचकं प्राह श्रुतिः साध्वी सनातनी॥ श्रुतिर्बलीयसी प्रोक्ता प्रमाणानां सुलोचने ॥११॥ ननु विहितकरणादकरणनिमित्तपापानुदयात्काम्यकर्मीकरणेन च भोगहे. तुपुण्यानुदयात्पूर्व कृतपुण्यपापयोश्च भोगेन प्रक्षयादयत्नसिद्धा विमुक्तिः किं तत्र मोचकेन । यद्यवश्यं मोचकेन भवितव्यं तथाऽपि शिव एवेति कुतः। अन्योऽपि हि यः कश्चिद्भूयात्स्वयमेवेति तत्र कुत्तो निश्चय इत्यत आह-मामेवेति । श्रुतिस्त्व शुभक्षयेत्यादिका समनन्तरोदाहृता गर्नोपनिषत् । आप्तवचनादिभ्यः श्रुतेः प्राबल्ये विशेषमाह-श्रुतिर्बलीयसीति । ज्ञानस्य स्वतःप्रामाण्यान स्वतःश्रुतेरनादित्वेन कारणाभावान्न कारणदोषादप्यप्रामाण्यमित्यर्थः ।। ११ ।। स्वतश्च परतो दोषो नहि तस्याः कदाचन ॥ अन्येषामक्षजादीनां प्रमाणानामविद्यया ॥ १२॥ दोषसंभावनाऽस्त्येव ततस्तेषां सुलोचने ॥ विरोधे वेदवाक्येन प्रामाण्यं नैव सिध्यति ॥ १३ ॥ श्रुतिव्यतिरिक्तेषु प्रत्यक्षादिषु कारणदोषसंभवश्चेत्कथं तर्हि तत्र प्रामाण्यव्यवहार इत्यत आह-अन्येषामिति । अविद्याकार्यत्वेनावस्त्वेव विषयीकुर्व १ ख. ग. ङ. 'मात्मज्ञानमु। २ ङ, दान्निर्मुक्तिः । ३ घ. 'दिभ्योऽत्र श्रु'। ४ घ दित्वात् । न का । ५ ग. ङ, नास्ति । For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ४ ] सूतसंहिता | तोमेषां व्यावहारिकमेव प्रामाण्यम् । उपनिषदस्तु वस्तुविषयत्वात्तत्त्वावेदनल क्षणं प्रामाण्यम् । यदाहुः - " प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम् । आश्रित्यायं प्रपञ्चः स्यादलीकोऽपि प्रमाणवान् ॥ अद्वैतागमवाक्यं तु तत्त्वावेदनलक्षणम् । प्रमाणभावं भजतां बाधवैधुर्यहेतुतः " इति । तथा सुंदरपोण्ड्यवार्तिकमपि - २७९ " देहात्मप्रत्ययो पद्वत्प्रमाणत्वेन संमतः ॥ लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्" इति ॥ १२ ॥१३॥ स्मृतयश्व पुराणानि भारतादीनि सुंदरि ॥ वेदमूलान्यतस्तेन विरोधे मूलिनामपि ॥ १४ ॥ स्मृतिपुराणादीनां तु वेदाविरोधेनैव प्रामाण्यमिति प्रथमखण्डस्य प्रथमाध्याये वर्णितम् । अनुमितवेदमूलानां स्मृतिपुराणादीनां यावन्मूलोपलम्भनं प्रत्यक्षश्रुतिविरोधेनाननुष्ठानलक्षणमप्रामाण्यमुक्तम् ॥ १४ ॥ न सिध्यत्येव सुश्रोणि प्रामाण्यं सूक्ष्मदर्शनें ॥ पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्ति ॥ १५ ॥ पञ्चरात्रादीनां तैः स्वयमेव वेदमूलतानङ्गीकाराद्वेदविरुद्धाने कार्योपदेशाच्च स्मृतिपुराणादिवन्न यावन्मूलोपलम्भं किंतु सर्वथैवाप्रामाण्यमित्याह - पाञ्चरात्रेति ॥ १५ ॥ नहि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे ॥ तथाऽपि योंऽशो मार्गाणां वेदेन न विरुध्यते ॥ १६ ॥ वेदमूलत्वं नहि किन्तु स्वतन्त्राः । हिशब्दो वेदमूलत्वविरहे तदीयशास्त्रप्रसिद्धिमाह । आपाततः प्रमाणवदाभासेऽपि निरूपणे भ्रान्तिमूला एवेत्यर्थः । वेदाविरुद्धाशे प्रामाण्यं किं न स्यादित्याशङ्क्य तद्भवत्येवाधिकारि विशेषं प्रतीत्याह - तथाऽपि य इति ॥ १६ ॥ For Private And Personal Use Only सोऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम् ॥ अत्यन्तगलितानां तु प्राणिनां वेदमार्गतः ॥ १७ ॥ तानेवाधिकारिण आह - अत्यन्तेति ॥ १७ ॥ १ घ. 'तामेतेषां । २ क. घ. णं यं । ३ घ. पाण्डवा । ४ घने ॥ पच । Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० तात्पर्यदीपिकासमेता- [४ मुक्तिखण्डेपञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ॥ तान्त्रिकाणामहं देवि न लभ्योऽव्यवधानतः ॥१८॥ तेषामप्युपकारकत्वे श्रुतिसाम्यमेव त_त्यत आह-तात्रिकाणामिति । अव्यवधानेन न लभ्यः किंतु व्यवधानेनैव ॥ १८ ॥ कालेन देवताप्राप्तिद्वारेणैवाहमास्तिके ॥ लभ्यो वेदैकनिष्ठानामहमव्यवधानतः ॥ १९॥ तदेव व्यवधानमाह-कालेनेति ॥ १९ ॥ तत्रापि कर्मनिभ्यो ज्ञाननिष्प्रस्य संदरि ॥ लभ्यो न ज्ञानिनां लभ्यस्तेषामात्मैव केवलम् ॥२०॥ कर्मनिष्ठेभ्य इति । तेषां कर्मभिः पापक्षये ज्ञाननिष्ठाद्वारेणैव लभ्यः । ज्ञाननिष्टेभ्यो जिज्ञासुभ्यः सकाशाज्ज्ञानिनां विशेषमाह-न ज्ञानिनामिति । तेषामात्मत्वेन लब्धत्वान्न लब्धव्य इत्यर्थः । अन्येषामात्मभूतोऽप्यज्ञाने न व्यवहितवाल्लभ्य एव न तु लब्धः ॥ २० ॥ सर्वेषामात्मभूतोऽहमेव संसारमोचकः॥ न मत्तोऽन्यः पुमानज्ञ इत्येषा शाश्वती श्रुतिः ॥२१॥ व्यवधानाव्यवधानाभ्यां मोचनीयपशुवैचित्र्यवन्मोचकेन वैचियमित्याहसर्वेषामिति ॥ २१ ॥ मामृते साम्बमीशानं मोचकोऽन्यो न विद्यते ॥ अहमप्राप्तसंसारः सर्वज्ञश्च स्वभावतः॥२२॥ तव तर्हि को मोचक इति तत्राऽऽह-अहमप्राप्तेति । तथा च मृगेन्द्रे "अथानादिमलापेतः सर्वकृत्सर्वदृक्शिवः ॥ पूर्व व्यत्यासितस्याणोः पाशजालमपोहति" इति ॥ २२ ॥ मदन्ये त्वात्मविज्ञानविहीना माययाऽऽकृताः॥ सदा संसारिणो मोच्याः प्रकृतिः केवलं जडा॥२३॥ शिवादन्यस्य मोचकत्वं संसारिणो वा प्रकृतेर्वेति । नाऽऽद्य इत्याह१ इ.त्मतन्त्रेण ल' । २ क. ख. ग. घ. 'चयितव्यप । ३ ख. हि मोचकः क इति । For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ४] सूतसंहिता। २८१ मदन्य इति । स्वयं बद्धाः कथमन्यं मोचयेयुरित्यर्थः । ननु मोच्यत्वं मोचकत्वं च प्रकृतेरेवेति सांख्याः । यदाहुः "रूपैः सप्तभिरेवं बनात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषस्यार्थे विमोचयत्येकरूपेण" इति ॥ तत्राऽऽह-प्रकृतिरिति ॥ २३ ॥ तस्मात्पशूनां सर्वेषामहं संसारमोचकः॥ न मत्तोऽन्यः पुमान्सत्यमित्येषा शाश्वती श्रुतिः ॥२४॥ एवं निशम्य महाक्यं महाविष्णो सरस्वती ॥ पूजयामास मां भक्त्या जगन्माता त्रयीमयी ॥२५॥ त्वमप्यत्यन्तकल्याणो मद्भक्तश्च विशेषतः ॥ खया नास्ति समः कश्चिल्लोके विष्णो महामते ॥२६॥ नित्यमुक्तः शिवस्तद्विलक्षणानां जीवानां भोगमोक्षलक्षणस्वाभिमतपुरुषार्थपापक इति काठके कथितमित्याह-शाश्वती श्रुतिरिति । एवं हि "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनु पश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्" इति ॥२४॥२५॥२६॥ तस्मादेव मया प्रोक्तस्तव संसारमोचकः ॥ वेदमार्गकनिष्ठानां धार्मिकाणाममानिनाम् ॥ २७ ॥ मद्भक्तानां विशुद्धानां द्विजानामम्बुजेक्षण ॥ मयोक्तोऽर्थस्त्वया देयो न देयो यस्य कस्यचित् ॥२८॥ सूत उवाच एवं निशम्य पुरुषोत्तम आदिभूत__ मम्बासहायममलेन्दुकलावतंसम् ॥ सर्वामरैरखिलयोगिभिरर्चनीयं संसा रमोचक इति प्रतिपद्य भक्त्या ॥ २९ ॥ For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ तात्पर्यदीपिकासमैता- [३ मुक्तिखण्डेनत्वा परापरविभागविहीनबोधः सत्यामृतादयशिवाभिधसर्वनाथम् ॥ स्तुत्वा गिरा परवशोऽभवदम्बुजाक्षः शिष्टादृतं शिवकरं शिवमादरेण ॥ ३०॥ अमानिनामिति । निरहंकारिणां न देय इति । यदाहु रुक्काः-"विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेहमस्मि । असूयकायाजवे जडाय नेमां ब्रूयाद्वीर्यवती तथा स्याम्" इति ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ शृणुध्वमन्यवक्ष्यामि मोचकत्वप्रसाधकम् ॥ श्रद्धया सहिता यूयं मुनयो मुनिसत्तमाः॥३१॥ पुरा कश्चिद्दिजश्रेष्ठः श्रद्धया कर्म वैदिकम् ॥ कृत्वा प्रदग्धपापस्तु विशुद्धहृदयो भृशम् ॥ ३२॥ भीतो जन्मविनाशाभ्यामतीव मुनिपुंगवाः ॥ क्रमेण सकलान्देवान्स्वसंसारविमोचकान् ॥ ३३ ॥ मत्वाऽऽराध्य पुनः सर्वानन्मनाशवृतानिमान् ॥ परित्यज्य विचारेण भगवन्तं त्रिलोचनम् ॥ ३४॥ प्रलम्बितजटाबद्धं चन्द्ररेखावतंसकम् ॥ नीलग्रीवं शरच्चन्द्रचन्द्रिकाभिर्विराजितम् ॥ ३५॥ गोक्षीरधवलाकारं चन्द्रबिम्बसमाननम् ॥ सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥३६॥ गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् ॥ सर्वाभरणसंयुक्तं सर्वलक्षणसंयुतम् ॥ ३७॥ वीरासने समासीनं वेदयज्ञोपवीतिनम् ॥ भस्मधाराभिरामं तं नागाभरणभूषितम् ॥ ३८॥ शृणुमिति । मोचकस्वरूपज्ञापकमाख्यानान्तरं वक्ष्यामीत्यर्थः ॥ ३१ ॥ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ३६ ॥ ३७॥ ३८ ॥ १ ख. काराणां । २ क. ख. घ. वतीस्तथा । ३ क. ग. 'कस्वस्वरू। For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ४] सूतसंहिता। २८३ व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् ॥ सर्वेषां प्राणिनामात्माज्ञानापस्मारपृष्टतः ॥ ३९॥ विन्यस्तचरणं सम्यग्ज्ञानमुद्राधरं हरम् ॥ सर्वविज्ञानरत्नानां कोशभूतं सुपुस्तकम् ॥ ४०॥ आत्माज्ञानेति । आत्मतत्त्वविषयं यदज्ञानं तस्यैव तत्त्वविद्यापतिबन्धमपस्माररूपेण प्राप्तस्य पृष्ठे वामपादं देधानमित्यर्थः ॥ ३९ ॥ ४० ॥ दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि ॥ स्वात्मभूतपरानन्दपरशक्त्यर्धविग्रहम् ॥४१॥ धर्मरूपषोपेतं धार्मिकैर्वेदपारगैः ॥ मुनिभिः संवृतं मायावटमूलाश्रितं शुभम् ॥ ४२ ॥ ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् ॥ उत्पत्त्यादिविनिर्मुक्तमोकारकमलासनम् ॥ ४३ ॥ स्वात्मविद्याप्रदानेन सदा संसारमोचकम् ॥ रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥ ४४ ॥ उपासकानां सर्वेषामभीष्टसकलप्रदम् ॥ दक्षिणामूर्तिदेवाख्यं जगत्सर्गादिकारणम् ॥४५॥ समागय महाभक्त्या दण्डवत्पृथिवीतले ॥ प्रणम्य बहुशो देवं समाराध्य यथाबलम् ॥ ४६॥ रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति ॥ उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥४७॥ पुनर्देवो महादेवो दक्षिणामूर्तिरीश्वरः ॥ प्रदत्त्वा स्वात्मविज्ञानं तस्मै विप्राय सुव्रताः॥४८॥ तस्य संसारविच्छेदमकरोदम्बिकापतिः ॥ बहवो दक्षिणामूर्तिप्रसादादेव जन्तवः ॥४९॥ १ क. ख. ग. घ. ददान । २ इ. 'म् ॥ शंकरं दक्षिणामति ज । ३ इ. 'त्वा ब्रह्मवि' । For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेअनायासेन संसारादिमुक्ताः परमर्षयः॥ भवन्तोऽपि महादेवं महानन्दस्वरूपिणम् ॥ ५० ॥ संसारमोचकं बुवा भजध्वं सर्वभावतः ॥ अस्यैव भजनादेव सर्व सिध्यत्यसंशयम् ॥ ५१ ॥ इति श्रुत्वा विजाः सर्वे श्रद्धया परया सह ॥ प्रणम्य सूतं सर्वज्ञं पूजयामासुरद्रुतम् ॥५२॥ इति श्रीस्कन्दपुराणे मुतसंहितायां मुक्तिखण्डे मोचक कथनं नाम चतुर्थोऽध्यायः ॥ ४॥ ॥४१॥ ४२ ॥ ४३ ॥ ४४ ॥४५॥ ४६ ॥ ४७ ।। ४८॥ ४९ ॥ ५० ॥ ॥५१॥५२॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मोचककथनं नाम चतुर्थोऽध्यायः ॥ ४॥ (अथ पञ्चमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि तवाहं मोचकप्रदम् ॥ अतीव श्रद्धया सार्ध शृणु पङ्कजलोचन ॥१॥ यत ईश्वरोऽप्याचार्योपदेशादवगत एव मोचको भवति । अतो मोचकाभिधानानन्तरं मोचकपदाचार्य वक्ष्यामीत्याह-अथात इति ॥ १ ॥ आचार्य एव संसारमोचकप्रद उच्यते ॥ आचार्यों नाम वेदान्तविचारणांऽऽप्तवेदनः॥२॥ तमप्यनेकधा विद्धि श्रद्धया पुरुषोत्तम ॥ उत्तमो मध्यमस्तबधमश्वाम्बुजेक्षण ॥३॥ आचार्य एवेति । ईश्वरः संसारमोचक इति यद्यपि श्रुतिस्मृतिपुराणादिभिरपि ज्ञातुं शक्यते तथाऽपि तत्खरूपमाचार्यमुखादेव ज्ञातं फलपर्यन्तं भवतीति १ ख. माश्चर्य । २ ग. 'गाऽऽत्मवे। For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ५] सूतसंहिवा। २८५ तथैव ज्ञातव्यम् । श्रूयते हि-"आचार्यादैव विद्या विदिता साधिष्ठं प्रापत्" इति ॥२॥३॥ उत्तमो ब्राह्मणः प्रोक्तो मध्यमः क्षत्रियस्तथा ॥ अधमो वैश्य इत्युक्तः सर्वशास्त्रार्थवेदिभिः ॥४॥ अधमोऽच्युत वैश्यस्य शूद्रस्यापि गुरुभवेत् ॥ मध्यमो मध्यमस्यापि तथा वैश्यस्य केशव ॥ ५॥ शूद्रस्यापि गुरुः प्रोक्तः शुश्रूषोरात्मवेदिभिः ॥ उत्तमो ब्राह्मणस्यापि क्षत्रियस्य तथैव च ॥६॥ विशां शूद्रस्य शुश्रूषोर्गुरुरित्युच्यते मया ॥ शूद्राणां च तथा स्त्रीणां गुरुत्वं न कदाचन ॥ ७ ॥ यद्यपि वर्णानां ब्राह्मणो गुरुरिति क्वचिद्राह्मणस्यैव गुरुत्वं स्मर्यते तथाऽपि श्रुतिस्मृत्यन्तरपलोचनया समनन्तरवक्ष्यमाणविभागेनेतरेषामस्तीत्यभिधेत्योक्तम् । सर्वशास्त्रेति ॥ ४ ॥ ५॥ ६ ॥ ७ ॥ वैश्यस्यापि तथा राज्ञो विद्योत्कर्षबलेन च ॥ गुरुत्वं केचिदिच्छन्ति स्वोत्तमं प्रति केशव ॥ ८॥ उत्तमः पञ्चधा प्रोक्तो गुरुर्ब्रह्मात्मवेदिभिः ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ ९॥ अतिवर्णाश्रमी चेति क्रमाच्छ्रेष्ठा विचक्षण ॥ अश्रेष्ठानां हरे श्रेष्ठा गुरवः परिकीर्तिताः ॥ १०॥ ब्रह्मचारी गृहस्थस्य वनस्थस्य यतेरपि ॥ विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा ॥ ११॥ गृहस्थोऽपि वनस्थस्य यतेरप्यम्बुजेक्षण ॥ विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा ॥ १२॥ । क. ग. घ. 'याऽधिगता । २ घ. मोऽप्युत । ३ ङ. रित्युक्तं तद्रा । ४ ६. 'न्ति मोत्त' । ५ ङ. 'स्थय । For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेवानप्रस्थाश्रमस्थोऽपि तथा संन्यासिनां हरे॥ विद्योत्कर्षबलेनैव गुरुभवति नान्यथा ॥ १३॥ राज्ञो गुरुत्वं केचिदिति । बृहदारण्यके दृप्तबालाकेाह्मणस्य क्षत्रियमजातशत्रु प्रति स होवाच गार्य उप त्वा यानीत्युपगमाभिधानदर्शनात्तथा कैकेयं क्षत्रियं प्रति प्राचीनशालादीनां षण्णां मुनीनां वैश्वानरविद्यालाभायोपगमप्रवृत्तिदर्शनाते, उत्तमं ब्राह्मणं प्रत्यपि विद्योत्कर्षवतः क्षत्रियस्य गुरुत्वमस्तीति तेषामाशयः। अन्ये तु "प्रतिलोमं वै तद्यह्राह्मणः क्षत्रियमुपेयात्, ब्रह्म मे वक्ष्यतीति । व्येव त्वा ज्ञापयिष्यामि" इति क्षत्रियेणाजातशत्रुणा गुरुत्वमङ्गीकृत्य गाग्यं प्रति विज्ञापनदर्शनात्तथा प्राचीनशालादीनपि कैकेयेन "तान्हानुपनीयैवैतदुवाच" इति उपसदनमन्तरेणैव वैश्वानरविद्याभिधान. दर्शनादुत्तमेनाभिहितमपि गुरुत्वं क्षत्रियाँदिना नाङ्गीकर्तव्यमिति मन्यन्ते । अत उक्तं केचिदिति ॥ ८ ॥ ९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ अतिवर्णाश्रमी प्रोक्तो गुरुः सर्वाधिकारिणाम् ॥ न कस्यापि भवेच्छिष्यो यथाऽहं पुरुषोत्तम ॥१४॥ अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते ॥ तत्समो नाधिकश्चास्मिल्लोकेऽस्त्येव न संशयः ॥१५॥ ब्रह्मचर्यादीनामाश्रममात्ररूपत्वात्स्वोत्तमं प्रत्यपि विद्योत्कर्षसंभवे गुरुत्वमङ्गीकृतम् । वर्णाश्रमातिक्रमस्तु निरतिशयज्ञानोत्कर्ष एवेति तद्वन्तमपेक्ष्य कस्यापि विद्योत्कर्षाभावात्स गुरुरेव न शिष्य इत्याह-अतिवर्णाश्रमीति ॥ १४ ॥ १५॥ यः शरीरेन्द्रियादिभ्यो विभिन्नं सर्वसाक्षिणम् ॥ पारमार्थिकविज्ञानसुखात्मानं स्वयंप्रभम् ॥ १६ ॥ प्रतिज्ञातं तस्य सर्वोत्कर्षमुपपादयितुं तल्लक्षणमाह-यः शरीरेति ॥१६॥ परतत्त्वं विजानाति सोऽतिवर्णाश्रमी भवेत् ॥ यो वेदान्तमहावाक्यश्रवणेनैव केशव ॥ १७॥ विजानाति विशेषेण जानाति साक्षात्करोतीत्यर्थः । इत्थंभूतो हि लोकसं. १ ङ. त, कैकेयं क्षत्रियमुत्त । २ ङ, अन्यथेति । ३ ग. वेद । ४ ग. इ. 'लादीनामपि । ५ ङ. 'केयान्तान्हा। क. ख. घ. यादीनां ना । For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ५] सूतसंहिता। २८७ ग्रहाय वर्णाश्रमधर्मानाचरन्ननाचरन्वा सर्वोत्तमत्वेन गुरुरेवेत्यर्थः । तादृशस्यापि हि तदाचरणं भवति । "सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्" इति ॥ यो वेदान्तेति । "तं त्वौपनिषदम्" इति श्रुतेः ॥ १७ ॥ आत्मानमीश्वरं वेद सोऽतिवर्णाश्रमी भवेत् ॥ योऽवस्थात्रयनिर्मुक्तमवस्थात्रयसाक्षिणम् ॥ १८ ॥ परतत्त्वसाक्षात्कारस्य मनननिदिध्यासनाङ्गनिबन्धनत्वाद्वेदानधिकृतानां भाषादिमुखेन ज्ञानमपि क्रमेण वेदाधिकारमाप्तिद्वारेणैवोपकारकमिति हि प्रागु. कम् "अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते । भाषान्तरेण कालेन तेषां सोऽप्युपकारकः" इति । तमेवाऽऽत्मवेदनक्रममाह-योऽवस्थेति ॥ १८ ॥ महादेवं विजानाति सोऽतिवर्णाश्रमी भवेत् ॥ वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १९॥ देह इति । देहसंबन्धोपाधिनिबन्धना आत्मनि कल्पिताः ॥ १९ ॥ नाऽऽत्मनो बोधरूपस्य मम ते सन्ति सर्वदा ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२०॥ बोधात्माकल्पनया सन्तोऽपि वस्तुतो न सन्ति । बोधोत्तरकाले त्व-भवतोऽपीति सर्वदेत्युक्तम् ॥ २० ॥ आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु ॥ तथा मत्संनिधावेव चेष्टते सकलं जगत् ॥ २१॥ नन्ववस्थात्रयविरहे स्वस्याऽऽत्मनोऽकर्तृत्वादीचरस्य च जगत्कर्तृत्वात्कथमात्मानमीश्वरं वेदेति तत्राऽऽह-आदित्येति । य ईश्वरोऽपि वस्तुतो न कर्ता तस्मिन्नधिष्ठाने सव्यापारस्य जगतः कल्पितत्वादेव तस्य जगत्कर्तृत्वव्यवहारः । यथाऽऽदित्यस्य संनिधौ लोकस्य प्रवृत्तिदर्शनादप्रवर्तकेऽप्यादित्ये प्रवतकत्व व्यवहारस्तद्वत् ॥ २१ ॥ १ ग. घ. कल्पिता । २ घ. पत्वान्मम । ३ क. ग. 'नुभवेऽपी । ङ. 'नुभावेऽपी । For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेइति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ सुवर्णे हारकेयूरकटकस्वस्तिकादयः ॥ २२ ॥ कल्पिता मायया तबजगन्मय्येव सर्वदा ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२३॥ परस्परव्यावृत्तं चेत्यं सर्वमनुवृत्ते चिद्रूपे कल्पितमित्यत्र निदर्शनमाहमुवर्ण इति । श्रूयते हि-"चिद्धीदं सर्व काशते काशते च" इति ॥२२॥२३॥ शुक्तिकायां यथा तारं कल्पितं मायया तथा ॥ महहादि जगन्मायामयं मय्येव कल्पितम् ॥ २४ ॥ महदादीनामपि सति प्रमातर्यबाध्यत्वे सत्यत्वमिति मन्यमानं प्रति सत्येव प्रमातरि बाध्यमानं शृक्तिरूप्यमुदाहरति-शुक्तिकायामिति ॥ २४ ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ चण्डालदेहे पश्चादिशरीरे ब्रह्मविग्रहे ॥२५॥ एकस्मिन्नेव रूपे विचित्रं वस्तु यथा कल्पितं तथा तदुपाधिकं तारतम्यमपीत्यत्र निदर्शनमाह-चण्डालदेह इति ॥ २५ ॥ अन्येषु तारतम्येन स्थितेषु पुरुषोत्तम ॥ व्योमवत्सर्वदा व्याप्तः सर्वसंबन्धवर्जितः ॥२६॥ एकरूपो महादेवः स्थितः सोऽहं परामृतः॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२७॥ सूचीपाशादिसंबन्धे तदुपाधिकं तारतम्यमाकाशे यथा कल्पितं तद्वदित्यर्थः ॥ २६ ॥ २७॥ विनष्टदिग्भ्रमस्यापि यथापूर्व विभाति दिक् ॥ तथा विज्ञानविध्वस्तं जगन्मे भाति तन्नहि ॥ २८॥ नन्वतिवर्णाश्रमस्य तत्त्वज्ञानेन सकार्यस्याज्ञानस्य निवृत्तौ शिष्यमपश्यतः कं प्रति गुरुत्वं शिष्यप्रतिभाने वा तत्कारणमज्ञानमनुभवन्नासौ विद्वानिति चेन । विदुषोऽपि बाधितानुवृत्तिसंभवादित्यभिप्रेत्य तत्र निदर्शनमाह-विन १ ग. ङ, 'लेन स' । २ ग. घ, ङ. "धिकता । ३ क. ख. ग. 'भवंस्तेनासौ । For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ५ ] सूतसंहिता | २८९ ष्टेति । तिस्रो ज्ञानस्यावस्थाः । एका तावद्दृश्यं सर्वं सत्यमित्यभिमानहेतुः । सा युक्तिशास्त्रजनिताद्विवेकज्ञानान्निवर्तते । तन्निवृत्तावपि यथापूर्वमभिनिवेशेन व्यवहारहेतुर्द्वितीया सा तत्त्वसाक्षात्कारानिवर्तते । तन्निवृत्तावपि संस्कारमात्रेण देहाभासजगदवभासहेतुस्तृतीया बाधितानुवृत्तिरित्युच्यते । सा चरम - साक्षात्कारेण निवर्तते । एतदवस्थात्रयं क्रमेणैव श्रूपते "तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः" इति । तत्र तृतीयकक्षायां स्थितस्यातिवर्णाश्रमस्य विदुषोऽपि शिष्यादिदर्शनादुपदेशसंभवाद्ग्रहनक्षत्र गत्यादिदर्शनान्निवृत्तोऽपि दिङ्मोहः संस्कारमात्राद्यथा भासत एवमिह संस्कारमात्राच्छिष्यादिभावादुपदेशोपपत्तिद्वैताभावस्य युक्तिशास्त्रानुभवैरव धृतत्वाद्विद्वत्ताऽपीत्यर्थः ॥ २८ ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ यथा स्वप्रप्रपञ्चोऽयं मयि मायाविजृम्भितः ॥ २९ ॥ तथा जाग्रत्प्रपञ्चोऽपि परमायाविजृम्भितः ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ ३०॥ ननु बाधितस्य कथमनुवृत्तिः । अनुवृत्तौ वा कथं बाधः । अभावबोधो हि बाधः । न च भावेन सहाभावो बोधार्ह इत्यत आह-यथा स्वप्रेति । बोधोतरकालं बाधितः स्वप्रप्रपञ्चः प्रागप्यसत्त्वेन प्रतीयमानोऽपि प्राक्काल संबन्धितया स्मृत्या यथा विषयीक्रियते । एवं वर्तमानप्रपञ्चो ऽसत्त्वेनानुभूयमानोऽपि संस्कारवशात्तत्कालसंवन्धितया किं न भासेतेत्यर्थः ॥ २९ ॥ ॥ ३० ॥ यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् ॥ सवर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः ॥३१॥ योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् ॥ सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदान्तवेदिभिः ॥ ३२ ॥ ननु वर्णाश्रमाचारातिक्रमश्चेदित्थमुत्कर्षकारणं जितं पाषण्डैरित्यत आहयस्य वर्णाश्रमेति । तत्त्वसाक्षात्कारेण विगलितदेहाद्यात्मत्वाभिमानो देहेन सहैव तद्धर्माणां वर्णाश्रमाणामतिक्रमादतिवर्णाश्रमी । ईदृक्परमकाष्ठामप्रा १ घ देहभा' । २ क. घ. त्र्येणै । ३६. मवि । ४ ख ग घ भानादु । ५ घ॰ "द्विदुषोऽपी । ३७ For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेसोऽपि नास्तिकः प्रमादालस्यादिभिस्त्यजन्नकरणनिमित्तप्रत्यवायोपचयादधः पतति । अत एव हि मागत्रैवोक्तम् "वर्णाश्रमाचारवता पुरुषेण महेश्वरः। आराध्यते प्रसादार्थ न दुर्वृत्तः कदाचन" इति । प्राप्तप्रसादस्त्वतिवर्णाश्रमीति महद्वैषम्यम् ॥ ३१ ॥ ३२ ॥ न देहो नेन्द्रियं प्राणो न मनो बुद्धयहंकृती ॥ न चित्तं नैव माया च न च व्योमादिकं जगत् ॥३३॥ न कर्ता नैव भोक्ता च न च भोजयिता तथा ॥ केवलं चित्सदानन्दं ब्रह्मैवाऽऽत्मा यथार्थतः ॥ ३४॥ उक्तस्यातिवर्णाश्रमस्यानुभवं विशदयति-न देह इत्यादिना ॥३३॥ ३४॥ जलस्य चलनादेव चञ्चलत्वं यथा खेः ॥ तथाऽहङ्कारसंबन्धादेव संसार आत्मनः ॥ ३५॥ तस्मादन्यगता वर्णा आश्रमा अपि केशव ॥ आत्मन्यारोपिता एव भ्रान्त्या ते नाऽऽत्मवेदिनः॥३६॥ तत्त्वविषयं तदीयमनुभवप्रकार मुक्त्वा दृश्यविषयमिदानीमाह-जलस्पेति । आत्मनि कर्तृत्वभोक्तृत्वादिकं पश्यन्नप्यौपाधिकभ्रमकल्पितत्वादसत्त्वेनैव स पश्यतीत्यर्थः ॥ ३५ ॥ ३६॥ न विधिन निषेधश्च न वावय॑कल्पना ॥ आत्मविज्ञानिनामस्ति तथा नान्यजनार्दन ॥ ३७॥ वर्णाश्रमयोः कल्पितत्वेन तदुपजीविनोविधिनिषेधयोस्तदधीनयोर्हानोपादा. नयोश्च तथात्वमित्याह-न विधिरिति । तथा नान्यदिति । लौकिकव्यापारजातमपि ॥ ३७॥ आत्मविज्ञानिनो निष्ठामीश्वरीमम्बुजेक्षण ॥ मायया मोहिता मां नैव जानन्ति सर्वदा ॥ ३८॥ इत्थमियं निष्ठा प्रशस्ता चेत्किमिति सर्वैर्नाऽऽश्रियत इत्यत आह-आत्मवि 1 ङ. समाराधयः । २ घ, "दिभिः ॥३६॥ त। ३ ग. ज्ञाननिष्ठानामीहशीम । घ. ज्ञानिना निष्ठामीदृशीम। For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ५] सूतसंहिता। २९१ ज्ञानिन इति । श्रूयते हि-"इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रेपो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति" इति ॥ ३८॥ न मांसचक्षुषा निष्ठा ब्रह्मविज्ञानिनामियम् ॥ द्रष्टुं शक्या स्वतःसिद्धा विदुषः सैव केशव ॥३९॥ न मांसेति । यतो मायामोहितानां मांसमयं चक्षुर्दर्शनसाधनमियं तु निष्ठा स्वानुभवैकवेद्येत्यर्थः ॥ ३९ ॥ यत्र सुप्ता जना नियं प्रबुद्धस्तत्र संयमी ॥ प्रबुद्धा यत्र ते विद्वान्सुषुप्तस्तत्र केशव ॥४०॥ यत्र सुधा इति । तत्त्वस्वरूपे जना नित्यं सुप्तास्तत्र संयमी नित्यं प्रबुद्धः । यत्र दृश्यप्रपञ्चे लोकाः प्रबुद्धास्तत्र विद्वान्मुषुप्तः । उक्तं हि भगवता-- "या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः" इति ॥४०॥ एवमात्मानमहंबं निर्विकल्पं निरञ्जनम् ॥ नियं शुद्ध निराभासं संविन्मानं परामृतम् ॥ ४ ॥ निर्विकल्पं विक्षेपरहितं निरञ्जनमावरणरहितम् ॥ ४१ ॥ यो विजानाति वेदान्तैः स्वानुभूत्या च निश्चितम् ॥ सोऽतिवर्णाश्रमी नाना स एव गुरुरुत्तमः ॥४२॥ यस्य न शब्दज्ञानमात्रं किंत्वनुभवपर्यन्तमपीत्याह-स्वानुभूत्येति ॥४२॥ स एव वेदवित्तमः स एव मोचकप्रदः ॥ स एव सर्वमोचकः स एव सर्वकारणम् ॥४३॥ वेदवित्तम इति । कर्मज्ञानवन्तोऽपि वेदविदः । वेदवित्तमस्त्वौपनिषदतत्वज्ञानवानेव । यज्जगन्मूलकारणं तत्त्वज्ञानप्रदानेन मोचक ईश्वरो यश्च तमीश्वरं ज्ञापयति मोचकपद आचार्यत्रितयविभागोऽप्यविद्वदृष्टयैव । विदुषस्तु भेदहेतोरज्ञानस्य विनाशात्सोऽपि विभागोऽपि नास्तीत्याह-स एव सर्वमोचक इत्यादि । ४३ ॥ For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ तात्पर्यदीपिकासमेता- [ ३ मुक्तिखण्डेस एव सत्यचिद्धनः स एव मुक्तिरुत्तमा ॥ स एव सर्वमुक्तिदः स एव सर्वमच्युत ॥४४॥ इति तव परमार्थः सर्ववेदान्तसिद्धः सकलमुनिवराणां देवतानां नराणाम् ॥ परमपुरुष साक्षान्मुक्तिसिद्धयै मयोक्तः परमकरुणयैव प्रार्थितेन त्वयैव ॥४५॥ सूत उवाच एवं निशम्य भगवान्वासुदेवो जगन्मयः ॥ स्वमूर्ध्नि चरणदंदं शिवस्य परमात्मनः ॥ ४६॥ विन्यस्य ब्रह्मविज्ञानं वेदान्तोक्तं विमुक्तिदम् ॥ लब्ध्वा भूमौ महाभक्त्या विवशो गद्गदस्वरः॥४७॥ प्रणम्य बहुशः श्रीमान्सलिलार्द्रसुलोचनः॥ कृतार्थोऽभवदीशानप्रसादादेव सुव्रताः ॥४८॥ भवन्तोऽपि दिजा एवं श्रद्धया मोचकप्रदम् ॥ विदित्वा तस्य शुश्रूषां कुरुध्वं यत्नतः सदा ॥ ४९ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ तस्य प्रोक्ता दिजा ह्याः प्रकाशन्ते महात्मनः॥५०॥ इति श्रीस्कन्दपुराणे मुतसंहितायां मुक्तिखण्डे मोचकप्र दकथनं नाम पञ्चमोऽध्यायः ॥ ५॥ न केवलमस्य मायोपाधिकं जगत्कारणत्वं किंतु मायातीतसच्चिदानन्दैकरसत्वमपीत्याह-स एव सत्येति । ननु मुक्तेरसत्यत्वे तदवाप्तेरपुरुषार्थत्वादन्यत्वे वा कथं स एव सत्यमित्युक्तमित्यत आह-स एवमुक्तिरिति । यद्यपि सालोक्यादिकमपि मुक्तिस्तथाऽपि तन्मायावस्थाविशेष एव । उत्तमा तु मुक्तिः स्वरूपमेव । यदाहुः-"आत्मैवाज्ञानहानिर्वा" इति । अन्यत्रापि १ ग. सर्वमुच्यते । २ ग. तस्यैते कथिता ह्याः। ३ क. घ. इ. 'जा अर्थाः । For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ६] सूतसंहिता। "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः । उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवत्" इति ॥ एवं तत्त्वदृष्टयाऽतिवर्णाश्रमस्य स्वरूपमुक्तम् । मायादृष्टया तु भोगप्रदत्वं भोक्तृभोग्यरूपता च तस्यैवेत्याह--स एव सर्वमिति ॥ ४४ ।। ४५ ॥ ४६ ॥ ॥४७॥ ४८ ॥ ४९ ॥ ५० ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मोचकपदकथनं नाम पञ्चमोऽध्यायः॥५॥ (अथ षष्ठोऽध्यायः) ईश्वरउवाच अथातः संप्रवक्ष्यामि ज्ञानानुत्पत्तिकारणम् ॥ शृणु त्वं श्रद्धया युक्तः परिहाराय केशव ॥१॥ यदुपादेयमुक्त्यादिचतुष्टयस्वरूपज्ञानेऽपि प्रतिबन्धकरूपापरिज्ञाने तत्परिहारो न शक्यः । अतस्तदनन्तरं तदभिधानं प्रतिजानीते--अथात इति ॥१॥ शिवद्रोहस्तु विज्ञानानुत्पत्तेर्मूलकारणम् ॥ शिवभक्तापराधश्च शिवज्ञानस्य दूषणम् ॥२॥ त्रिपुण्ड्रोद्भूलनद्वेषस्तदनुष्ठानवर्जनम् ॥ रुद्राक्षधारणाभावो ज्ञानानुत्पत्तिकारणम् ॥ ३॥ तव द्रोहस्त्वदीयानां प्रदेषश्च जनार्दन ॥ त्वदीयधनवाञ्छा च ज्ञानानुत्पत्तिकारणम् ॥ ४॥ ब्रह्मद्रोहस्तदीयानां प्रदेषश्च जनार्दन ॥ तदीयधनवाञ्छा च ज्ञानानुत्पत्तिकारणम् ॥ ५॥ कामः क्रोधश्च लोभश्च मोहो दम्भस्तथैव च ॥ आलस्यमपि मात्सर्य ज्ञानानुत्पत्तिकारणम् ॥६॥ For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९४ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेधर्माधर्मेश्वरास्तित्व संदेहश्च तथैव च ॥ तेषामभावबुद्धिश्च ज्ञानानुत्पत्तिकारणम् ॥ ७॥ मातृसंरक्षणाभावो मातृद्रोहश्व केशव ॥ मातृसंतापकारित्वं ज्ञानानुत्पत्तिकारणम् ॥ ८॥ वेदवेदान्तविद्वेषस्तध्ययनवर्जनम् ॥ श्रोत्रियस्यापराधश्च ज्ञानानुत्पत्तिकारणम् ॥९॥ वेदाङ्गानां च विद्वेषः स्मृतीनां च तथैव च ॥ पुराणानां च विद्वेषो भारतस्य तथैव च ॥ १० ॥ तेषामध्येतृविद्वेषस्तेषां बाधश्च केशव ॥ तेषामर्थापहारश्च ज्ञानानुत्पत्तिकारणम् ॥११॥ ॥२॥ ३ ॥ ४ ॥ ५॥६॥ ७ ॥ ८ ॥९॥ १० ॥ ११ ॥ वामपाशुपतादीनामश्रीतानां परिग्रहः ॥ पाञ्चरात्राश्रयश्चापि ज्ञानानुत्पत्तिकारणम् ॥ १२ ॥ शिष्टानामसदारोपः शिष्टसंसर्गवर्जनम् ॥ अशिष्टता च मद्भक्तर्ज्ञानानुत्पत्तिकारणम् ॥ १३ ॥ दुर्वृत्तैरपि संसर्गो दुर्वृत्तानां च पोषणम् ॥ दुर्वृत्तत्वं च भूनाथ ज्ञानानुत्पत्तिकारणम् ॥ १४॥ पितृद्रोहश्च शुश्रूषाभावस्तस्य तथैव च ॥ पितृसंतापकारित्वं ज्ञानानुत्पत्तिकारणम् ॥ १५॥ गवां संरक्षणाभावो गवां हिंसा तथैव च ॥ गोप्रचारस्थले बाधो ज्ञानानुत्पत्तिकारणम् ॥ १६॥ प्राणिसंचारमार्गस्य निरोधस्तस्य बाधनम् ॥ तत्र कण्टकनिक्षेपो ज्ञानानुत्पत्तिकारणम् ॥ १७ ॥ १ ङ. भारतस्य पुगणानां ज्ञानानुत्पत्तिकारणम् । For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः६] सूतसंहिता। २९५ वृष्टिवातातपक्लेशैहप्राप्तस्य वर्जनम् ॥ तद्रक्षाकरणं चापि ज्ञानानुत्पत्तिकारणम् ॥ १८॥ वापीकूपतंडागादिबाधस्तजलदूषणम् ॥ तथा तजलचौर्य च ज्ञानानुत्पत्तिकारणम् ॥ १९ ॥ व्याघचोरादिभीतस्य रक्षणाकरणं तथा ॥ साधूनां भयकारित्वं ज्ञानानुत्पत्तिकारणम् ॥२०॥ वश्याकर्षणविद्वेषस्तम्भोच्चाटनकारिता ॥ अभिचारक्रिया चापि ज्ञानानुत्पत्तिकारणम् ॥२१॥ अश्रौतानामिति । श्रौतं हि पाशुपतं ज्ञानोत्पत्तिकारणत्वेन महता प्रबन्धेन अपश्चितम् ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ ॥ २१ ॥ अक्षयूतविनोदश्च नृत्यगीतेषु मोहनम् ॥ अपशब्दप्रयोगश्च ज्ञानानुत्पत्तिकारणम् ॥ २२ ॥ वर्णाश्रमविशिष्टानामवमानस्तथैव च ॥ तेषां शुश्रूषणाभावो ज्ञानानुत्पत्तिकारणम् ॥ २३ ॥ पुत्रमित्रगृहक्षेत्रभ्रातृबन्धुजने रतिः ॥ अरतिगुरुपादे च ज्ञानानुत्पत्तिकारणम् ॥ २४ ॥ अभक्ष्यभक्षणश्रद्धा तथाऽभक्ष्यस्य भक्षणम् ॥ अभक्ष्यभक्षणस्पृष्टिर्ज्ञानानुत्पत्तिकारणम् ॥ २५ ॥ परस्त्रीदर्शनश्रद्धा परस्त्रीगमने रतिः ॥ परस्त्रीगमनं चापि ज्ञानानुत्पत्तिकारणम्॥ २६॥ खस्त्रीदर्शनविद्वेषः स्वस्त्रीदर्शनवर्जनम् ॥ स्वस्त्रीबाधश्व कल्याण ज्ञानानुत्पत्तिकारणम् ॥ २७॥ १ ख. ग. 'तटाकादि । २ ग. दिभिस्तस्य । ३ घ. मोदनम् । For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेगुरोरनिष्टाचरणं गुरोरिष्टविवर्जनम् ॥ गुरोश्च सेवाकरणं ज्ञानानुत्पत्तिकारणम् ॥२८॥ ईश्वरे च गुरौ वेदे ज्ञाने चाभक्तिरच्युत ॥ तथा स्वगुरुसंताने ज्ञानानुत्पत्तिकारणम् ॥२९॥ स्वाचार्याय महाभक्त्या स्वदेहस्यानिवेदनम् ॥ निवेदनं तथाऽन्यस्मै ज्ञानानुत्पत्तिकारणम् ॥ ३०॥ आचार्यनिन्दाश्रवणं तद्वाधस्य च दर्शनम् ॥ विवादश्च तथा तेन ज्ञानानुत्पत्तिकारणम् ॥ ३१ ॥ आचार्यऽनीश्वरज्ञानमुपेक्षा च तथैव च ॥ तदुक्तविस्मृतिश्चापि ज्ञानानुत्पत्तिकारणम् ॥ ३२॥ अपशब्देति । "तस्माद्ब्राह्मणो न म्लेच्छितवै नापभाषितवै । म्लेच्छो हवा एष यदपशब्दः" इति हि श्रूयते ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२॥ आचार्य बालबुद्धिश्च नरबुद्धिस्तथैव च ॥ अशिष्टबुद्धिर्भूनाथ ज्ञानानुत्पत्तिकारणम् ॥ ३३॥ अशक्तानामरक्षा च तथाऽशक्तापराधनम् ॥ अशक्तानां च निन्दा च ज्ञानानुत्पत्तिकारणम् ॥३४॥ अर्थहीनस्य निन्दा च तथा तस्यापराधनम् ॥ तस्य संकोचसंतुष्टिानानुत्पत्तिकारणम् ॥ ३५॥ रूपहीनस्य निन्दा च तथा तस्यापराधनम् ॥ वैरूप्ये तस्य संतुष्टिर्ज्ञानानुत्पत्तिकारणम् ॥३६॥ सूत उवाच एवं महेश्वरादिष्णुर्ज्ञानानुत्पत्तिकारणम् ॥ श्रुत्वा प्रणामं कृतवान्भक्त्या परमया सह ॥ ३७॥ For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ७] सूतसंहिता। २९७ भवन्तोऽपि शिवज्ञानसिद्धयर्थ मुनिपुंगवाः॥ परिहृत्यैव वर्तध्वमेतानर्थानशेषतः ॥ ३८॥ इति श्रीस्कन्दपुराणे मूतसंहितायां मुक्तिखण्डे ज्ञानानु त्पत्तिकारणकथनं नाम षष्ठोऽध्यायः॥६॥ आचार्य बालबुद्धिरिति । "शिव एव ह्याचार्यरूपेणानुगृह्णाति" इत्यागमेषु प्रसिद्धम् । यदाह "योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः" इति । अन्यत्रापि"गुरुदेवतानामात्मैक्यं संभावयन्समाहितधीः" इति । अतः स मनुष्यबुद्धया न ग्राह्यः । अत एव वयसा कनीयानपि ज्यायस्त्वेनैव प्रतिपत्तव्यः । तस्य कृतकृत्यत्वेन वर्णाश्रमविरहेण च कर्तव्याभावाद्विहिताकरणनिमित्तमशिष्टत्वमपि तस्मिन्न मन्तव्यमित्यर्थः ॥ ३३ ॥ ३४ ॥ ३५ ॥ ।। ३६ ॥ ३७॥ ३८॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानानुत्पत्तिकारणकथनं नाम षष्ठोऽध्यायः ॥६॥ (अथ सप्तमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि तवाहं पुरुषोत्तम ॥ विदच्छुश्रूषणपरं शृणु श्रद्धापुरःसरम् ॥१॥ पुरा कश्चिद्दिजश्रेष्ठः शशिवर्णसमाह्वयः॥ पाकयज्ञसमाख्यस्य तनयः पापकर्मकृत् ॥२॥ तमोभिभूतचित्तश्च ब्रह्मविज्ञानदूषकः ॥ वेदनिन्दापरः सर्वप्राणिहिंसापरोऽधमः ॥३॥ शिवनिन्दापरः सर्वदेवतादूषकः सदा ॥ धर्मनिन्दापरस्तदद्वार्मिकस्यापराधकृत् ॥४॥ For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेवर्णधर्मविनिर्मुक्तस्तथैवाऽश्रमवर्जितः॥ मातृहा पितृहा तद्भातृद्रोही यथाबलम् ॥५॥ गोनश्चैव कृतन्नश्च महानास्तिक्यगर्वितः ॥ क्षेत्रदारहरस्तद्वदग्निदो गरदस्तथा ॥६॥ चण्डालस्त्रीपतिस्तद्वन्मधुमांसादिभक्षकः ॥ महाधीरो महापाप्मा चचार पृथिवीतले ॥७॥ होतव्यत्वेन जिज्ञासिते विद्यापतिबन्धकारणे ज्ञाते सति यतो विद्योत्पत्ति कारणे विद्वच्छुश्रूषादौ प्रवृत्तिः स्वफलज्ञानायत्ता । अतस्तदनन्तरं तदभिधा. नमिति प्रतिजानीते-अथात इति ॥ १ ॥२॥ ३ ॥ ४ ॥५॥६॥ ७ ॥ पितरस्तस्य मूर्खस्य ब्रह्मलोकगता अपि ॥ स्वर्गलोकगताश्चान्ये विवशा नरकं गताः॥८॥ पितरस्तस्येति । विहिताकरणादिना हि पितॄणामधः पतनं स्मर्यते"अधर्माभिभवात्कृष्ण" इत्यारभ्य "पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः" इत्यन्तेन ॥ ८॥ शशिवर्णोऽपि कालेन व्याधिभिः पीडितोऽच्युत ॥ अपस्मारपिशाचादिग्रहग्रस्तोऽभवदृशम् ॥९॥ पाकयज्ञः पिता तस्य मम भक्तो महत्तरः॥ निशम्य तनयक्लेशं निर्गतप्राणवत्सुधीः ॥ १० ॥ पतितो भूतले विष्णो रोदमानोऽतिदुःखितः॥ तं दृष्ट्वा देवभक्ताख्यो मुनिः सर्वार्थवित्तमः ॥ ११ ॥ कृपया पाकयज्ञाख्यं बभाषे वाक्यमुत्तमम् ॥ उत्तिष्ठोत्तिष्ठ मा भैषीः पाकयज्ञ भवप्रिय ॥ १२ ॥ त्वत्पुत्रस्यापि वक्ष्यामि श्रेय प्राप्तेस्तु साधनम् ॥ श्रीमद्रोपर्वते रम्ये शिवप्राप्त्यैकसाधने ॥१३॥ ॥९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ 1 क. स्व. हातव्येन । ङ, ज्ञातव्यत्वेन । For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ७] सूतसंहिता। २९९ षोडशक्रोशविस्तीर्णे तावन्मात्रायते वरे ॥ शिवशक्तिरुमादेवी यत्र गोपर्वतेश्वरम् ॥ १४ ॥ आराध्य श्रद्धया संज्ञां चकार परमेश्वरी ॥ शक्तीश्वर इति स्वस्य संज्ञया भवनाशिनी ॥ १५॥ यत्र शक्तीश्वरं भक्त्या ब्रह्माऽऽराध्य यथाबलम् ॥ शक्तिमानभवत्सृष्टौ जगतस्तत्प्रसादतः ॥१६॥ यत्र शक्तीश्वरं पूज्य प्रसादेन पुरंदरः ॥ अधिपः सर्वदेवानामभवत्तारकोऽसुरः ॥ १७ ॥ यत्र शक्तीश्वरं पूज्य प्रबलोऽभून्महीतले ॥ उर्वशी यत्र शक्तीशं भक्त्या पूज्येन्द्रवल्लभा ॥१८॥ यत्र वाचस्पतिर्देवं शक्तीशाख्यं यथाबलम् ॥ समाराध्याभवत्साक्षादेवेन्द्रस्य पुरोहितः ॥ १९॥ यत्र पूज्योऽभवच्छुकः शक्तीशाख्यं महेश्वरम् ॥ आर्द्रायां नैर्ऋते साक्षादसुराणां पुरोहितः ॥२०॥ यत्र पर्वणि देवेशं दृष्ट्वा शक्तीश्वराभिधम् ॥ प्रदत्त्वा धनमन्यद्दा नरः साक्षाच्छिवं व्रजेत् ॥२१॥ यत्र पुण्येषु कालेषु श्रद्धया परमेश्वरम् ॥ प्रणम्य शिवभक्तेभ्यः प्रदत्त्वा धनमुत्तमम् ॥२२॥ नरो मुक्तिमवाप्रोति शक्तीशस्य प्रसादतः ॥ यत्र दृष्ट्वा महादेवं शक्तीशाख्यं धनं मुदा ॥२३॥ दत्त्वा भोगानवाप्नोति विजयं चापि मानवः॥ यत्र शक्तीश्वरं नित्यं दृष्ट्वा संकल्पपूर्वकम् ॥ २४ ॥ प्रदत्त्वा मुष्टिमात्रं वा प्रस्थं वा सिक्थमेव वा ॥ तण्डुलं ब्रह्मविद्धस्ते विमुक्तो मानवो भवेत् ॥२५॥ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥२३ ।। ॥ २४ ॥ २५॥ For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेयत्र सर्वमहापापयुक्तोऽपि मरणं गतः ॥ नरो मुक्तिमवाप्नोति शक्तीशस्य प्रसादतः ॥२६॥ यत्र साक्षान्महायोगी सर्ववेदान्तपारगः॥ महाकारुणिको नाना महानन्दपरायणः॥२७॥ आस्ते तं वेदविच्छ्रेष्ठं पाकयज्ञ स्वसूनुना ॥ सह दृष्ट्वा महाभक्त्या प्रणम्य भुवि दण्डवत् ॥२८॥ तस्य शुश्रूषणं नित्यं कुरु तत्तारकं भवेत् ॥ इत्युक्तो देवभक्तेन मुनिना पङ्कजेक्षण ॥ २९ ॥ पाकयज्ञः पिता पुत्रं शशिवर्णसमाह्वयम् ॥ अतीव प्रीतिमापनः श्रीमद्रोपर्वतं गतः ॥३०॥ पुनः शक्तीश्वरं देवं सह पुत्रेण पर्वणि ॥ दृष्ट्वा प्रदक्षिणीकृत्य श्रद्वयाऽष्टोत्तरं शतम् ॥ ३१॥ प्रसादात्तस्य सर्वज्ञं जीवन्मुक्तं जगद्गुरुम् ॥ अतिवर्णाश्रमं धीरं महानन्दपरायणम् ॥ ३२ ॥ दृष्ट्वा दूरे स्वपुत्रेण सह भूमौ मुहुर्मुहुः ॥ प्रणम्य दण्डवद्भक्त्या पाकयज्ञः कृताञ्जलिः॥३३॥ सर्व विज्ञापयामास पुण्डरीकनिभेक्षण ॥ सोऽपि साक्षान्महायोगी महाकारुणिकोत्तमः॥३४॥ स्वात्मानन्दानुसंधानप्रमोदेन सहाच्युत ॥ विलोक्य पुत्रं पापिष्ठं शशिवर्णसमाह्वयम् ॥ ३५ ॥ शिष्यत्वेनाग्रहीविष्णो ब्रह्मविद्याबलेन तु ॥ तस्यावलोकनादेव शशिवर्णस्य कानिचित् ॥३६॥ विनष्टानि च पापानि तत्परिग्रहकारणात् ॥ कानिचित्कल्मषाण्यस्य सोऽपि नीरोगतां गतः॥३७॥ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ।। ३४ ॥३५॥ ॥ ३६॥ ३७॥ For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः७]] सूतसंहिता। पुनः काष्ठं तृणं तोयं शाकमूलफलानि च ॥ दिने दिने समादाय गुरवे दत्तवान्मुदा ॥ ३८ ॥ तस्य गो रक्षणं चापि शशिवर्णः समाहितः॥ अकरोत्तेन पापानि नष्टानि सुबहूनि च ॥ ३९ ॥ पुनस्तस्य च शुश्रूषां पादमर्दनमच्युत ॥ तैलाभ्यङ्गं च वस्त्रादिशोधनं चाकरोन्मुदा ॥४०॥ तेनैव हेतुनाऽप्यस्य शशिवर्णस्य केशव ॥ महत्तराणि नष्टानि पापानि सुबहूनि च ॥४१॥ ततः प्रसन्नः सर्वज्ञो महायोगीश्वरेश्वरः ॥ स्वभुक्तशेषं कारुण्याददौ तस्मै प्रियेण सः ॥४२॥ तदुक्तशेषामृतपानशान्तसर्वाघतापो गुरुमादरेण ॥ नत्वाऽथ शुश्रूषणमस्य शिष्यश्चक्रे सदाऽतीव महानुभावः ॥४३॥ ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ततः प्रसन्नो गुरुरस्य विहा न्स्वशिष्यमेनं शशिवर्णसंज्ञम् ॥ प्रनष्टपापं परिशुद्धचित्तं प्रगृह्य भूत्या सितयाऽस्य देहम् ॥ ४४ ॥ उद्धूल्य तस्मै प्रददौ महात्मा वेदान्तविज्ञानसुनिश्चितार्थम् ॥ बुद्ध्वा हृषीकेश मम प्रसादा च्छिष्योऽपि मामात्मतयाऽपरोक्षम् ॥४५॥ १ ङ. 'नि निष्ठासु च । २ क. 'दा तीव्रम। For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डे-- मुक्तोऽभवत्तस्य पिताऽपि विष्णो श्रुत्वा बलेनैव मम प्रसादात् ॥ शुश्रूषया तस्य विलक्षणस्य विद्यामवाप्याऽऽशु विमुक्तिमाप ॥ ४६ ॥ पितरस्तस्य परात्मविद्यया नरकादेव समुद्धृता हरे॥ कुलमप्यस्य पवित्रतां गतं पृथिवी पुण्यवती विशेषतः ॥४७॥ भुक्ता पुरा तेन महानुभाव चण्डालकन्याऽपि दिवं प्रविष्टा ॥ नेष्टा नरा भूधर नाकमुष्ठे विद्याबलेनास्य सुखं प्रयाताः॥४८॥ शृणुष्व चान्यत्परया मुदा हरे तवाहमद्याभिवदामि सद्गुरोः॥ विलक्षणस्याऽऽत्मविदो महात्मनः शरीरशुश्रूषण महाफलम् ॥४९॥ पुरा महापापबलात्पुरातना निहत्य वेश्या सुभगाभिधा पतीन् ॥ धनानि तेषामभिवाञ्छया सदा हरे समादाय मुहृजनैरपि ॥ ५० ॥ ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४२ ॥ ५० ॥ स्वदासवगैः सह पुत्रकैः स्वकै स्तथाऽम्बया मुक्तवती महासुखम् ॥ ङ. भ्रष्टा । For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ७] सूतसंहिता। पिशाचिकाभिः परिपीडिता पुनः सदा महाव्याधिभिरप्यतीव सा ॥५१॥ निद्राऽपि नाभूत्पूरुषोत्तमास्याः कष्टां दशामाप सह स्वकीयैः॥ तस्या गृहं चक्रधरातिविदा__ न्रुत्पीडितो विवशः संप्रपेदे ॥५२॥ अनेकजन्मार्जितपुण्यकर्मणा विलक्षणं ब्रह्मविदं गृहागतम् ॥ विलोक्य सा भूमितले समाहिता प्रणम्य तत्पादसरोरुहद्दयम् ॥ ५३॥ स्वान्तर्गृहे शीतलगन्धतोयैः प्रक्षाल्य पादोदकमादरेण ॥ आदाय पीत्वा सुभगा विमुक्ता पिशाचिकाभिश्च समस्तरोगैः ॥ ५४॥ ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४॥ ततः प्रशान्तं सुअगाऽतिविस्मिता ___ महानुभावं परमार्थवेदिनम् ॥ अपूपशाल्योदनपूर्वकैवरः सुभोजितं चन्दनकुङ्कमादिभिः ॥ ५५ ॥ प्रशान्तं दृष्ट्वा । अतः 'शमोऽदर्शने' इति दर्शनपर्युदासान मित्त्वम् ॥५५॥ वस्त्रैः सुसूक्ष्मैश्च सुगन्धपुष्पै स्ताम्बूलवल्लीदलपूर्वकैश्च ॥ आराध्य भक्त्या सह सुप्रसन्ना तं प्रार्थयामास परात्मनिष्ठम् ॥ ५६ ॥ १ घ. 'तः प्रपश्यत्सुभ। For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेत्वदर्शनेनैव समस्तरोगतो विमुक्तदेहाऽहमतीव निर्मला ॥ अतश्च मामामरणादतिप्रभो सुभुक्ष्व दास्यं करवाणि ते सदा ॥ ५७ ॥ इत्येवं प्रार्थितः सम्यक्तया प्रीतो जनार्दनं ॥ प्रारब्धकर्मणा नीतस्तथा चक्रे मतिं बुधः ॥ ५८॥ साऽपि नित्यं महाविष्णो श्रद्धया परया सह ॥ अतीव पूजयामास स्वात्मना च धनेन च ॥ ५९॥ वत्सराणां त्रयं पूजां कृत्वा तस्य महात्मनः॥ सुभगा सा तथा ज्ञानं लब्ध्वा मुक्ताऽभवद्धरे ॥६०॥ तस्याः पुत्राश्च पौत्राश्च सुहृदो बन्धुबान्धवाः॥ दासवर्गाश्च माता च स्वर्गलोकं गता हरे ॥ ६१ ॥ बहवो ब्रह्मविद्वांसं समाराध्य यथाबलम् ॥ तेन ब्रह्मात्मविज्ञानं वेदान्तार्थविमुक्तिदम् ॥ ६२॥ अपरोक्षमवाप्याऽऽशु विमुक्ता भवबन्धनात् ॥ यत्र नित्यं वसेज्ज्ञानी तत्राहं सर्वदा स्थितः॥६३॥ सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः॥ प्रयत्नेनापि द्रष्टव्यस्तत्राहं सर्वदा स्थितः ॥ ६४ ॥ निमेषं वा तदर्ध वा यत्र ज्ञानी हरे स्थितः ॥ तत्र तीर्थानि सर्वाणि तिष्ठन्त्येव न संशयः॥६५॥ योऽनिष्टं ब्रह्मनिष्ठस्य करोत्यज्ञानतोऽपि वा ॥ विमूढः स ममानिष्टं करोत्येव न संशयः ॥६६॥ ॥ ५६ ॥ ५७ ॥ ५८ ॥ ५९ ॥ ६० ॥ ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥६५॥ १ ख. 'न ॥ आर'। २ ङ. पूजा कृतात। For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ७] सूतसंहिता। ३०५ अम्बिकायाः प्रियोऽत्यर्थ मम ज्ञानी सदा हरे॥ बहिष्ठाः सर्वदा सर्वे ज्ञानी वात्मैव मे सदा ॥६७॥ आत्मनिष्ठं च मां विष्णो विभिन्न प्रवदन्ति ये॥ ते मूढा एव मनुजा नात्र कार्या विचारणा ॥ ६८॥ ॥ ६२ ॥६३ ॥ ६४ ।। ६५ ॥ ६६ ॥ ६७ ॥ ६८॥ तस्मादात्मविदः सर्वैः पूजनीया विशेषतः ॥ वेदवेदान्तवाक्यानां मयाऽर्थः संग्रहेण ते ॥ कथितः सारभूतोऽयं शेषोऽन्यो ग्रन्थविस्तरः॥ ६९ ॥ शास्त्राण्यधीत्य मेधावी गुरोरभ्यस्य तान्यपि ॥ पलालमिव धान्यार्थी यजेद्ग्रन्थमशेषतः॥ ७० ॥ तस्मादात्मविद इति । श्रूयते हि-"यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं वर्चपेद्धतिकामः" इति ॥ ६९ ॥ ७० ॥ यावानर्थ उदपाने सर्वतःसंप्लुतोदके ॥ तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ७१॥ पावानर्थ इति । सर्वस्मिन्भूमण्डले जलप्लते सति पिपासोरुदपाने कूपे यथा न किंचित्प्रयोजनमेवं तत्त्वविदां वेदैस्तत्पतिपादितकर्मभिर्वा न किंचित्प्रयोजनमित्यर्थः ॥ ७१ ॥ दुर्लभं प्राप्य मानुष्यं तत्रापि ब्रह्मविग्रहम् ॥ ब्राह्मण्यं च तथा विष्णो वेदान्तश्रवणादिना ॥७२॥ अतिवर्णाश्रमं रूपं सच्चिदानन्दमंदयम् ॥ यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति ॥७३॥ विद्यैव श्रेयसी चेत्किमिति वेदैः कर्माणि प्रपञ्चेन प्रतिपादितानि । तेषामप्यर्थवत्त्वे वा कथं वैफल्यवचनमित्याशङ्कय "तिलतैलमेव मिष्टं येन न दृष्टं घृतं क्वापि" इति न्यायेन विद्यानधिकृतानां सांसारिकमुखाय तात्कालिकदुः. खपरिहाराय च कर्माणि कथितानि । अधिकृतस्य तु परमपुरुषार्थसाधनतया विद्यैव श्रेयसीत्याह-दुर्लभं प्राप्येति । १ ङ. वरिष्ठाः । २ न. 'मव्ययम् । For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३०६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता "भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणादयः " । [ ३ मुक्तिखण्डे - इत्युक्तदृशा मनुष्यत्वमेव तावद्दुर्लभम् । तत्रापि ब्रह्मविग्रहमिति । ब्रह्म वेदस्वदर्हविग्रहं त्रैवर्णिकत्वं प्राप्येत्यर्थः । वेदान्त श्रवणादिना ब्राह्मण्यं ब्रह्मनिष्ठताम् । "मौनं चामौनं च निर्विद्याथ ब्राह्मणः" इति ब्रह्मनिष्ठता ब्राह्मण्यपदार्थत्वेन श्रुता ॥ ७२ ॥ ७३ ॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ तदाऽ विज्ञाय च शिवं दुःखस्यान्तो भविष्यति ॥ ७४ ॥ ज्ञानव्यतिरेकेण कर्मकोटिभिरपि मुक्तेरभावमाह -- पदेति । अविज्ञायेति च्छेदः ॥ ७४ ॥ बहूनां जन्मनामन्ते महापुण्यवतां नृणाम् ॥ प्रसादादेव मे वाक्याज्ज्ञानं सम्यग्विजायते ॥ ७५ ॥ विद्यानधिकृतानामपि निष्कामानां विद्यावाप्तिद्वारा कर्म कारण मस्तीत्याहबहूनामिति ।। ७५ ।। यस्मिन्देहे दृढं ज्ञानमपरोक्षं विजायते ॥ तद्देहनाशपर्यन्तमेव संसारदर्शनम् ॥ ७६ ॥ नन्वज्ञानी विद्यामुपदेष्टुं न शक्नोति । ज्ञानी तु मुक्तः सन्दृश्यमात्र न पश्यति किमुत शिष्यादीन् । तत्कथं विद्यासंप्रदायप्रवृत्तिः । ज्ञानिनोऽपि वा संसारदर्शने केनेदानीं मुक्तिरित्यत आह- पस्मिन्देह इति । विद्वद्देहारम्भकव्यतिरिक्तकर्मणामेव हि विद्यया निवृत्तिः । आरम्भकाणां तु विदुषो जीवन्मुक्तस्य देहाभासजगदवभासौ जैनयतामास्थाविरहिणा भोगाभासेनैव निवृत्तिः । उक्तं हि व्यासेन - " अनारब्धकार्ये एव तु पूर्वे तदवधेः" इति । " भोगेन त्वितरे क्षपयित्वा संपद्यते " इति च । श्रूयते च - " तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संपत्स्ये " इति । अतो जीवन्मुक्तोऽतिवर्णाश्रमी विद्यासंप्रदायप्रवर्तक इत्यर्थः ॥ ७६ ॥ For Private And Personal Use Only पुराऽपि नास्ति संसारदर्शनं परमार्थतः || कथं तद्दर्शनं देहविनाशादूर्ध्वमंप्युत ॥ ७७ ॥ १ ङ. 'पि तान्संसा' । २ ग. जगता । ३ ग. ङ. 'मच्युत । Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ७ ] www.kobatirth.org सूतसंहिता । तस्माद्ब्रह्मात्मविज्ञानं ढं चरमविग्रहे ॥ जायते मुक्तिदं शुद्धं प्रसादादेव ॥ ७८ ॥ सूत उवाच - देहनाशानन्तरं संसारादर्शने कैमुतिकन्यायमाह - पुराऽपीति । पुरा विव ममात्रेण दर्शनं पश्चात्तु तदपि नास्तीत्यर्थः ॥ ७७ ॥ ७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir इत्येवमुक्त्वा परमेश्वरो हरत्रयीमयोऽभीष्टफलप्रदो नृणाम् ॥ त्रिलोचनोऽम्बासहितः कृपाकरो न किंचिदप्याह पुनर्द्विजोत्तमाः ॥ ७९ ॥ निशम्य वेदार्थमशेषमच्युतः प्रणम्य शंभुं शशिशेखरं हरम् ॥ प्रगृह्य पादाम्बुजमास्तिको हरिः स्वमूर्ध्नि विन्यस्य करद्वयेन सः ॥ ८० ॥ अतिप्रसादेन शिवस्य केशवः समस्त संसारविवर्जितोऽभवत् ॥ प्रनृत्य देवोऽपि मुकुन्दसंनिधौ पुनः सुरेन्द्रैरखिलैः समावृतः ॥ ८१ ॥ पुण्डरीकपुरमाप शंकर स्तत्र सर्वगणनायकैः पुनः ॥ पुष्पराशिभिरहर्निशं मुदा पूजितश्व भगवान्सभापतिः ॥ ८२ ॥ एवं सूतवचः श्रुत्वा मुनयो वेदवित्तमाः ॥ प्रणम्य सूतं सर्वज्ञं सर्वदा करुणाकरम् ॥ ८३ ॥ १ . च नरवि । २ ग. वमच्यु । For Private And Personal Use Only ३०७ Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेतस्य शुश्रूषणे नियं मतिं चक्रुः समाहिताः॥ ८४ ॥ इति श्रीस्कन्दपुराणे मृतसंहितायां मुक्तिखण्डे गुरूपसदनशुश्रुषामहिमकथनं नाम सप्त मोऽध्यायः ॥७॥ न किंचिदिति । वक्तव्यस्य परिपूर्णत्वाद्वक्तव्यान्तराभावाच ॥७९॥८॥ ॥८१॥ ८२ ॥ ८३ ॥ ८४ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे गुरूपसदनशुश्रूषामहि मकथनं नाम सप्तमोऽध्यायः ॥ ७ ॥ (अथाष्टमोऽध्यायः) मुनय ऊचुः एवं महेश्वराज्ज्ञानं लब्ध्वा विष्णुः सनातनः ॥ ततः किमकरोविद्वान्वद कारुण्यविग्रह ॥१॥ मूत उवाच शृणुध्वं तत्प्रवक्ष्यामि मुनयः संशितव्रताः ॥ महादेवं नमस्कृत्य विष्णुर्व्याघ्रपुरं गतः ॥२॥ लौकिकवैदिकैः स्तोत्रैः स्तुत्वाऽनुज्ञामवाप्य च ॥ आरुह्य गरुडं विप्रा अमरैरखिलैर्हरिः ॥३॥ स्तूयमानो महाविष्णुर्दृष्टो वैकुण्ठमाप सः॥ ततस्तं सर्वलोकशं शङ्खचक्रगदाधरम् ॥ ४॥ श्रीपतिं भूपति विप्राः सुरा ब्रह्मपुरोगमाः॥ प्रणम्य दण्डवद्रूमौ भक्त्या परमया सह ॥५॥ कृताञ्जलिपुटा भूत्वा पप्रच्छुः पङ्कजेक्षणम् ।। देवा ऊचु*भगवनीश्वरात्सर्व भवता श्रुतमच्युत ॥६॥ * अयं श्लोकः ( क ) पुस्तके नास्ति । For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ८] सूतसंहिता। ३०९ तत्सर्व श्रोतुमिच्छामो ब्रूहि नः संग्रहेण तत् ॥ विष्णुरुवाच भवद्भिर्यच्छ्रतं देवास्तद्वितं सर्वदेहिनाम् ॥७॥ तथापि नाहं वक्ष्यामि शिव एवं प्रवक्ष्यति॥ भवन्तः श्रद्धया सार्धं पुण्डरीकपुरोभिधम् ॥८॥ तथा लब्धं शक्याया अपि विद्याया देशिकविशेषनिबन्धनं क्षेत्रविशेपनिबन्धनं चोत्कर्षातिशयं वर्णयितुं पुण्डरीकपुरवासिनं शिवं प्रति जिज्ञासूनां देवानां विष्णुना प्रस्थापनं विवक्षुस्तदर्थं मुनीनां प्रश्नमवतारयति-मुनय ऊचुरिति । एवं महेश्वरादिति ॥ १॥२॥ ३ ॥ ४॥ ५॥ ६॥ ७ ॥८॥ स्वराट्संज्ञस्य देवस्य त्दृत्सरोरुहमध्यगम् ॥ दिने दिनेऽथवा पक्षे पक्षे वा मासि मासि वा॥९॥ स्वराट्संज्ञस्येति । शिवो हि पञ्चीकृतभूतकार्यसमष्टिरूपस्थूलशरीरमभिमन्यमानो विराट् । तद्यापकमपञ्चीकृतभूतकार्यसमष्टिरूपं सप्तदशकं लिङ्गशरीरमभिमन्यमानः स्वराट् । उभयकारणमव्याकृतमभिमन्यमानः सम्राडिति प्रथमखण्ड एकादशाध्याये वर्णितम् । तत्र स्वराट्संज्ञस्य देवस्य हृत्सरोरुहं हृदयपुण्डरीकं तन्मध्ये वर्तमानं पुरं पुण्डरीकपुरम् । “हृद्ययमिति तस्माददयमिति । हृदि शेष आत्मा । अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इतिश्रुतिस्मृतिपर्यालोचनया यस्मिन्नेव शरीरमदेशे शिवो नित्यं विशेषतः संनिहितः स एव प्रदेशो हृत्पुण्डरीकम् । व्यापकस्य च स्वराद्शरीरस्य मध्ये व्याघपुरे शिवो नित्यं संनिहित इति तदेव स्वराजो हृत्सरोरुहं तन्मध्यगतमित्यर्थः ॥ ९॥ षण्मासान्तेषु वाऽब्दान्तेष्वाशरीरविमोक्षणात् ॥ दृश्यते प्राणिना येन श्रद्धया तस्य मुक्तिदम् ॥१०॥ अचिरात्सर्वपापघ्नं भोगदं भोगकामिनाम् ॥ उपेत्य सुमहत्तीर्थ तपः कृत्वा सुदुश्वरम् ॥ ११॥ १ ङ. राधिपम् । २ घ. 'रणं मायाकृ' । For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेश्रीमत्पञ्चाक्षरं मन्त्रं सतारं सर्वसिद्धिदम् ॥ सर्वमन्त्रवरं नित्यं शतरुद्रीयमध्यगम् ॥ १२॥ जपित्वा लक्षमेकं वा श्रीमद्दभ्रसभापतिम् ॥ दृष्ट्वा पञ्चाक्षरेणैव सतारेणाऽऽस्तिकाः सुराः ॥ १३॥ पूजयध्वं महादेवं युष्माकं करुणाकरः ॥ अम्बिकापतिरानन्दमहाताण्डवपण्डितः ॥ १४ ॥ सर्वाधारवटच्छायानिषण्णो भूतिभूषणः ॥ सोमाधुशेखरः सोमः सोमसूर्याग्निलोचनः ॥ १५॥ कपर्दी कालकण्ठश्रीर्वेदयज्ञोपवीतवान् ॥ गङ्गाधरः सुप्र वः सुस्मितो नागभूषणः ॥ १६ ॥ दीर्घबाहुर्विशालाक्षस्तुन्दबन्धविराजितः ॥ हारकेयूरकटकनूपुरादिविभूषितः ॥ १७ ॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ भस्माधारधरः श्रीमानककुण्डलमण्डितः ॥ पवित्रपाणिर्भगवान्पुण्डरीकत्वगम्बरः ॥ १८ ॥ क्वणत्किकिणिसंयुक्तकलकाञ्चीविराजितः ॥ सर्वाभरणसंयुक्तः सर्वलक्षणसंयुतः ॥ १९ ॥ गोक्षीरधवलाकारः कुंदेन्दुसदृशप्रभः ॥ संसारभयभीतानामेकेनैवाभयप्रदः ॥२०॥ पुण्डरीकत्वगम्बरो व्याघ्राजिनवसनः ॥ १८ ॥ १९ ॥ २० ॥ अन्येन पाणिना सर्वभक्तप्राणिपरिग्रहः ॥ तदन्यकरसंलग्नसंम्यग्डमरुकध्वनिः ॥२१॥ सर्वान्भक्तान्पाणिनोऽभिमतवरप्रदानेन परिगृह्णात्यनुगृह्णातीति सर्वभक्तपाणिपरिग्रहः । पचाद्यच् ॥ २१ ॥ १ घ. 'महत्ताण्डवमण्डि । २ घ. 'समं डम । For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय ः ८ ] सूतसंहिता | वामभागोर्ध्वपाणिस्थ महादीप्तहुताशनः ॥ कृपयैवाऽऽत्ममायोत्थघोरापस्मारसंस्थितः ॥ २२ ॥ कृपयैवेति । स्वमाययोत्थितो यो घोरोऽपस्मारस्तं पादेनाssकम्प वर्तत इति यत्तदपि तस्मिन्कृपयैव । पादस्पर्शेन स कृतार्थो भवत्वित्येव हेतुनेत्यर्थः ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वस्वरूपमहानन्दप्रकाशाप्रच्युतो हरः ॥ प्रसन्नः सर्वविज्ञानमुपदेक्ष्यति स प्रभुः ॥ २३ ॥ सूत उवाच - पुण्डरीकपुरमापुरास्तिकाः श्रद्धयैव सह यत्र नृत्यति ॥ अम्बिकापतिरशेषनायक श्वन्द्रमौलिरखिलामरा मुदा ॥ २४ ॥ ततः सुराश्रतीव सत्तमा विलक्षणा भूतिविभूषिताश्विरम् ॥ व्रतानि दानानि तपांसि चाऽऽदरान्मुनीश्वराः सर्वजगत्प्रिये रताः ॥ २५ ॥ For Private And Personal Use Only ३११ पञ्चाक्षरं परममन्त्रमशेषवेदवेदान्तसारमतिशोभनमादरेण ॥ जप्त्वा सुराः प्रणवसंयुतमम्बिकेशं दृष्ट्वा सभापतिमशेषगुरुं प्रणम्य ॥ २६ ॥ यत एवं घोरापस्मारः पादेनाssक्रान्तः । अतएव महानन्दप्रकाशादपच्युतः || २३ || २४ ।। २५ ।। २६ ।। भक्त्या पूज्य महेश्वराख्यममलं मुक्तिप्रदं भक्तिदं शक्त्या युक्तमतिप्रसन्नवदनं ब्रह्मेन्द्रपूर्वाः सुराः ॥ Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१२ तात्पर्यदीपिका समेता [ ३ मुक्तिखण्डे - नित्यानन्दनिरञ्जनामृतपरज्ञानानुभूत्या सदा नृत्यन्तं परमेश्वरं पशुपतिं भक्त्यैकलभ्यं परम् ॥ २७ ॥ लौकिकेन वचसा मुनीश्वरा वैदिकेन वचसा च तुष्टुवुः ॥ देवदेवमखिलार्तिहारिणं ब्रह्मवज्रधरपूर्वकाः सुराः ॥ २८ ॥ मुनीश्वरा महेश्वरः समस्तदेवनायकः सुरेश्वरान्निरीक्षणान्निरस्तपापपञ्जरान् अनुग्रहेण शंकरः प्रगृह्य पार्वतीपतिः समस्तवेदशास्त्रसारभूतमुत्तमोत्तमम् ॥ २९ ॥ ॥ नित्यानन्देति । आत्मनः स्वभावभूतोऽपि ह्यानन्दो दशाभेदेन द्विविधः । अनित्यो नित्यश्च । मायया नित्यमावृतः सञ्शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितवृत्त्यभिव्यक्तलक्षणः स्फुरन्व्यञ्जकवृत्तिविनाशे पुनस्तिरोभवन्ननित्य इत्यर्थः । परशिवस्वभावभूतस्तु निरतिशयानन्दः कदाचिदप्यनावृत्तत्वा नित्यः । इत्थं ज्ञानमपि स्वभावभूतं मायया तिरोहितं सद्वत्यभिव्यक्तमनित्यम् । शिवस्वरूपभूतं तु ज्ञानं मायापरनाम्नाञ्जनेनानावृत्तत्वान्न कदाचिदपि म्रियत इत्यमृतम् | क्षणिकेभ्यो वृत्तिज्ञानेभ्यो निरतिशयोत्कर्षात्तत्परं ज्ञानं नित्यमखण्डैकरसं वस्त्वत्यन्तानुकूल्येन परप्रेमास्पदत्वादानन्द इति स्वस्वेतरव्यवहारकारणप्रकाशतया ज्ञानमिति च व्यपदिश्यते । तस्य च स्वप्रकाशस्य स्वभावभूतो यः प्रकाशः स एवानुभूतिरनुभवो नृत्यस्य कारणमित्यर्थः । नृत्यस्य च परानन्दाभिनयात्मकत्वं वर्णितं प्रथमखण्डे द्वितीयाध्याये ॥ २७ ॥ २८ ॥ २९ ॥ प्रदर्शयन्नटेश्वरः समस्तदेवसंनिधौ स्वनर्तनं विमुक्तिदं महत्तरं महेश्वरः ॥ समस्तलोकरक्षकं महात्मनां हृदि स्थितं निरीक्षणाहमीश्वरोऽकरोत्सभापतिः शिवः ॥३०॥ पशुपतिताण्डवदर्शनात्सुराः परममुदा विवशा विचेष्टिताः ॥ ङ. 'पि नित्यान । २ घ नाशो यतस्ति । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ८ ] www.kobatirth.org सूतसंहिता । पुनरमला महेश्वरं प्रणम्य प्रियवदनं विनयेन संयुताः ॥ ३१ ॥ निरिक्षणार्हमिति । अनुग्राह्माणां देवानामपरोक्षज्ञानजननलक्षणफलाद्धेतोनृत्यमकरोदित्यन्वयः॥ ३० ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir पप्रच्छुः परमेश्वरं पशुपतिं पार्श्वस्थिताम्बापतिं सर्वज्ञं सकलेश्वरं शशिधरं गङ्गावरं सुन्दरम् || विज्ञानं निखिलाः सुराः श्रुतिगतं संसारदुःखापहं निर्देदो भगवाञ्शवो गुरुगुरुः प्रोवाच कारुण्यतः॥३२॥ ईश्वर उवाच ४० ३१३ वक्ष्यामि परमं गुह्यं विज्ञानं सुरसत्तमाः ॥ युष्माकं श्रद्धया सार्धं शृणुध्वं तत्समाहिताः ॥ ३३ ॥ ॥ ३२ ॥ ३३ ॥ आत्मा तावत्सुरा अस्ति स्वसंवेद्यो निरास्पदः ॥ आनन्दः पूर्णचैतन्यः सदा सोऽहं न संशयः ॥ ३४ ॥ देहेन्द्रियादिव्यतिरिक्तस्याऽऽत्मनः सद्भावे हि बहवो विप्रतिपन्नाः । अत एव नचिकेता यमं प्रति व्यतिरिक्तात्मसद्भावसंशयमेव प्रथममुदाजहार - "येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहम्" इति । यमोऽपि तस्य दुरधिगमतामेव प्रथममाह - "देवैरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्मः" इति । तदस्तित्वमेव च प्रथमतो ज्ञातव्यमित्याह तैत्तिरीयकश्रुतिः - " अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः" इति । काठकेऽपि - " अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति" इति । अतः परमेश्वरो देवान्प्रत्यात्मनः सद्भावमेव तावदाह - आत्मा तावमुरा अस्तीति । अस्ति तावत्स्वतस्तस्य स्वरूपप्रमाणप्रकारविशेषा अप्यग्रत एवोच्यन्त इति तावच्छब्दार्थः । स्वमसाधारणं रूपमाह - निरास्पद इति । मायातत्कार्यजातं सकलमात्मास्पदम् । आत्मा तु " स भगवः कस्मिन्प्रतिष्ठित १ च. 'रे ध' । For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ तात्पर्यदीपिका समेता [ ३ मुक्तिखण्डे - इति स्वे महिनि" इति श्रुतेः स्वमहिमप्रतिष्ठितत्वादनन्यास्पद इति । तदेव तस्यासाधारणं रूपमित्यर्थः । प्रमाणमाह- स्वसंवेद्य इति । "यतो वाचो निव र्तन्ते । अप्राप्य मनसा सह" इति वाङ्मनसविषयातिवर्तिनि तस्मिन्भगवति स्वभावभूतः प्रकाश एव मुख्यं प्रमाणमित्यर्थः । ज्ञानातिरिक्तस्य जडत्वेन ज्ञानस्यैव स्वयंप्रकाशत्वात्तस्य च क्षणिकत्वात्तद्रपस्याऽऽत्मनोऽपि तथात्वमिति मं व्युदस्पति- पूर्णचैतन्य इति । वृत्त्यवच्छेदेन हि चैतन्यं क्षणिकमिव भवति । तेनवच्छिन्नं तु परिपूर्ण तन्नित्यमित्यर्थः । इत्थं दुरधिगमस्य प्रयनतोऽधिगमे फलमाह - आनन्द इति । इत्थमुक्तरूपस्य ज्ञातव्यस्य तत्त्वस्य ज्ञातुरात्मनः पृथक्त्वं वारयति सोऽहमिति । प्राक्पृथग्भूतस्यैव जीवस्य शिवतादात्म्यमुपायैर्लभ्यमिति केचन भ्रान्ताः । यदाहुः "आ मुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः " इति । तान्वारयति -सदेति । अत्रास्तीति सत्यत्वम् । स्वसंवेद्य इति ज्ञानत्वम् । पूर्ण इत्यनन्तत्वम् | आनन्द इति सुखत्वम् । सोऽहमिति मत्यक्त्वमिति रूपपञ्चकमुक्तम् । तेन सत्यज्ञानानन्तानन्दात्मत्वलक्षणेन रूपपञ्चकेनानृतजदान्तवत्त्वदुःखानात्मत्वभ्रमव्युदासेनाखण्डैकरसं स्वरूपमुपदिष्टमिति द्रष्टव्यम् ॥ ३४ ॥ तस्य काचित्सुराः शक्तिर्मायाख्याऽस्ति विमोहिनी ॥ विचारवेलायां साऽऽत्मा भवत्येव न चान्यथा ॥ ३५ ॥ इत्थमेकर से तस्मिन्वस्तुनि कथं देहाभासजगदवभासाविति तत्राऽऽह - तस्य काचिदिति । तदाश्रितमायाविलासमात्रमेतत्तथात्वं च विचारजनितज्ञाननिवर्त्यत्वादित्यर्थः || ३५ ॥ तदभेदेन सोऽप्यात्मा प्रलये जगतः स्थितः ॥ तस्मिन्प्रपञ्चसंस्कारः स्थितः सर्वः सुरोत्तमाः ॥ ३६ ॥ प्राकृतप्रतिसंचरे तर्हि मायाया अपि नष्टत्वात्कुतः पुनः प्रादुर्भाव इत्यत आह - तदभेदेनेति । ग्रस्तसमस्तप्रपञ्चा माया स्वप्रतिष्ठत्वादत्यन्त निर्विकल्पकेन चैतन्येन विविच्यमानाऽपि तादात्म्याध्यासात्मकाशेनैव प्रकाशमाना वर्तत एव । " अव्यक्तं पुरुषे ब्रह्मनिष्कले संप्रलीयते" इत्यपि विवेकावभासविरहमात्राभि १ क ख ग घ 'तन्यस्य क्ष । २ ग. ङ. तदवच्छिन्नं । ३ क. चारितायां साचात्मा । क. तस्मिन्कथं । ५ ग गति स्थि । ६ ग. 'तिष्ठिता । For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१५ अध्यायः ८] सूतसंहिता। प्रायमेवेति मपञ्चितं प्रथमखण्डे पञ्चमाध्याये । तदवस्थाया मायाया यथापूर्व जगदुत्पत्तौ बीजमाह-तस्मिन्निति । परिपक्वस्य कर्मणो भोगप्रदानेन क्षीणत्वादितरस्य चापरिपाकाद्रोग्यः प्रपञ्चः सकलोऽपि मायाशबलिते तस्मिन्नात्मनि लीनः संस्काररूपेण वर्तमानः पुनः सर्गस्य बीजम् ॥ ३६ ॥ स्वभावादेव संक्षुब्धा वासना कर्मणा भवेत् ॥ ततस्तत्क्षोभयुक्तात्माऽविक्रियोऽपि स्वभावतः ॥३७॥ संस्कारापरपंर्यायवासनावशात्प्राप्तपरिपाकेन कर्मणा क्षुब्धा कार्याभिमुख्यं प्रापिता भवतीत्यर्थः । परिपक्वस्य हि कर्मणः स्वभाव एव स यद्वासनाक्षोभकत्वम् । कूटस्थनित्यतया स्वतो निर्विकारेणापि विकृतवासनासंयोगाद्विकारमिव प्राप्तेनाऽऽत्मना क्षोभं कार्याभिमुख्यं नीयत इत्याह-ततस्तत्लोभेति ॥ ३७॥ क्षोभकः कालतत्त्वस्य पुनः कालेन संयुतः ॥ ईक्षणं पूर्ववत्कृत्वा पुनर्ब्रह्मादिकं जगत् ॥ ३८ ॥ "कालो मायात्मसंबन्धः" इत्युक्तलक्षणः कालः । ईक्षणमिति । कालकर्मयुक्तश्चाऽऽत्मा “स ईक्षत लोकान्नु सृजा इति" इत्यादिश्रुत्युक्तपरिपाट्या पाक्तनसर्गपरंपरासदृशमेव सगं करोति । "सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः" इति श्रुतेरित्यर्थः ॥ ३८ ॥ सृष्ट्वाऽनुप्राप्य तन्मोहात्सुराः संसारमण्डले ॥ ज्ञेयज्ञात्रादिकेऽशुद्धे स्वप्रतुल्ये महत्तरे ॥ ३९ ॥ अनाद्यन्तेऽवशो भूत्वा सुराः कर्मानुरूपतः ॥ विचित्रां योनिमासाद्य सुखदुःखादिपीडितः ॥ ४०॥ सृष्ट्वाऽनुपाप्येत्यादि । मायातीतः परमात्मा प्राणिकर्मप्रेरणाजनितलीलासर्गप्रवृत्तो विशुद्धसत्त्वप्रधानमायोपाधिकः स्रष्टा भूत्वा राजसतामसमायामयं भोक्तभोग्यलक्षणं प्रपञ्च सृष्ट्वा तत्तादात्म्याभिमानं तदनुप्रवेशं च विधाय सुखदुःखमयं संसारमनुभवति | "इदं सर्वमसृजत तत्सृष्ट्वा तदेवानुप्राविशत्" इत्यादिश्रतरित्यर्थः ॥ ३९ ॥ ४०॥ .. १ क. ग. घ. 'स्थामा । २ ५. 'पर्यायप्राप्त । क ख. ग. पर्याया वा । ३ क. घ, 'त इमालोका । ४ ग. 'दं च स। For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेपूर्वजन्मार्जितात्पुण्यानरो भूत्वा महीतले ॥ मत्प्रसादेन वेदोक्तं कर्म कृत्वा विशुद्धधीः ॥४१॥ विचार्य सर्व दुःखाद्यमनित्यं सारखर्जितम् ॥ विरक्तो मोक्षमाकाङ्क्षन्मोक्षोपायं महत्तरम् ॥ ४२ ॥ वेदेन दर्शितं सम्यक्संपाद्यास्मत्प्रसादतः ॥ आत्ममात्रां परां मुक्तिं प्राप्नोत्यात्मा स्वयं सुराः॥४३॥ इत्थं संसरतो जीवस्यापवर्गप्रक्रियामाह-पूर्वजन्मेत्यादि ॥ ४१ ।। ४२ ॥ सर्वेषामात्मविज्ञानादेव मुक्तिर्न चान्यतः ॥ ज्ञानादन्यत्सुराः सर्व विज्ञानस्यैव साधनम् ॥४४॥ ज्ञानकर्मणोरुभयोरुक्तत्वात्समसमुच्चयनमनिवर्तनाय क्रमसमुच्चय इत्याहसर्वेषामिति ॥ ४४ ॥ तत्र शान्त्यादिकं सर्वमिहैव ज्ञानसाधनम् ॥ मम स्थाने मृतिः शुद्धे वाराणस्यादिके सुराः॥४५॥ अयोग्यानां च योग्यानां नराणां मरणात्परम् ॥ विशुद्धब्रह्मविद्यायाः साधनं सुरसत्तमाः ॥ ४६ ॥ श्रीमत्पञ्चाक्षरो मन्त्री मन्त्राणामुत्तमोत्तमः॥ मार्गाणां वेदमार्गश्च प्राप्यानां मुक्तिरुत्तमा ॥४७॥ देवतानामहं मुख्यः स्थानानां सुरसत्तमाः॥ मम स्थानानि मुख्यानि तेषां वाराणसी तथा ॥४८॥ श्रीकालहस्तिशैलाख्यं श्रीमदृद्धाचलाभिधम् ॥ पुण्डरीकपुरं तद्वच्छ्रोमदल्मीकमुत्तमम् ॥ ४९ ॥ वदारण्यसमाख्यं च स्थान मुख्य सुरोत्तमाः॥ एषां मुख्यतमा ख्याता श्रीमहाराणसी पुरी ॥५०॥ १ ग. घ. ङ. संसारतो। २ ङ. सांख्यादिकं । ३ घ. 'राणामगरात्प। For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ८] सूतसंहिता। पुण्डरीकपुरमप्यतिप्रियं वित्त सर्वसुरसत्तमा मम ॥ मुक्तिमुक्तिकरमाशु देहिनां भक्तिलभ्यमतिशोभनं सदा ॥ ५१ ॥ विदुषामुपायमभिधाय विद्वदविद्वत्साधारणमुपायमाह-मम स्थान इत्यादि ॥४५॥ ४६ ॥ ४७ ।। ४८ ॥ ४२ ॥ ५० ॥ ५१ ॥ अस्माभिः सुरसत्तमा अभिहितं विज्ञानमत्यद्भुतं युष्माकं मुनिपुंगवैरपि तथा सर्वार्थपारं गतैः ॥ मद्भक्तैरतिशोभनं पुरवरं संसेवनीयं नरैमुक्त्यर्थ परमास्तिकैरिति परा साध्वी श्रुतिर्वक्ति हि ५२ सूत उवाच एवं महेश्वरः साक्षाच्छ्रीमद्दभ्रसभापतिः॥ देवदेवो जगन्नाथः पशुपाशविमोचकः ॥ ५३ ॥ आम्नायान्तैकसंवेद्यः साक्षी सर्वस्य सर्वदा ॥ अम्बिकासहितः श्रीमान्प्रोवाच ज्ञानमुत्तमम् ॥५४॥ देवाश्च ब्रह्मविज्ञानं वेदान्तोत्थं विमुक्तिदम् ॥ श्रुखा सर्वेश्वरं विप्राः प्रणिपत्य महीतले ॥ ५५॥ लौकिकैवैदिकैः स्तोत्रैः स्तुत्वा भक्त्या सभापतिम् ॥ पूजां प्रचक्रिरे देवाः श्रीमत्पञ्चाक्षरेण वै ॥ ५६ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्डे व्याघ्र पुरे देवोपदेशकथनं नामाष्टमोऽध्यायः ॥८॥ साध्वी श्रुतिरिति । “स भगवः कस्मिन्प्रतिष्ठित इति वरणायाम्" इत्या. दिकेत्यर्थः ॥ ५२ ॥ ५३ ॥ ५४॥ ५५ ॥ ५६ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे व्याघ्रपुरे देवोपदेशक धनं नामाष्टमोऽध्यायः ॥ ८ ॥ For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ [ ३ मुक्तिखण्डे तात्पर्यदीपिकासमेता(अथ नवमोऽध्यायः) मुनय ऊचुः भवता सर्वमाख्यातं संक्षेपादिस्तरादपि ॥ भवत्प्रसादादस्माभिर्विज्ञातं च विचक्षण ॥१॥ तथाऽपि देवदेवस्य शिवस्य परमात्मनः ॥ विश्वाधिकस्य रुद्रस्य ब्रह्मणः सर्वसाक्षिणः ॥२॥ नर्तनं द्रष्टुमिच्छामः शंकरस्याम्बिकापतेः ॥ अतः कारुण्यतोऽस्माकं तदुपायं वदाइतम् ॥ ३॥ उक्तमुक्त्युपायजातमध्ये भगवन्नृत्यदर्शनस्यैव सुकरत्वं मुलभत्वं महाफलत्वं च निश्चिन्वतां मुनीनां तदुपायगोचरं प्रश्नमवतारयति-भवता सर्वमिति ॥१॥२॥३॥ सूत उवाच शृणुध्वं तत्प्रवक्ष्यामि श्रद्धया वेदवित्तमाः॥ पुरा नन्दीश्वरं धीमानपच्छच्छौनको मुनिः ॥४॥ सोऽपि कारुण्यतः श्रीमानन्दी वेदविदां वरः ॥ शौनकायाब्रवीत्रला महादेवं घृणानिधिम् ॥५॥ नन्दिकेश्वर उवाच कैलासे संध्ययोः शंभुः करोयानन्दनर्तनम् ॥ तच्छिवा केवलं पश्यत्यन्यस्तत्र न पश्यति ॥६॥ पृष्टमुपायं ब्रुवाणः सूतस्तत्र प्रत्ययदाक्य पुरावृत्तमुदाहरति-पुरेत्यादि ॥४॥५॥६॥ पुण्डरीकपुरे रुद्रः शौनकाऽऽनन्दनर्तनम् ॥ श्रीमद्दभ्रसभामध्ये करोति भगवान्सदा ॥ ७ ॥ १ क. ख. 'क्तयुक्त्यु । २ ख. विचिन्वतां । ग. विनिश्चिन्वतां । For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ९] सूतसंहिता। ३१९ कैलासे नित्यं सतोऽपि नर्तनस्य दर्शनं दुर्लभमिति यत्र स्थाने मुलभं तदाह-पुण्डरीकपुर इति ॥ ७॥ तत्रापि शौनकाम्बाऽपि स्कन्दो विघ्नेश्वरोऽपि च ॥ क्षेत्रपालो मया साध पश्यत्यन्यो न पश्यति ॥ ८॥ अम्बाऽपि गौर्यपि ॥ ८॥ येषां प्रसादो देवस्य शौनकास्ति महत्तरः॥ ते प्रपश्यन्ति तत्रैव महानर्तनमैश्वरम् ॥ ९ ॥ तस्मात्प्रसादसिद्धयर्थ शौनक श्रद्धया सह ॥ पुण्डरीकपुरं गत्वा खो चापस्थिते सति ॥ १०॥ आर्द्रायां प्रातरेव त्वं शुचिर्भूत्वा समाहितः ॥ शिवगङ्गाभिधे तीर्थे स्नानं कृत्वा महत्तरे ॥ ११ ॥ यथाशक्ति धनं धान्यं दत्त्वाऽन्यदाऽनसूयवे ॥ उपोष्य दिनमेकं वा श्रीमूलस्थाननायकम् ॥ १२ ॥ भक्त्या प्रदक्षिणीकृत्य प्रणम्य भुवि दण्डवत् ॥ श्रीमत्पञ्चाक्षरं मन्त्रं जपित्वाऽयुतमादरात् ॥ १३॥ दिने दिने मुनेऽब्दान्ते स्नानं कृत्वा यथा पुरा ॥ प्रणम्य देवमीशानं श्रीमूलस्थाननायकम् ॥ १४ ॥ पुनर्नित्यं महाभक्त्या श्रीमद्दभ्रसभापतिम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ १५॥ श्रीमत्पञ्चाक्षरं मन्त्रं जपित्वा पूर्ववत्पुनः ॥ वत्सरान्ते यथाशक्ति धनं दत्त्वा सभापतेः ॥ १६ ॥ पूजां पञ्चाक्षरेणैव कुरु श्रद्धापुरःसरम् ॥ पुनः प्रसादस्ते तस्य भविष्यत्येव शौनक ॥ १७॥ १ ग. 'न्यद्राह्मणाय च ॥ उ । २ ङ. 'दतस्तस्य । For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३२० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता [ ३ मुक्तिखण्डे - बहवो देवदेवस्य नृत्यमत्र प्रसादतः ॥ दृष्ट्वा स्ववाञ्छितं सर्वं प्राप्तवन्तो मुनीश्वराः ॥ १८ ॥ सूत उवाच - एवं नन्दीशवचनं श्रुत्वाऽसौ शौनको मुनिः ॥ सर्वं कृत्वा क्रमेणैव श्रद्धया मुनिसत्तमाः ॥ १९ ॥ प्रसादेन महेशस्य नर्तनं सर्वसिद्धिदम् ॥ दृष्ट्वा सभामध्ये भवान्या सह शौनकः ॥ २० ॥ अतीव प्रीतिमापन्नः स्तोत्रैः स्तुत्वा यथाबलम् ॥ भक्त्या परवशो भूत्वा किंचित्कालं महामुनिः ॥ २१ ॥ पुण्डरीकपुरे दर्शनला भोपायमाह - येषामिति ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ पुनश्व दृष्ट्वा देवेशं नृत्यन्तं देवनायकम् ॥ प्रमोदेन स्वयं विप्रा अकरोद्दण्डनर्तनम् ॥ २२ ॥ देवदेवोऽपि संतुष्टः शौनकाय द्विजोत्तमाः ॥ प्राह गम्भीरया वाचा शौनक त्वं महामुने ॥ २३ ॥ दण्डनर्तनमिति । दण्डप्रणामैः सहितं हर्षोत्कर्षनिमित्तवशप्रवृत्तं नृत्तमिस्पर्थः ॥ २२ ॥ २३ ॥ वेदानामादिभूतस्य ऋग्वेदस्य ममाऽऽज्ञया ॥ अव निर्वाहकस्तत्र शाकल्यस्य विशेषतः ॥ २४ ॥ एवमाज्ञापितस्तेन शिवेन मुनिसत्तमः ॥ शौनको भगवान्विप्रास्तथा निर्वाहकोऽभवत् ॥ २५ ॥ भव निर्वाहक इति । अत एव महाव्रते होतृप्रयोगस्य निर्वाह: शौनकेन कृतः । शाकल्यस्येति । शाकल्य कृतपदविभागानुसारेण हि शौनक ऋग्विधानबृहद्देवतामहाव्रतप्रयोगादिग्रन्थानकार्षीदित्यर्थः ॥ २४ ॥ २५ ॥ १ गङ नृत्यमि । २ ङ. शाकलस्य । For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ९] सूतसंहिता। ३२१ तस्य शिष्यस्तु विप्रेन्द्रास्तद्दाक्यादाश्वलायनः॥ पूर्वोक्तेनैव मार्गेण भगवन्तं त्रियम्बकम् ॥ २६ ॥ श्रीमद्दभ्रसभामध्ये नृत्यन्तं देवनायकम् ॥ दृष्ट्वा प्रणम्य मेधावी प्रसादेन शिवस्य तु ॥ २७ ॥ अभवत्सूत्रकृविप्राः शाकल्यस्य महामुनिः॥ एवं पूर्वोक्तमार्गेण श्रद्धया बहवो जनाः ॥२८॥ दृष्ट्वा भ्रसभामध्ये नर्तनं शंकरस्य तु ॥ कृतार्था वेदविच्छ्रेष्ठा अभवन्नचिरेण तु ॥२९॥ तस्माद्भवन्तोऽपि पुरोक्तवर्मना शिवस्य नृत्तं शिवया निरीक्षितम् ॥ दृष्ट्वा महेशस्य हरस्य शूलिनः __ प्रसादमात्रेण विमुक्तिभागिनः॥३०॥ भवत परमतत्त्वप्राप्त्युपायो मयोक्तः सकलगुरुवराणामुत्तमो व्याससंज्ञः ॥ अवददतिरहस्यं मे पुरा श्रद्धयैव प्रवरगुणनिधानः पद्मनाभांशभूतः ॥ ३१ ॥ एवमुक्त्वा मुनीन्द्रेभ्यः सूतः पौराणिकोत्तमः ॥ कृष्णद्वैपायनं व्यासं सस्मार श्रद्धया सह ॥ ३२॥ न केवलं स्वयमकार्षीत् । किंतु स्वशिष्यमाश्वलायनमपि तथाकरणे नियुक्तवान् । स आश्वलायनोऽपि तथा कृतवानित्याह-तद्वाक्यादाश्वलायन इत्यादि ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ एतस्मिन्नन्तरे श्रीमान्महाकारुणिकोत्तमः ॥ कृष्णाजिनी सोत्तरीय आषाढेन विराजितः ॥ ३३॥ भस्मोद्धूलितसर्वाङ्गः शुद्धतिर्यवित्रपुण्ड्धृत् ॥ रुद्राक्षमालाभरणो जपन्पञ्चाक्षरं मुदा ॥ ३४॥ For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेशिष्यस्तादृग्विधैर्युक्तो महात्मा स्वयमागतः॥ तं दृष्ट्वा परमप्रीत्या प्रणम्य भुवि दण्डवत् ॥ ३५॥ सूतः स्वशिष्यैर्मुनिभिः सह सत्यवतीसुतम् ॥ तत्पादपङ्कजवंदं निधाय शिरसि क्रमाव ॥ ३६॥ चक्षुषोर्हृदये चैव संतोषागद्गदस्वरः ॥ पादप्रक्षालनं कृत्वा पवित्रं तजलं पुनः ॥ ३७॥ आषाढेनेति । "आषाढो बतिनां दण्डः" इति हलायुधः ॥ ३३ ॥ ३४ ॥ । ३५ ॥ ३६ ॥ ३७॥ पीत्वा यथार्ह संपूज्य व्यासं शिष्यगणावृतम् ॥ तदाक्यं वेदवत्सत्यं वशिष्यान्वेदवित्तमान् ॥ ३८॥ तद्वाक्यं व्यासवाक्यम् ॥ ३८॥ श्रावयित्वा महाधीमान्सह तेनाखिलैरपि । श्रीमद्याघ्रपुरं दिव्यमवाप पुरुषार्थदम् ॥ ३९ ॥ पुनः सर्वे मुनिश्रेष्ठा वेदव्यासपुरोगमाः॥ चापे सूर्ये स्थिते रौद्रे नक्षत्रे श्रद्धया सह ॥ ४०॥ व्याघ्रपुरप्रभावेऽतिशयनक्षत्रम् । रौद्रे नक्षत्र आायाम् ॥ ३९ ॥ ४०॥ स्नानं कृत्वा महातीर्थे शिवगङ्गाभिधे वरे ॥ यथाशक्ति धनं दत्त्वा ब्राह्मणानां मनीषिणाम् ॥४॥ उपोष्यैकं दिनं दृष्ट्वा श्रीमूलस्थाननायकम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य धरणीतले ॥४२॥ षडक्षरेण मन्त्रेण श्रीमूलस्थाननायकम् ॥ समाराध्यायुतं नित्यं जपित्वा मन्त्रमुत्तमम् ॥४३॥ १ ग, ‘भूलास्था। For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ९ ] सूतसंहिता | वत्सरान्ते च तीर्थेऽस्मिन्त्रानं कृत्वा महत्तरे || प्रदत्त्वा पूज्य देवेशं श्रीमूलस्थाननायकम् ॥ ४४ ॥ ततः सभापतिं नित्यं प्रणम्य भुवि दण्डवत् ॥ मन्त्रं षडक्षरं नित्यं जपित्वाऽयुतमादराव ॥ ४५ ॥ वत्सरान्ते धनं दत्त्वा ब्राह्मणानां यथाबलम् || श्रीमत्पञ्चाक्षरेणैव सतारेण महेश्वरम् ॥ पूजयामासुरत्यन्तं श्रद्धयैव सभापतिम् ॥ ४६ ॥ ततः प्रसन्नो भगवान्महेश्वरो मुनीश्वराणामपि दृष्टिगोचरः ॥ प्रनृत्यमानोऽभवदम्बिकापतिः समस्तवेदान्तसभापतिः शिवः ॥ ४७ ॥ व्यासादयो वेदविदां वेरा हरं दिवाकराणां शतकोटिकोटिभिः ॥ समानतेजस्कमतीव निर्मलं विशालवक्षस्थलमार्तिहारिणम् ॥ ४८ ॥ दृष्ट्वा प्रसादेन महत्तरेण ते प्रणम्य सर्वे भुवि दण्डवत्पुनः ॥ प्रजल्प्य भक्त्या विवशा विचेष्टिता Acharya Shri Kailassagarsuri Gyanmandir निवृत्तबन्धा अभवन्प्रसादतः ॥ ४९ ॥ पुष्पवृष्टिरभवन्महत्तरा स्वस्तिमङ्गलपुरःसराऽपि च ॥ काहलादिखपूरितं जग तोषिता अपि सुरासुरा जनाः ॥ ५० ॥ १ ङ. वरं । For Private And Personal Use Only ३२३ Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३२४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता आगता अपि सुरासुरा जना अप्सरोभिरखिलैरनुत्तमैः ॥ शंकरश्च भगवान्सभापतिः सर्वलोकहितकाम्ययाऽम्बया ॥ ५१ ॥ [ ३ मुक्तिखण्डे - सह परिकरबन्धं वेदमन्त्रेण कृत्वा निखिलभुवननाथो नीलकण्ठस्त्रिनेत्रः ॥ सकलजनसमूहैः सेव्यमानः स्वभक्तै स्तनययुगलयुक्तो नन्दिनाऽऽनन्दितेन ॥ ५२ ॥ महोत्सवविनोदेन भगवान्परमेश्वरः || पुण्डरीकपुरं दिव्यं प्रादक्षिण्यक्रमेण सः ॥ ५३ ॥ चरित्वा शिवगङ्गायां शंभुस्ताण्डवमण्डितः ॥ स्नानं कृत्वा ददौ तीर्थं सर्वेषां प्राणिनां हरः॥ ५४ ॥ सुरासुरादयो यस्मिन्शिवगङ्गाभिधे वरे || श्रद्धया संनिधौ तस्य स्नानं कृत्वा यथाबलं ॥ ५५ ॥ धनं धान्यं च वस्त्रं च तिलं गां भूमिमुत्तमाम् ॥ प्रदत्त्वा शिवभक्तेभ्यः शंकरं शशिभूषणम् ॥ ५६ ॥ ॥ ४१ ॥ ४२ ॥ ४३ || ४४ || ४५ || ४६ || ४७ || ४८ ॥ ४९ ॥५०॥ ।। ५१ ।। ५२ ।। ५३ || ५४ || ५५ || ५६ ॥ नीलकण्ठं विरूपाक्षं तुष्टुवुश्च सुरादयः ॥ नमस्ते रुद्र मन्यव उतोत इषवे नमः ॥ ५७ ॥ नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ॥ या ते रुद्र शिवा तनूः शान्ता तस्यै नमो नमः ॥ ५८ ॥ For Private And Personal Use Only नमस्ते रुद्र मन्यव इति । रक्षायां साक्षादुपकरणत्वेन रुद्रसंबन्धिभ्यो मन्युधनुर्बाणहस्तेभ्यो नमस्कारः । मन्युरिह स्वपरिपन्थिविषयः ॥ ५७ ॥ ५८ ॥ Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ९ ] सूतसंहिता । नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ॥ सहस्रपाणये तुभ्यं नमो मीदुष्टमाय ते ।। ५९ ।। कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः ॥ नमस्ते चाऽऽत्तशस्त्राय नमस्ते शूलपाणये ॥ ६० ॥ Acharya Shri Kailassagarsuri Gyanmandir मीष्टमा श्रेष्ठतम || ५९ ॥ ६० ॥ हिरण्यपाणये तुभ्यं हिरण्यपतये नमः ॥ नमस्ते वृक्षरूपाय हरिकेशाय ते नमः ॥ ६१ ॥ हरिकेशाय हरितवर्णकेशाय ॥ ६१ ॥ ३२५ पशूनां पतये तुभ्यं पथीनां पतये नमः ॥ पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः ॥ ६२ ॥ पुष्टानामिति । भावे निष्ठा । पुष्टानां वाक्पुष्टिज्ञानपुष्ट्यादीनां दशपुष्टीनां पतये ॥ ६२ ॥ आतताविस्वरूपाय वनानां पतये नमः ॥ रोहिताय स्थपतये वृक्षाणां पतये नमः ॥ ६३ ॥ आततायिस्वरूपायाऽऽततेनाधिज्येन धनुषा जगदवतीत्याततावी । अवतेणिनिः । तस्मै । तिष्ठति पातीति स्थपतिस्तस्मै ॥ ६३ ॥ 1 नमस्ते मन्त्रिणे साक्षात्कक्षाणां पतये नमः ॥ ओषधीनां च पतये नमः साक्षात्परात्मने ॥ ६४ ॥ कक्षाणां कक्षा गहना देशगहना भाषागहना धर्माधर्मादि गहनास्तेषां पतये । यद्वा गिरिनदीगह्वरगुल्मादयश्च कक्षास्तेषां स्वामिने तत्र स्थितानां वा रक्षकाय ।। ६४ । For Private And Personal Use Only उच्चैर्घोषाय देवाय पत्तीनां पतये नमः ॥ सत्त्वानां पतये तुभ्यं धनानां पतये नमः ॥ ६५ ॥ सहमानाय शान्ताय शंकराय नमो नमः ॥ आधीनां पतये तुभ्यं व्याधीनां पतये नमः ||६६ ॥ Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेउच्चै?षाय । उच्छ्रितशब्दायोच्छूितस्तोत्राय । पत्तीनाम् "एकेभैकरथा व्यश्वा पत्तिः" इत्यमरः । तासां पतये । सच्चानां सह सीदतां महाप्रमथगणानां पतये ॥ ६५ ॥ ६६॥ ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥ स्तनानां पतये तुभ्यं कृत्रिमाय नमो नमः ॥ ६७ ॥ ककुभाय । ककुभो दिशो वासत्वेनास्य सन्तीत्यर्शआदित्वादन् , तस्मै तस्कराणां नमस्तुभ्यं पतये पापहारिणे ॥ वञ्चते परिवञ्चते स्तायूनां पतये नमः ॥ ६८॥ वञ्चते गच्छते । वचिर्गत्यर्थः । परिवञ्चते परितः सर्वत्र गच्छते । स्ता. यूनाम् । छद्मचारिणो ये वस्त्रादीनपहरन्ति कपटसाधुवेषास्ते तायवः "उत. स्मैनं वस्त्रमथिं न तायुम्" इत्यादौ दर्शनात् । तत्र वा सकारलोपः । अत्र वा सकारोपजनस्तेषां पतये ॥ ६८ ॥ नमो निचेरवे तुभ्यमरण्यपतये नमः ॥ उष्णीषिणे नमस्तुभ्यं नमस्ते परमात्मने ॥ ६९ ॥ विस्तृताय नमस्तुभ्यमासीनाय नमो नमः ॥ शयानाय नमस्तुभ्यं सुषुप्ताय नमो नमः ॥ ७० ॥ प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने ॥ सभारूपाय ते नित्यं सभायाः पतये नमः ॥ ७१ ॥ नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे ॥ ७२ ॥ सूत उवाच एवं सुरासुरैरन्यैः शंकरोऽभिष्टुतः पुनः ॥ कृत्ला प्रसादं सर्वेषां तत्रैवान्तर्हितोऽभवत् ॥ ७३ ॥ अस्य तीर्थस्य माहात्म्यं स्थानस्यास्य सभापतेः ॥ यो वेत्ति श्रद्धया मुक्ति सिद्धा तस्य महात्मनः ॥७४॥ For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सूतसंहिता Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ९ ] यः पठेच्छृणुयादाऽपि मुक्तिखण्डमिमं सदा ॥ स साक्षान्मुक्तिमाप्रोति प्रसादेन सभापतेः ॥ ७५ ॥ नमो व्यासाय गुरवे मम विज्ञानदायिने ॥ नमः शिवाय सोमाय साक्षिणे प्रत्यगात्मने ॥ ७६ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्ड ईश्वरनृत्यदर्शनं नाम नवमोऽध्यायः ॥ ९ ॥ ३२७ निचेरवे निभृतं नितरां चरणशीलाय ॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ॥ ७३ ॥ ७४ ॥ ७५ ॥ ७६ ॥ For Private And Personal Use Only इति श्रीमत्काशीविलास श्रीक्रियाशक्तिपरमभक्त श्री मध्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन श्रीमाधवाचार्येण विरचितायां सूतसंहिता तात्पर्यदीपिकायां मुक्तिखण्ड ईश्वरनृत्पदर्शनं नाम नवमोऽध्यायः ॥ ९ ॥ Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाप्तिमगमदेव तृतीयं मुक्तिखण्डम् । For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतसंहितायखण्डत्रयान्तर्गतश्लोकाद्यचरणवर्णानुक्रमः । २७० श्लोकायचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः अ अज्ञाने सति संसारः... ... १३९ अतस्त्वं भ्रान्ति मुत्सृज्य ... ३४ अकर्ताऽहमभोक्ताऽहं .... .... अतितप्तायसैर्दण्डैः ... ... १७३ अकात्मानुसंधानात्........ अतिप्रसादेन शिवस्य केशवः अकामकृतदोषस्य ... अतिवर्णाश्रमं रूपं .... .... अकारं तु स्मरेत्पश्चात् अतिवर्णाश्रमी चेति .... .... अकारो भगवान्ब्रह्मा .... अतिवर्णाश्रमी प्रोक्तः .... अक्षयूतविनोदश्च .... .... २९५ अतिवर्णाश्रमी साक्षात् .... २८६ अक्षमालाधरं देवं अतीव पीतिमापन्नः .... अक्षमालाधरं शुभं .... अतीव शुद्धचित्तानां .... अक्षरो दहरः साक्षात् .... अतीव श्रद्धया सार्धम् । अगस्त्येन च रक्षार्थ .... अतीवाऽऽज्ञापयामास अग्नयश्च तथा लोकाः.... अत्यन्तं पीतवानस्मि अग्निकार्यपरित्यागे .... २५५ अत्यन्तमलिनो देहः .... २०६ अमिना वर्धते मज्जा ... अग्निरित्यादिभिर्मरैः.... ... १५६ अत्यल्पोऽपि यथा वह्निः ... २४३ अत्यन्तापरमां मूर्तिम् अमिरेकेन विप्रेन्द्राः अत्युग्रोऽतिप्रसन्नश्च .... अनिवां मुरां तप्तां .... अग्निवर्णों जपावर्णः अत्रैव मरणं प्राप्तः ... अग्निष्टोमादिकं सर्व अतः संसारनाशाय .... अतः सर्वमनुष्याणां .... अग्निहोत्रसमुत्थेन अथ तेषां प्रसादार्थं ... अग्नीनाधाय विधिवत्.... अथर्वशिरसा देवं .... अग्न्यंशे च महेशानं..... अथवाऽऽकाशमध्यस्थे अङ्गप्रत्यङ्गसंपूर्णम् ... अथवाऽऽनीन्समारोप्य अङ्गुष्ठाभ्यामुभे श्रोत्रे .... अथवा चित्तकालुण्यात् अङ्गष्ठावपि गृह्णीयात् ... २१३ अथवा तव वक्ष्यामि.... अचिरात्सर्वपापघ्नम् ३०९ अथवा मलिनस्तत्र .... .... २७० अज्ञत्वान्नैव हेतुः स्यात् २० अथवा मुनिशार्दूल ... अज्ञानपाशबद्धत्वात् .... .... २२३ अथवा योगिनां श्रेष्ठ ... २४० अज्ञानबाधकं कर्म .... .... २६६ अथवा विष्णुमव्यक्तम् .... २३७ अज्ञानमलपहूं यः ... ... २०२ अथवा सच्चिदानन्दं ... .... .... ..... ... २५ २४ 4 ... .... .... For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ ०४ सूतसंहिताद्यखण्डत्रयान्तर्गतश्लोकायचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः अथवाऽहं हरिः साक्षात् .... २३३ अन्नं वा तण्डुलं वाऽपि ... १६७ अथातः संप्रवक्ष्यामि १४२, १४६, अन्नदानपरः श्रीमान् .... १५०, १५४,१६०,१६६, १७२, मनपानं तथा वखं ... १७७, १८६, १९९, २०२, २०७, अन्नपानपदानं च .... २१५, २२४, २२८, २३१,२३८, अन्यदीये तृणे रत्ने ... २६४, २९७, २७७, २८४,२९३, अन्यानि यानि कर्माणि अथाभ्यन्तरपूजाया .... .... ५४ अन्पान्युपपुराणानि.... अथैषां पुरतः श्रीमान् .... ३५ अन्यामु बुद्धिपूर्व चेत् अदृश्यं दृश्यमन्तस्थम् ... २३६ अन्येन पाणिना सर्वअदृष्टपूर्व तं दृष्ट्वा ... ... २१/अन्येषामपि सर्वेषां .... अधमोऽच्युत वैश्यस्य २८५ अन्येषामपि सर्वेषां अधश्चोर्ध्व स्थिता नाडी .... १८९ अन्येषामपि सर्वेषां .... अध्येण्यामि सदा वेदान् १८१ अन्येषु तारतम्येन ... अनन्तममलं नित्यम् .... .... २३५/अपरोक्षं पितुर्लेभे ... अनन्तानन्दबोधाम्बु..... ३ अपरोक्षमवाप्याऽऽशु अनन्तानन्दमोक्षाख्य- .... १३६ अपानमध्येमाकृष्य .... अनन्तो वेदवेद्यस्य .... .... १४ अपानाख्यस्य वायोस्तु अनया देवदेवस्य .... ७९ अपानो वर्तते नित्यम् अनाद्यन्तेऽवशो भूत्वा ३१५ अपूर्वानपरं ब्रह्म अनायासेन संसारात्- ६३ अपृच्छद्देवमीशानम् ..... अनायासेन संसारात् .... २८४ अपच्युतात्मभावेन अनुकम्पा दया सैव .... २०५ अप्रमेयाय शान्ताय अनुगृहाबवीद्विप्राः ... २५३ अप्सरोगणसंकीर्णा अनुवर्तत मनसा .... .... १४४ अभक्ष्यभक्षणश्रद्धा ... अनेककोटिभिः कल्पैः.... .... २५२ अभवत्सूत्रकृद्विमाः .... अनेकजन्मसंसिद्धैः .... .... २५१ अभिशस्तेषु सर्वेषु ... .... १४५ अनेकजन्मार्जितपुण्यकर्मणा ३०३ अभेदेन स्थिति याति अनेन विधिना युक्तः .... १६२ अमन्यत परं सगं ..... अनेन विधिना युक्तः .... .... २१४ अमन्यतास्य वेदज्ञा.... अनेनावार्यसंज्ञस्तु .... .... ११७ अमावास्या तदा प्रोक्ता अनेनैवाऽऽत्मनो ज्ञानम् २६४ अमावास्यां मुनि श्रेष्ठ .... अन्तर्बाहश्च वेदज्ञाः .... .... २४ अम्बिकापतिमीशान अन्तर्यामीति वेदेषु .... .... १०६ अम्बिकायाः पियोऽत्यर्थ .... ३०५ अन्नं दद्याद्यथाशक्ति ... .... १६७ अम्बिकासहितो नित्यं ... ८५ For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ०८ . .. २५२ २६३ ७. वर्णानुक्रमः। श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाधचरणानि पृष्ठाङ्काः अयं धाता विधाता च ... ३४ अवाप्य वेदतीर्थाख्ये..... .... २७३ अयं ब्रह्मा शिवो विष्णुः .. १८३ अविज्ञायाऽऽत्मसद्भावम् .. १२० अयं स भगवानीशः .... .... १८३ अविज्ञायैनमात्मानं .... .... ३४ अयं साक्षान्महायोगी.... १७ अविद्या पश्चपर्वेषा ..... अपनेन विमुच्येत .... ७२ अविरक्तो गृहीचान्ते.... अयनं द्वेऽयने वर्ष ... ७५ अवैदिकाय विमाय .... अपमात्मविदामात्मा .... ८४ अवैदिकैश्च पापिष्ठैः .... अयसा निर्मितां कान्ताम् १७४ अव्यक्तात्कालपाकेन.... अयोग्यानां च योग्यानां ३१६ अशक्तानामरक्षा च अर्कवारे चतुर्दश्याम् .... .... १२१ अशक्यः स्वानुभूत्या च अर्कवारे तथा विषाः .... .... १२९ अशरीरं शरीरेषु ... .... १९७ अर्कवारे तथाऽष्टम्यां .... ६३ अशरीरो महानात्मा.... अर्कवारेऽप्यमावास्यां ७१ अशुद्धो जायते भूमौ.... अर्कवारे भूगोरे .... ... १३० अश्वत्थस्थापन कार्यम् ... १५९ अर्कवारे यथाऽऽीयाम् .... १३० अष्टप्रकृतिरूपा सा .... ... १८८ अध्यं दत्त्वा मुनिश्रेष्ठाः ४२ असंख्या विलयं पाता .... ८१ अर्थहीनस्य निन्दा च .... २९६ असावहं भो नामास्मि अर्धनारीश्वरो भूत्वा .... ... ९८ असुखे मुखमारोप्य .... अर्धेन नारी तस्यां तु.... १०७ अस्ति चेद्ब्रह्मविज्ञानम् । अर्धोदयेऽथवा विप्राः.... १३० अस्ति तत्सहपुत्रेण .... अक्स्स्रिोत इति ख्यातः ९६ अस्ति शूद्रस्य शुश्रूषोः अलम्बुषा स्थिता पायु- .... १८९ अस्तुवजश्रद्धया विष्णुं । अल्पत्वादुपयोगस्प .... ९७ अस्मादेव विजायन्ते.... .... अल्पदानेन सर्वेषां ... ६१ अस्माभिः सुरसत्तमा अवशिष्टामु सर्वामु .... १६३ अस्मिन्नष्टमिदं सर्व .... अवशिष्टो रसांशश्च .... .... १७८ अस्मिन्पर्वणि यः स्नात्वा .... १२८ अवस्थासाक्षिणे तुभ्यं.... ८९ अस्य तीर्थस्य माहात्म्यं अवाच्यमेाद्वज्ञानम् ... १३६ अस्य प्रसादलेशस्य ...... अवाप पाया विष्णः.... ७२ अस्य व्रतस्य माहात्म्यम् अवाप परमां मुक्तिं .... ४७ अस्य संसारिणस्तत्त्वं अवाप सर्वसंसार- .... २७५ अस्पामनेन चौर्येण .... अवापुर्यत्र देवेशः .... ७३ अस्यामनेन चौर्येण ..... अवापुर्वेदजं तस्य ... .... २७५ अहं च परया युक्तः... .... अवाप्तज्ञानयोगस्त्वम् .. .. १३४ अहंबुद्धच्या विमुक्त्यर्थम् .... २३५ .... १४४ .... १७१ ५.. ० ० oc .... For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४ श्लोकाद्यचरणानि सूतसंहिताद्यखण्डत्रयान्तर्गत श्लोकाद्यचरणानां पृष्ठाङ्काः | श्लोकाद्यचरणानि २१ आत्मा तावत्सुरा अस्ति ३२ आत्मानं चेद्विजानीयात् २०३ आत्मानं जगदाधारम् अहमेको जगद्धातुः अहमेव जगत्कर्ता अहिंसा सत्यमस्तेयम्.... अहो ज्ञानं परित्यज्य .. अहो ज्ञानामृतं मुक्त्वा अहो तेन विना लोकः अहो दुःखोदधौ मग्न...... अहो महान्तं परमार्थदर्शिनम्.... अहो मायावृतो लोकः अहोरात्राणि विप्रेन्द्राः आ आकारश्चास्य नाम्नोऽन्ते आकाशादिप्रपञ्चाय आकाशान्तस्तथा प्राज्ञ आकाशो वर्धकः पादः आकूतिं दत्तवाञ्शुद्धाम् आगता अपि सुरासुरा जनाः .... आग्नेयं नवमं पश्चात् .. आग्नेयनर्तकाख्यः सः.... आग्नेयी मूर्तिमाश्रित्य ..... आचार्य एव संसारआचार्यनिन्दाश्रवणम् आचार्यानुज्ञया युक्तः .... आचार्येनीश्वरज्ञानम् आचार्यै बालबुद्धिव आच्छादनं तथा कन्थाम् आतताविस्वरूपाय आत्मतत्वतिरस्कारात् आत्मनस्तत्त्वविज्ञानात् आत्मनिष्ठं च मां विष्णो आत्मनः परमा मुक्तिः... आत्मविज्ञानिनो निष्ठाम् आत्मस्थं तीर्थमुत्सृज्य आत्मस्थं यः शिवं त्यक्त्वा 6000 .... 4.00 6330 .... .... ODBG 0000 2000 **** 2000 01.0 .... ... 1900 0000 0000 **** 10.3 4800 .... 1940 ७०.० 0936 **** 4000 0.00 3000 .... 08.0 6000 www.kobatirth.org 2016 Acharya Shri Kailassagarsuri Gyanmandir .... १७६ | आत्मानमीश्वरं वेद २२२ आत्मनोऽनात्मभावेन १३९| आत्मस्वरूपविज्ञानात् १८१ आत्माऽयं केवलः स्वच्छः २४५ आत्मार्थं यः पचेन्मोहात् १७१ | आत्मा विद्यारतः श्रीमान् ७५ आत्मा शुद्धः सदा नित्यः | आत्मा सर्वगतोऽच्छेद्यः १४४ आत्मैवेदं जगत्सर्वम् .. ९० | आददीत यतो ज्ञानम्.. २२८| आदर्श निर्मले यद्वत्.. १७९ आदाय श्रद्धया विमाः १०८ आदित्यं चन्द्रमनिं च ३२४ | आदित्यसंनिधौ लोकः ८ आदिमन्न भवत्यन्तः..... ११६ आदिलिङ्गे महाविष्णुः ८३ | आद्य त्रयोदशाध्यायो.... २८४ आद्यः सप्तशतं प्रोक्तो २९६ आनन्दाविर्भवं यावत् १४६ | आपो नारा इति प्रोक्ता २९६ आम्नायान्तैक संवेद्यः.... २९६ आयसं मुसलं तीक्ष्णम् १५५ आराधयेदतिप्रीत्या ३२५ आराध्यते प्रसादार्थम् ७८| आराधयेद्विजमुखे २६५ आराध्य श्रद्धया संज्ञां ३०५ आर्द्रायां प्रातरेव त्वं .... २६४ आर्द्रायां मृगशीर्ष वा २९० आवासभूमिदो रौद्रम् १२४ आविर्वभूव सर्वज्ञः १२६ | आविर्भूतस्वरूपा श्रीः .... ..... For Private And Personal Use Only www. 0000 0000 ... ... 8900 80.0 04.0 4003 .... 0000 0000 6000 10.0 २९०० 0950 पृष्ठाङ्काः ३१३ १८३ २३२ २८७ २०४ २२३ १८३ .... 1000 95.0 0000 .... .... 2000 **** **** .... 6600 **** ODED 0106 ९००० 0000 0038 .... .... BSET १४६ २४९ २०१ २०३ २२३ १४४ ८३ ४२ १७४ २८७ ११९ १२४ ११ १० २२० ८८ ३१७ १६२ ५५ १३८ १६७ २९९ ३१९ १२२ २७५ २५० २७७ Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra .... श्लोकाद्यचरणानि अश्वत्थं वा ऋजुं सौम्यम् आसनं विजितं येन आसनानि पृथग्वक्ष्ये आसनावाहने चाघ्यं . आसीदेकार्णवं घोरं आस्ते तं वेदविच्छ्रेष्ठं.... आस्पनासिकयोर्मध्ये..... .... GOO .... .... 0900 0000 .... 0000 .... इ 0000 इति चित्तव्यवस्था या इति ज्ञात्वा पुनः सर्वम् इति तव परमार्थः सर्ववेदान्तइति धीर्या मुनिश्रेष्ठ इति पृष्टो मुनिश्रेष्ठैः इति ब्रह्मादयः स्तुत्वा इति माहेश्वरं वाक्यम् इति यो वेद वेदान्तैः..... इति विज्ञाननिष्पत्तिः इति विज्ञानसंपन्नः इति श्रुत्वा गिरां नाथः इति श्रुत्वा द्विजाः सर्वे इति श्रुत्वा महात्मानो इति श्रुत्वा महात्मानो इति श्रुत्वा मुनिश्रेष्ठा इति श्रुत्वा मुनिश्रेष्ठाः इति श्रुत्वा मुनिश्रेष्ठा ... इति श्रुत्वा मुनिश्रेष्ठाः इति श्रुत्वा मुनिश्रेष्ठाः इति श्रुत्वा मुनिश्रेष्ठाः इति सूतवचः श्रुत्वा इति स्तुत्वा महादेवम्... इति स्मृत्वा स्वहृन्मध्ये इतिहासपुराणाभ्यां इत्थं समस्तदेवानां इत्थं ब्रह्मर्षिभिः सिद्धैः 0000 0800 **** 9134 0600 .... .... 6600 .... 9900 **** 9900 **** २८८ 8940 0.00 **** .... .... .... 0.00 DEEV .... ०००० वर्णानुक्रमः। पृष्ठाङ्काः १४३ इत्यहं मानसं छन्नः..... २१४ | इत्याकर्ण्य मुनीश्वराः.... २१२ इत्यालोचनमर्थज्ञाः BROI 0134 .... 0989 www.kobatirth.org .... Acharya Shri Kailassagarsuri Gyanmandir ४९ श्लोकाद्य चरणानि पृष्ठाङ्काः ३२ ३०० इत्युक्त्वा भगवानुद्रः १९० इत्युक्त्वा मुनयः श्रीमान् | इत्येवं प्रार्थितः सम्यक् २३० इत्येवं प्रार्थितः सर्वैः .... २४१ इत्येवं बहुधा विप्रः २२२ इत्येवमुक्त्वा परमेश्वरो हरः २३९ इत्येवमुक्त्वा भगवान् १३४ | इदंतया न देवेशम् ३८ इदानीं श्रोतुमिच्छामः २७६ इन्द्रजित्पुनरादातुम् .... २८२ इन्द्रियाणि समाहृत्य २०६ | इडया वायुमाकृष्य २४३ | इडया वेदतत्त्वज्ञ १९७ इडायाः कुण्डलीस्थानम् २८४ इडा चोत्तरनासान्तम् ३० इह लोके सुखी भूखा ६४ | इव सम्यग्ज्ञानाङ्गम् ३९ ९१ 4000 www. ५१ इत्युक्त्वाऽन्तर्हितः श्रीमान् . ८७ इत्युक्त्वा भगवान्रुद्रः ● For Private And Personal Use Only sase 46.0 .... | ईशानं सर्वविद्यानाम् .... १११ ईश्वराणां च सर्वेषां १३९ ईश्वरे च गुरौ वेदे | उ 9900 Coope १८४ ८५ उकारं च मकाराख्ये १९८ उक्त मुख्याधिकारीति २३५ उच्चैर्घोषाय देवाय १३ उच्चैर्जपस्तु सर्वेषाम् ५१ | उच्चैर्जपादुपांशुश्च ९१ उत्तमाधमरूपेण 00 9306 **** **** १२० २०८ १०० २४ २९ ३४ ३०४ १२५ ४५ ३०७ २४५ २३६ १३४ १२८ २३० २१५-२१९ २१९ १९४ १८९ १६६ २७१ 9400 8000 0.00 9300 0000 0000 0800 .... 0010 .... 8888 .... *** ***P 6000 0.00 .... 0000 8000 0.00 9900 6100 **** 4000 0000 0000 .... २८३ ६७ २९६ २४१ ६८ ३२५ २१० २१० १३७ Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतसंहितायखण्डत्रयान्तर्गतश्लोकायचरणाना श्लोकायचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः उत्तमास्ववराज्जावः .... ... ११४ ऊर्ध्वरेतं विरूपाक्षम्.... .... २३४ उत्तमां वृत्तिमाश्रित्य.... .... १५९ ऊर्ध्वरेता उमाभक्तः.... .... २४९ उत्तमो बामणः प्रोक्तः .... २८५/ ऋ उत्तमः पञ्चधा प्रोक्तः.... ..... २८५ ऋक्षसंज्ञा नदीसंज्ञाम.... .... उत्तरोत्तरलाभे तु ... ... १५७ ऋग्वेदः प्रथमः प्रोक्तो .... १६ उत्थान व शरीरस्प .... .... २२१ ऋग्वेदोऽयमकाराख्यः .... २४० उत्पबानां प्रनष्टानां .... ... ८० ऋतुकालेऽनासेवाम् .. १४६ उत्पनायां मनोवृत्तिः.... ... २६४ ऋतुकाले यदा शुकम् .... १८० उत्तानपादसंज्ञश्च .... .... १०८ ऋते साक्षान्महादेव-.... .... ८५ उदान उर्ध्वगमनम् .... .. १९१ ऋषि छन्दोऽधिदेवं च ... उदानः सर्वसंधिस्थः .... .... १९० उद्धृल्प तस्मै प्रददौ महात्मा ३०१ एकं कर्माऽऽन्तरं बाह्यम् .... उपद्रवन्ति पापिष्ठाः .... ... १७५/एक एव शिवः साक्षात .... ८१ उपभीतो द्विजो वेदान् .. १४२ एकद्वित्रिक्रमेणैव ........ उपवास करोत्पत्र .... .... २७६ एकपादो द्विपादश्च .... .... ४३ एकयोजविस्तीर्णम् .... उपस्थस्यापि विमेन्द्राः .... १७८ एकरूपो महादेवः .... .... २८८ उपस्थानं ततः कुर्यात् ..... १४७/ एकविंशतिभेदेन .... .... उपस्पृश्य विषवणम्.... .... १५२ एकादश्यामुपोण्यैव ..... .... १६७ उपासकानां सर्वेषाम् .... ... २८३ एकः स भिद्यते भ्रान्त्या ... उपास्ते ब्रह्मसारूप्यम्.... १६९ एतच दुर्लभं प्रोक्तम् ... .... उपास्ते रुद्रसालोक्यम् .... २६८ एताद्ध जन्मसाफल्यम् .... १८४ उपास्यमाना मुनिभिः... .. २७७ एतस्मिन्नन्तरे श्रीमान् .... १२७ उपास्यमानः सर्वात्मा....... २५३ एतस्मिन्समये तस्य .... .... ९८ उपोष्य पावरेवेशम् ... १२५ एतानि तीर्थानि पुरोदितानि उपोष्य रजनीमेकाम् .. १२१-१३१ एभिः सह वसेघस्तु..... ... उपोण्येक दिन दृष्ट्वा ... .... ३२२ एवं कर्मानुरूपेण ... ... १११ उमाईदेहे वरदम् ... .... २३१ एवं कृत्वा व्रतं देवा.... .... २५ उमासहायो भगवान् .... ... २५३ एवं चिरगते काले .... .... ४७ उवाच देवदेवेश ... .... ९९ एवं ध्यानपरः साक्षात् .... २३६ एवं नन्दीशवचनं .... ऊरुभ्यां सहिताः स्त्रीमिः ११३ एवं निशम्य पुरुषोत्तम .... ऊर्ध्वरेतं विरूपाक्षं .... .... ८७ एवं निशम्य भगवान्..... ऊर्ध्वरे विरूपाक्षम् .... ... १८५ एवं निशम्य मद्वाक्यम् .... .30 For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमः। श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः एवं बहुविधा ज्ञेया .... .... २६० एवं पापफलं ज्ञात्वा .. .... १७६ ककुभाय नमस्तुभ्यम् .... ३२६ एवं पापफलं भुक्त्वा .... .... १७६ कथं ब्रह्माऽसजद्विद्वन् .... ९२ एवं पृष्टो महादेवः ... २५४ कदाचित्पन्ज विमाः .... एवं पृष्टो मुनिश्रेष्ठैः कन्यां कौपीनमाच्छाचम् ... एवं महेश्वरः साक्षात् ... ३१७ कन्दमध्ये स्थिता नाडी .... एवं महेश्वराज्ज्ञानम् .... .... ३०८ कन्दस्थानं मुनिश्रेष्ठ .... .... १८६ एवं महेश्वराद्विष्णुः ... ... २९६ कन्यादानं च मुख्यं स्यात् .... १६६ एवं मां यो विजानाति .... २९ कन्यादानप्रदानेन .... .. २७५ एवं विचित्रं जगदन्तरात्मा .... १०३ कपर्दिने नमस्तुभ्यम् ..... .... एवं संवत्सरेऽतीते .... .... ६२ कपर्दी कालकण्ठश्री..... .... एवं समभ्यसेनित्यम् .... २१६ कप्यास्यासनवद्वक्त्रं .... .... एवं सुरासुरैरन्यैः ३२६ करालाख्ये तथा केचित् .... एवं सूतवचः श्रुत्वा ३०७ कराले तु तथा केचित् एवं सृष्टा पुनर्बमा .... .... १०४ कर्मकत्रे नमस्तुभ्यं .... एवमभ्यसतस्तस्य .... .... १६५/कर्मणा केचिदिच्छन्ति एवमभ्यसतस्तस्य २२० कर्मणैव समुत्पन्नम् .... एवमाज्ञापितस्तेन ३२० कर्मणैवापरा मुक्तिः ... .... एवमात्मानमद्वंद्वम् २९१ कलादियुगपर्यन्तान्.... एवमुक्तस्तु वैश्योऽपि.... ६२ कल्पिता मायया तद्वत् एवमुक्त्वा महादेवः .... १११ कल्पे सूत्रेऽथवा वेदे... एवमुक्त्वा मुनीन्द्रेभ्यः १३२ क्रमाद्वाऽक्रमतो विद्वान् एवमुक्त्वा मुनीन्द्रेभ्यः .... ३२१ क्रमाद्वेदान्तविज्ञानम्। एषां यत्सर्वजन्तूनां .... ... ६६ कमान्मासत्रयं पूर्वम् .. एषामन्यतमे स्थाने .... .... ७३ क्रव्यादर्दष्ट्रिणां योनिम् एषु स्थानेषु विप्रेन्द्राः .... .... १२९ क्रिमिकीटपतङ्गानाम् एषैव परमा मुक्तिः .... .... २५८ क्रिमिकीटपतङ्गेभ्यः.... क्रीडनं मैथुनं द्यूतम् ..... एकरूप्यं मुने यत्तत् ..... .... क्रोधपैशून्यनिद्रादि ... कान्तः क्लेशहरः कीबः कणकिकिणिसंयुक्त क्षत्रियस्त्रीषु वैश्यात्तु ... ओमापः सर्वमित्येतत् ...... .... २४ क्षत्रियाणां च वैश्यानां ओषधीभ्योऽनमन्नं च.... .... १७६ क्षारकुण्डमिति ख्यातं ऐश्वरं परमं तत्त्व. ... ... For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतसंहिताधखण्डत्रयान्तर्गतश्लोकायचरणानां___श्लोकाद्यचरणानि पृष्ठाङ्काः। श्लोकाद्यचरणानि पृष्ठाङ्काः क्षीरोदशायिने तुभ्यं .... .... ९१ कुन्देन्दुसदृशाकारः .... ... २५१ क्षुत्पिपासाभिभूताश्च ... ... १०२ कुर्वन्शुश्रूषणं नित्यम् .... १६४ क्षोभकः कालतत्त्वस्य .... ३१५ कुर्वन्यामकरात्रेण ....... १५६ कानिचिदद्वेवाक्यानि.... .... ८३ कुलं पवित्रं जननी कृतार्था .... २४४ कामं क्रोधं तथा लोभम् १४३ कुहोः कुर्देवता प्रोक्ता .... कामिकादिप्रभेदानां .... .... ८ कहाश्च हस्तिजिव्हायाः .... १८९ कामः क्रोधश्च लोभश्च .... २९३ कूर्पराग्रौ मुनिश्रेष्ठ .... .... काम्बानि च तथा कुर्यात् .... २२५ कृतदारः पुनर्यज्ञान् ... .... कायेन मनसा वाचा .... .... २०४ कृताञ्जलिपुटा भूत्वा .... ३०८ कारो चारुसमाख्यायाम् .... ११८ कृताधं द्वापरः प्रोक्तः कार्यवद्यक्तताभावात् .... .... __७९ कृपया पाकयज्ञाख्यं.... .... कालपाशविनाशाय .... .... ८५ कृष्णाजिनं च काषायम् .... १४२ कालरूपः कलामाली.... २४८ केचिच्चण्डाभिधे केचित् कालसंख्या कथं विद्वन् ७४ केचिच्छिरोव्रतं पाहुः कालसंख्या मया वक्तुं ७४ केचिच्छीसोमनाथाख्यं कालेन देवताप्राप्ति-.... .... २८० केचित्समुचितं कर्म .... कालेन महता दान्तः.... ४६ केचित्स्थाने महेशस्य कालेन हस्तिना चान्यः ७२ केचित्स्वे स्वे गृहे देवं कालो माया च तत्कायें ८० केचिदन्येषु पापिष्ठा..... कालो मायात्मसंबन्धात् १३८ केचिदक्षिणकैलासं .... काश्चिच्छंकरसामीप्य- २५९ केचिद्भोगेच्छया देवं..... काश्चिच्छंकरसारूप्य- २५९ केविद्यज्ञं प्रशंसन्ति .... काश्चित्सत्त्वगुणोद्रेकात् ८२ केचिद्वल्मीकमाश्चर्य ..... काश्चित्सदाशिवादीनाम् .... २५९ केचिद्वाराणसी गत्वा .... किमत्र बहुनोक्तेन .... .... ४९ केवलं कृपया साक्षात् किरीटकेयूरधरम् .... .... २३७ केवलं ब्रह्मरूपोक्ता ... .... किरीटकेयूरधरः .... .... २५१ कैलासशिखरे रम्ये .... ... १३३ कीर्तिकामोऽनलं तद्वत् १७० कैलासे संध्ययोः शंभुः .... कुक्कुटाण्डवदाकारम् .... १८६ कोऽन्यः संसारमनानां कुटिला नाम या लोके ... १२४ कौमारो नवमः प्रोक्तः .... ९७ कुटीचकश्च संन्यस्य .... .... १५५ कौशेयं तित्तिरिः क्षौमम् .... १७२ कुटीचकाश्च हंसाश्च ... ... १५८ कुटीचको मुनिश्रेष्ठः .... ... १५४ कुन्देन्दुसदृशाकारम् .... .... २३७ खनकाद्राजकन्यायाम् .... ११७ For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ...... १६८ वर्णानुक्रमः। श्लोकायचरणानि पृष्ठाङ्काः) श्लोकायचरणानि पृष्ठाङ्काः चण्डालत्रीपतिस्तद्वत् ... २९८ चण्डालपुल्कसत्वं च.... ... १७२ गङ्गाद्वारं महातीर्थम्.... गङ्गाधरं शिवं शान्तम् चतुर्थस्तु मुनिश्रेष्ठाः .... .... गङ्गापवाहवत्तस्य चतुर्थो मुख्यसर्गाख्यो गडायां द्वादशाब्दस्य चतुर्धा खण्डिता साऽपि गच्छ नत्यन्तवेगेन ... १२चतुर्भुज शरच्चन्द्र-.... .... १३५ गन्धपुष्पं तथा धूपं .... चतुर्भुजं समासीनम् ......... गवां संरक्षणाभावः .... चन्द्रमादित्यमनिलम् गान्धारी हस्तिजिह्वा च चन्द्रलोकमवाप्नोति .... गुणत्रयात्मने तुभ्यं ... चरित्वा शिवगङ्गायां ... गुणेन तमसा छनो .... चित्तक्षोभनिवृत्तिा ..... ... गुदात्तु यङ्गुलादूर्ध्वम्.... चित्तपाकानुगुण्येन ..... चित्तमन्तर्गतं दुष्टम् .... गुरुणा चोपदिष्टोऽपि चीरवासा भवेत्कुर्यात् गुरोरनिष्टाचरणम् .... चौर्याच्छूद्रेण शूद्रायाम् गुल्फो च वृषणस्याधः चौर्यादस्यामनेनोत्थः .... गुह्यतीर्थमिति ख्यातम् १२६ चौर्यणास्यामनेनोत्थः गुह्यतीर्थमिदं गत्वा .... १२७ चौर्यणास्यामनेनोत्थः .... गृहस्थादाश्रमाः सर्वे .... गृहस्थोऽपि वनस्थस्य .... २८६पादकयोर्दानं ... ... ५९ गोक्षीरधवलाकारम् .... .... २२५ जित्वा छित्वा पुनर्दग्ध्वा .... १७४ गोक्षीरधवलाकारम् .... गोक्षारधवलाकारः .... जगतः कारणं बुद्ध्वा गोनश्चैव कृतघ्नश्च ... गोमूत्रं वा घृतं तोयम्.... जज्ञिरे देवदेवोऽसौ .... जनितोऽनेन शूद्रायाम् गोवालरज्जुसंबद्ध ........ ११५ जन्मनाशाभिभूताश्च ....... २५८ ग्रन्थतश्च चतुर्लक्षं .... .... जन्ममृत्युभयाविष्टाः .... ग्रन्थतः पञ्च पञ्चाशत् जपित्वा लक्षमेकं वा.... ग्रामादाहृत्य वाऽश्नीयात् जय कामहर प्राज्ञ .... ग्रामायणसुतो ग्रीष्मः जय देव परानन्द .... ग्रीवायां च शुचिर्भूत्वा जय पूर्ण महादेव ... ग्रीष्मे पञ्चतपाश्च स्यात् जय ब्रह्मादिभिः पूज्य जय भस्मरतानां तु ... चक्षुषोहृदये चैव .... .... ३२२ जय रागहर श्रेष्ठ .... . For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतसंहितायखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः जय सर्वाङ्गसंपूर्ण .... ... १९८ ततोऽग्निं देहमध्यस्थम् .... १०१ जयाहङ्कारशत्रुघ्न .... .... १९८ ततोऽधिकं च सप्तव... ... १० जलपात्रपदानं च .... .... ५९ ततोऽन्या त्रिसहस्रेण .... ९ जलस्य चलनादेव .... .... २९० ततो ब्रह्माण्डसंज्ञं तु ... ... ८ जातः शूद्रेण राजन्याम् ततो भागवतं प्रोक्तं .. जानोरन्तरे विष .... .... २१२ ततो मज्जोद्भवस्तस्मात् .. १८० जान्वन्तः पृथिवीभागः ... ततो वासिष्ठलैङ्गाख्यं जाबालाध्ययनध्वस्त- .... २४९ ततो विश्वाधिकं रुद्रं ... ३५ जाबालो जमदग्निश्च .... ततः क्रोधो महानस्य जायते तच्छिवज्ञानं .... .... ६८ ततः पूर्ववदानीय .... .... ९१ जायते वायुना याति .... .... ततः प्रशान्तं सुभगाऽतिविस्मिता३०३ जितेन्द्रियं जितक्रोधम् २३३ ततः प्रसन्नः सर्वज्ञः .... ... ३०१ जितेन्द्रियाय नित्याय .... १४० ततः प्रसन्नो गुरुरस्य विद्वान् ३०१ जितेन्द्रियो जितक्रोधः ... १५१ ततः प्रसन्नो भगवान् .... २५२ जिह्वया वायुमाकृष्य .... २२८, २२९ ततः प्रसन्नो भगवान्महेश्वरः.... ३२३ जिह्वायां वरुणं घाणे..... .... २२९ ततः सत्त्वगुणक्षोभात् .... १३७ जीवमीश्वरभावेन .... .... २४२ ततः सभापतिं नित्यं .... ३२३ जैगीषव्यस्य पुत्रश्च .... .... २४९ ततः मुराश्चेरुरतीव सत्तमाः.... ज्ञानं वेदशिरोद्भूत- ... ६८ तत्र तत्र महाभोगान् .... ज्ञानं लब्ध्वा स विज्ञानात् २७२ तत्र देव्या समासीनं ... ज्ञानं वेदान्तविज्ञानम्.... तत्र भुक्त्वा महाभोगान् ज्ञाननालमहत्कन्दे .... २३४ तत्र वर्तनमात्रेण .... ज्ञानयोगपराणां तु .... तत्र शान्त्यादिकं सर्वम् ज्ञानशौचं परित्यज्य .... .... २०७ तत्र सर्व परं ब्रह्म .... .... २६७ ज्ञानस्वरूपमेवाऽऽहुः... २२२ तत्र सर्वे मुरा विप्राः ज्ञानामृतरसो येन ... २२२ तत्रस्थो भगवान्विष्णुः ।। ज्ञानाम्भसेव शुद्धस्य .... ... २०७ तत्र मात्वा रवी मेषे... ... १२१ ज्ञानार्थी ज्ञानमाप्नोति .... २४६ तत्र सात्वा नरो भक्त्या ज्योतिष्टोमादिकं कर्म..... २७० तत्रापि कनिष्ठेभ्यः .... .... २८० ज्योत्स्नारणेप निष्पन्न २०२ तत्रापि शौनकाम्बाऽपि तत्राऽऽहुत्या रविर्नित्यम् तं दृष्ट्वा भगवान्ब्रह्मा .... .... ९५ तत्संपत्स्विमात्मानम् .... तं संतोष विदुः प्राज्ञाः.... .... २०८ तत्सर्व ब्रह्मणे कुर्यात् .... .... ततश्चतुर्मुखः स्वस्य .... .... १०१ तत्सर्वं श्रोतुमिच्छामः .... ... . .... ६७ .... २७२ m For Private And Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 0000 .... 4000 20.0 .... 0900 श्लोकाद्यचरणानि तथा गार्गी च मैत्रेयी..... तथाऽङ्गुल्यः कटी कुक्षिः तथा जाग्रत्प्रपञ्चोऽपि..... तथाऽऽत्मज्ञानमात्रेण तथाSSत्माज्ञानमात्रेण तथाऽनेन भवत्येतत् ..... तथाsपाने कटिद्वंद्वे तथा पद्माभिधायां च .. तथाऽपि कालोऽसत्यत्वात् तथा पिङ्गलया प्राणः. तथाsपि देवदेवस्य तथाऽपि नाहं वक्ष्यामि तथाsपि मुनिशार्दूलाः तथाऽपि शिवरूपेण तथाsपि संग्रहेणाहं तथा लक्ष्म्यादयो देव्यः तथा सत्वगुणच्छलो..... तथा समष्टिभूतानाम् तथैव ब्रह्मविच्छ्रेष्ठाः तदद्य भगवन्ब्रूहि तदनन्तं भवत्येव तदभेदेन सोऽप्यात्मा तदहं श्रुतवान् तदाऽऽद्यं विषुवं प्रोक्तम् तदाऽन्त्यं विषुवं प्रोक्तम् तदिदं कृपया वक्ष्ये तदुत्तरायणं प्रोक्तम् ताम्बुधौ नष्टे तद्गतो भगवान्ब्रह्मा Conne .... १०५ तस्मादेव मया प्रोक्तः तदुक्तशेषामृतपानशान्त- ३०१ तस्मादिने दिने यूपम् लक्ष्यं मेरुणा तुल्यं तद्वदातिभयाविष्टं तप्तकृच्छ्रं चरेत्तेन तप्तताम्रकटहेषु .... 16 6805 0000 4040 4000 3000 0000 2.2. 8030 6000 0000 7000 .... 9935 2000 0806 9600 0000 **** .... 0800 0.00 6000 01.0 .... पृष्ठाङ्काः २७४ | तप्तताम्रजलं तीक्ष्णैः, १८० तप्ततैलकटाहेषु २८९ तमप्यनेकधा विद्धि २६५ तमसा कालरुद्राख्यः २६५ | तमस्माकं महाभाग 9000 0000 0004 6030 0000 **** 4040 2000 www. **** .... **** .... BORG www.kobatirth.org **** वर्णानुक्रमः । 6000 Acharya Shri Kailassagarsuri Gyanmandir ११ श्लोकाद्यचरणानि पृष्ठाङ्काः १७४ १७३ 1000 0000 For Private And Personal Use Only .... 8000 ३४ | तमेव परमं देवं २२६ | तमेव रुद्रमीशानं १७५ तमेव शंकरं साक्षात् ८० | तमेव सत्यमीशानं १९४ तमेव सर्वमानन्दं ३१८ | तमेव सर्वलोकेशं ३०९ तमोभिभूतचित्तश्च १४ तमो मोहो महामोहः ८२ तयोरन्नमदत्त्वा तु ७४ तयोर्नाशे महाविष्णो.... ३५ तयोः सत्त्वप्रधानस्य .... ८१ तव द्रोहस्त्वदीपानाम् १०५ तव सामीप्यमाप्नोति १०६ तस्कराणां नमस्तुभ्यम् २७३ | तस्मात्तज्जपमात्रेण ६३ तस्मात्पशूनां सर्वेषाम् ३१४ तस्मात्प्रसादसिद्धयर्थम् १३६ तस्मात्सर्वप्रयत्नेन 6000 9300 0000 9900 www. ... 0000 ..... 0800 6000 0000 aded १९३ १९३ |तस्मादज्ञानमूलानि ६७ तस्मादन्यगता वर्णाः १९२ तस्मादपत्नतो मुक्तिः ८७ | तस्मादात्मविदः सर्वैः 0.00 .... 0500 0000 0000 6000 0000 0000 6986 0.00 BODO 6860 BROG 1960 Des B005 8080 6604 0000 .... 9000 0000 १२० 0006 १६५, १८४, २०७, २१० २२३ २९० 0000 9000 .... 0000 0000 २८४ १३७ २० २६ २६ २६ २७ 0000 ७० ३०५ २८१ १४२ ३०७ .... २६ २६ २९७ ९४ १४७ २६५ १७८ 0.00 २९३ २६९ ३२६ १७१ १४७ | तस्माद्ब्रह्मात्मविज्ञानम् १३२-१९८ ४६ तस्माद्भवद्भिर्मुनयः १६४ तस्माद्भवन्तोऽपि पुरोक्तवर्त्मना ३२१ १७४ | तस्माद्भवन्तोऽप्यमुना ४९ २८१ ३१९ Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ सूतसंहितावखण्डत्रयान्तर्गतश्लोकायचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः तस्माद्योगानुगुण्येन ... १५७-२०६ तीर्थे दाने तपोयज्ञे ... .... १९५ तस्माद्विज्ञानतो मुक्तिः .... २४३ तीर्थेषु श्राद्धकाले वा... .... १३२ तस्मान्मत्तः पृथङ्नास्ति .... २४१ तृतीया ग्रन्थतस्त्रिंशत् बस्मान्मायामयं भोगम् ... १७१ तृतीया शाङ्करी विप्राः तस्मिन्भक्त्या नरः सात्वा .... १२६ तेन द्रमिल उत्पन्नः .... .... ११७ तस्मिन्भवति या लज्जा .... २०९ तेनाधीतं श्रुतं तेन .... तस्मै दत्तं धनं किञ्चित् .... ४५ तेनैव हेतुनाऽप्यस्य .... तस्य काचित्सुराः शक्तिः .... ३१४ तेनैवाभिहितः पश्चात् .... .... तस्य गोरक्षणं चाऽपि .... ३०१ तेभ्योऽधीता श्रुतिः सर्वैः तस्य दक्षिणतीरे श्री- १२६ तेभ्यः स्थूलाम्बरं वायुं तस्य पुण्यं च पापं च .... २२७ ते मुच्यन्ते हि संसारात् .... १४६ तस्य पुत्रो भृगुस्तस्मिन् २७५ तेषां कुटीचकाः श्रेष्ठाः तस्य ब्रह्मा हरिश्चापि .... तेषां ज्येष्ठतमः पुत्रः तस्य मुक्तिरयत्नेन ..... तेषां पुत्राश्च पौत्राश्च .... .... तस्य वाचि सदा वेदाः तेषां मध्ये महादेवः ... तस्य वेदविदां श्रेष्ठाः ... ११३ तेषां शिष्याः प्रशिष्याश्च तस्य शक्तिं समाहृत्य.... ३२ तेषामध्येतृविद्वेषः .... तस्य शिष्यस्तु विप्रेन्द्राः ३२१ तेषु प्राणादयः पञ्च ... तस्य शिष्या महाभागाः तैलाभ्यङ्गं तथा पूजा तस्य शुश्रूषणं नित्यं.... ३०० त्रिकोटिहाख्ये कावेरी तस्य शुश्रूषणे नित्यं .... ३०८ त्रिपुण्ड्रं धारयेद्भक्त्या तस्य संसारविच्छेदम्.... २८३ त्रिपुण्ड्रोडूलनं कुर्यात् वस्य संध्या च संध्यांशः ७७ त्रिपुण्ड्रोडूलनद्वेषः .... तस्य सिद्धा परा मुक्तिः .... ७१ त्रिमूर्तीनां महेशस्य.... ... ९८ तस्यां स्नात्वाऽर्कवारे यः १२५ त्रियायुषं जमदग्नेः .... तस्यापि ब्रह्मविच्छेष्ठाः.... त्रिलोचनं चतुर्बाहुम्.... तस्यामाद्रीदिने नाति.... .... १२५ त्रिशतैः षष्टिभिः कल्पः .... ७७ तस्याः पुत्राश्च पौत्राश्च.... .... ३०४ त्रिःसप्तकुलमुद्धृत्य .... ... १७१ तानहं क्रमशो वक्ष्ये.... .... २०८ नेताद्वापरतिष्याणां.... ताभ्यः ख्यात्यादयोः विपा-... १०९ त्रयम्बकेण मन्त्रेण ..... तारकं ब्रह्मविज्ञानं .... .... ___७१ त्यक्तकर्मकलापस्य .... तासां त्रिंशत्कला तासां .... ७४ त्वत्पुत्रस्यापि वक्ष्यामि ... २९८ तिलकारित्रियां जातः .... ११८ त्वदर्शनेनैव समस्तरोगतो ... ३०४ तीर्थानि तोयपूर्णानि ....... .... १९५ त्वमपि श्रद्धया विद्धि ... २६३ ४७/त्रिो For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वणानुक्रमः। २१३ .... ३१७ ९७८ श्लोकायचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः त्वमप्यत्यन्तकल्याणः .... २८१ देवतीर्थमिति ख्यातम् .. १३० देवदेवाय देवाय ... ... १८५ दंष्ट्राभ्यामुज्जहारेनां ... ... ८८ देवदेवोऽपि संतुष्टः .... .... ३२० दक्षिणायनमित्युक्तम् .... १९२ देवदेवो महादेवः .. ३८-१२७ दक्षिणोत्तस्पादं तु ... १२८-१११ दत्त्वा पुत्रादिभिः सार्धम् १२२ देवसर्ग इति ख्यातः .... .... ९५ दत्त्वा भोगानवाप्नोति.... ... २९९ / देवाऋषींन्पितन्नात्वा .... १४३ ददाति धनमन्यद्वा .... .... १२९ देवाश्च ब्रह्मांवज्ञानम् .... ददाति विदुषे वस्त्रम् .... .... १२५ देवी पुनः प्राह गुहस्य दधानं सर्वतत्त्वाक्षम् .... २८३ देवोऽपि देवीमालोक्य .... दन्तमूलात्तथा कण्ठे .... २२६ देव्या अङ्के समासीनः दर्शनात्स्पर्शनात्तस्य .... १५९ देहाद्यात्ममति विद्वान् दस्योर्जातो मुनिश्रेष्ठाः ११८ देहमध्ये शिखिस्थानम् दारियं सकलं त्यक्त्वा १६८ देहश्वोत्तिष्ठते तेन ... दिने दिने मुनेऽब्दान्ते ३१९ दोषसंभावनाऽस्त्येव .... दिव्यद्वादशसाहस्रः .... .... ७६ दोषन्त्यां ब्राह्मणाज्जातः .... ११४ दीर्घबाहुर्विशालाक्षः ..... .... ३१० द्रुतताम्रादिभिस्तेषाम् .... दुर्लभं प्राप्य मानुष्यम् .... ३०५ द्वादशाब्दानि संतप्तः .... दुश्चारिण्यः त्रियश्चापि ..... १७४ द्विजोत्तमायां चण्डालात् दुर्वृत्तैरपि संसर्गः .... .... २९४ द्विजोत्तमायां दोण्यन्तात् .... ११६ दुर्वृत्तो वा मुवृत्तो वा.... १५९-२४३ द्वितीयं नारसिंहाख्यं.... .... दूरे दृष्ट्वा नमस्कृत्वा .... ४७ द्वितीयां संहितां वक्ष्ये । दृष्ट्वा तं ब्रह्मविन्मुख्याः .... ३५ द्वितीयो ज्ञानयोगाख्यः .... १० दृष्ट्वा दभ्रसभां दूरे .... .... ४६ द्विराचम्य पुनः स्नात्वा .... १४७ दृष्ट्वा दनसभामध्ये .... ३२१ द्विवारं वा क्षमोऽश्नीयात् .... दृष्ट्वा दूरे स्वपुत्रेण .... .... ३०० द्विसप्ततिसहस्राणि .... .. दृष्ट्वा प्रदक्षिणीकृत्य .... २७५ द्वैतवस्तुविनाशे च .... .... दृष्ट्वा प्रसादेन महत्तरेण ते .. ३२३ दृष्ट्वा यथाह संपूज्य .... .... ___७धनंजयस्य शोकादि.... दृष्ट्वा विश्वेश्वरं देवम् .... .... १२१ धनं धान्यं च वस्त्रं च। दृष्टा विस्मयमापना .... .... ८८ धर्मरूपवृषोपेतम् .... दृष्टोत्थायातिसंभ्रान्ताः .... २५० / धर्मस्य दत्ता दक्षेण ..... देवतां महतीमन्पाम् ..... ... १९६/धर्माधर्मवशात्पुंसाम् ..... देवतानामहं मुख्यः ... .... ३१६ धार्मधर्मेश्वरास्तित्वे .... ... For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .... १८५ .... १४ सूतसंहितायखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः धर्मार्थमात्मशुद्धयर्थम् .. २१० नमस्ते सत्यरूपाय ..... .... धान्यचोरो भवेदानुः... .... १७२ नमस्ते सर्वलोकानां.... धारयेत्परया भक्त्या .... .... २०० नमस्ते मुखरूपाय ... .... ३६ धारयेत्पूरितं विद्वान् .... ... २१६ नमस्ते सोमरूपाय .... ... ३६ धारयेबुद्धिमानित्यम् २२९ नमस्ते स्पर्शरूपाय .... ध्यात्वा हृत्पाजे भक्त्या .... १३२ नमामि सत्यविज्ञानम् .... १८५ न मांसचक्षुषा निष्ठा.... .... न कर्ता नैव भोक्ता च.... ... २९० नमो दिग्वाससे तुभ्यम् नकारं च मकारं च .... ... २२६ नमो नक्षत्ररूपाय .... .... नत्वा परापरविभागविहीनबोधः २८२ नमो नमो नमस्तुभ्यम् । न दृष्टा न श्रुता विष्णो २५७ नमो नमः कारणकारणाय ते.... न देहेन्द्रियबुद्धयादिः २३० नमो निचेरवे तुभ्यं .... .... न देहो नेन्द्रियं पाणः .... २९० नमो भक्तभवच्छेद-.. ... १४० न बुद्धिभेदं जनयेत् .... ... २०२ नमो मौश्नाय शुभ्राय ... १४० नमस्तुभ्यं वराहाय .... ९० नमोन्तं शिवमनं वा..... नमस्ते अस्तु धन्वने .... .... ३२४/नमो व्यासाय गुरवे.... .... ३२७ नमस्ते प्राणरूपाय ३७ नमोऽस्तु नीलग्रीवाय नमस्ते चित्तरूपाय .... .... ३७ नमोऽस्तु हराय देवाय .... १३९ नमस्ते दृष्टिरूपाय ३७ नमः कृष्णाय सर्वज्ञनमस्ते देवदेवेश नमः पराय रुद्राय .... नमस्ते देहरूपाय ... ३७ नमः पर्वतराजेन्द्र-.... .... १४० नमस्ते पद्मनाभाय ९० नमः प्रद्युम्नरूपाय ... .... नमस्ते पाणिरूपाय नमः शिवाय साम्बाय ... नमस्ते ब्रह्मरूपाय नमः शिवाय सोमाय.... .... नमस्ते भूमिरूपाय ... ३६ नमः शिवायादुतविग्रहाय ते नमस्ते मानरूपाय .... ३७ नमः संसारतप्तानां .... .... नमस्ते मितिरूपाय .... .... ३७/नमः सोमाय रुद्राय.... .... १८ नमस्ते मत्रिणे साक्षात् ३२५ नमः स्वयंभुवे तुभ्यं.... .... नमस्ते रसरूपाय .... .... ३६ नरो मुक्तिमवाप्नोति .... ... २९९ नमस्ते लिङ्गरूपाय .... ३७ न रसं न च गन्धाख्यम् नमस्ते विश्वनाथाय ३५ नर्तनं द्रष्टुमिच्छामः ..... नमस्ते वेदवेदान्तैः ३५ नवधा भेदितोऽथर्व..... ... नमस्ते व्यक्तरूपाय .... .... ३६ न विधिन निषेधश्च ... .... २९० नमस्ते श्रोत्ररूपाय ३७ नश्यन्त्येव न संदेहः .... य ... .... 000७०७ For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमः। श्लोकायचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः न सिध्यत्येव मुश्रोणि .... २७२ निरुद्धवायुना दीप्तः ..... ... नष्टे पापे विशुद्धं स्यात् .... २२२ निप्रतिवरुणो वायुः....... १८५ न स्वभावाजगजन्म.... .... १११ निर्वातदीपवत्तस्मिन् .... ... २३४ न हि स्वतत्रास्ते तेन २७९ निवृत्तः स्वप्नवत्सोऽयम् नागः कूर्मश्च ककरः .. १९० निशम्य वेदार्थमशेषमच्युतः.... मागादिवायवः पञ्च .... १९१ निहत्य तारकं विष्णो.... .... नाडीपुत्रं सदासारम् .... १९६ नीलकण्ठं विरूपाक्षं .... ... नाडीभ्यां वायुमाकृष्य २२६ नीलकण्ठो निराधारो .... नाऽऽत्मनो बोधरूपस्य २८७ नीलकण्ठो विरूपाक्षः...... नानायक्षसमाकीर्ण .... १३३ नीलग्रीवं चिरं स्मृत्वा .... .... नानायोनिसहस्राणि ... .... १८१ नीवारशूकवद्रूपम् .... .... २३४ नानावल्लीसमाकीर्णे .... १३३ नृणां विशुद्धचित्तानाम् .... नानासिद्धसमाकीर्णे १३३ पायां ब्राह्मणाज्जातः नाभिकन्दात्समाकृष्य .... २२६ नेत्ररोगा विनश्यन्ति.... ... २१९ नाभिकन्दे प्रविष्टाय .... .... १४१ नैतावताऽलं विप्रेन्द्र.... .... १७३ नाना श्वेतनदीत्युक्ता.... ६३ न्यायार्जितं धनं चान्नम् नारदो मुनिरत्रैव .... नाहं गन्धो न रूपंच.... २३९ पच्यन्ते नरके तीने ... नाहं देहो न च प्राणः २३९ पञ्चभूतेषु जातेषु .... नाहं पृथ्वी न सलिलम् .... २३९ पञ्चयोजनविस्तीर्ण .... .... नास्ति ज्ञानात्परं किंचित् .... २२३ पञ्चरात्रादयो मार्गाः..... नित्यं द्वादशसाहस्रम् ... .... २७१ पञ्चाक्षरं परममब्रमशेषवेद-.... ३११ नित्यं नैमित्तिकं कर्म.... .... १४५ पञ्चीकृतानि भूतानि .... ... नित्यं यस्यां महादेवः.... .... १२३ पण्डितः करुणः कालः .. १३४ नित्यशुद्धाय बुद्धाय .... .... ८९ पतितो भूतले विष्णो.... .... २९८ नित्यश्राद्धं तथा दानम् .... १४७/पतिदेवो हरो हतो .... .... २५३ निद्राऽपि नाभूत्पूरुषोत्तमास्याः. ३०३ पद्मपत्रं यथा तोयैः .... निधाय पात्रे शुद्ध तत् .... २४ पद्मपुष्पदलाभोष्ठम् .... निपीड्य सीवनी सूक्ष्माम् ... २१४ पप्रच्छुः परमेश्वरं पशुपति निमीलनादि कर्मस्य ...... .... १९१ पयः काको भवेन्मांसम् । निमेषं वा तदधं वा .... .... ३०४ पयः पिबेच्छुक्लपक्षे निरपेक्ष मुनि शान्तम्.... .... २४४ परतत्त्वं विजानाति .... .... २८६ निरयामिषु पच्यन्ते .... .... १७५ परमात्मानमानन्दम् ... निरीक्ष्य श्रद्धया विमाः .... १२४ परमात्मा परः पारः ....... २५२ 300036 २३४ For Private And Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. . १६ सूतसंहिताद्यखण्डत्रयान्तर्गतश्लोकायचरणाना ___ श्लोकाद्यचरणानि पृष्ठाङ्काः। श्लोकाधचरणामि पृष्ठाङ्काः परस्त्रीदर्शनश्रद्धा .... .... २९५ पुण्डरीकसमासीना ...... .... परस्परोपजीव्याः स्युः .... पुण्यक्षेत्रे महातीर्थे ..... .... परहंसादपि श्रेयान् .... .... पुण्यैर्देवत्वमानोति .... परितः कन्दपार्येषु ... .... १८८ पुत्रमित्रगृहक्षेत्र- ... .... २९५ पर्यवस्यन्ति विप्रेन्द्राः ... ८३ पुत्रस्तृतीयो वैश्यस्य..... .... ६० पर्वण्याराध्य तस्यैव ... .... २७४ पुत्रस्नेहन संतप्तः ... .... ६० पवित्रः परमः पङ्गः .... २४८ पुत्रार्थी लभते पुत्रम् ..... .... पशुपतिताण्डवदर्शनात्सुराः ३१२ पुनराचमनं दत्त्वा ... पशनां पतये तुभ्यम् ... .... ३२५ पुनराचमनं दत्त्वा प्रतिष्ठाप्या- ४३ पश्चात्पादद्वये तद्वत .... ... २२६ पुनर्देवो महादेवः .... .... ३८३ पश्चादनशनो भूत्वा .... .... १६१ पुनर्देहान्तरं गत्वा ...... .... १०२ पश्चादूगृही यथाशास्त्रम् पुनविधा भवेत्सारः .... पश्चाद्विरेचयेत्माणम् .... .... २०१ पुनर्नित्यं महाभत्त्या .... .... ३१९ पश्यञ्शृण्वन्स्पृशक्षिघ्रन् २४३ पुनर्विरेचयेद्धीमान् पश्चादिः सतु विज्ञेयः.... .... ९५ पुनश्च दृष्ट्वा देवेशम् .... .... पाकयज्ञः पिता तस्य.... .... २९८ पुनश्च सत्त्वसंयुकं .... पाकयज्ञः पिता पुत्रं .... पुनश्चिन्तयतस्तस्य .... पादप्रक्षालनाद्यैश्च .... पुनश्चैवं त्रिभिः कुर्यात् .... पादे चाऽऽस्ये तथा पार्श्व ..... १७४ पुनस्तज्ज्ञाननिष्पत्तिः । पापनाशः पवित्रश्च ... पुनस्तस्य च शुश्रूषां.... पापिष्ठानामपि श्रद्धा .... २७२ पुनः काष्ठं तृणं तोयं .... पारमार्थिकतादात्म्य- २६१ पुनः पिङ्गलयाऽऽपूर्य .... पाराशरं ततः प्रोक्तं .... ९ पुनः शक्तीश्वरं देवं .... पार्श्वपादौ च पाणिभ्याम् ..... २१३ पुनः समस्तमुत्सृज्य .... .... ५६ पिङलायां रविस्तद्वत् .... १९२ पुनः साक्षाच्छिवज्ञान- .... २४ पितरस्तस्य परात्मविद्यया .... ३०२ पुनस्तदाज्ञया विमा ..... पितरस्तस्य मूर्खस्य .... .... २९८ पुनः सर्वे मुनिश्रेष्ठाः ..... .... ३२२ पिता तस्य महाधीमान् .... ६३ पुनः स्नाप्य महादेवं ... .... ४३ पितृद्रोहश्च शुश्रूषा .... .... २९४ पुरा कश्चिद्विजश्रेष्ठः.... २८२-२२७ पीत्वा यथार्ह संपूज्य .... .... ३२२ पुरा कश्चिद्विजा वैश्यः पुण्डरीकपुरे रुद्रः .... .... ११८ पुरा कोलाहलो नाम्ना ... २७२ पुण्डरीकपुरमप्यतिप्रियं ___.... ३१७ पुराणानां प्रवक्तारं .... .... पुण्डरीकपुरमाप शंकरः .... ३०७ पुराणैर्दशभिर्विप्राः ... ... ८४ पुण्डरीकपुरमापुरास्तिकाः .... ३११ पुरा देवी जगन्माता ... For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमः। १७ श्लोकायचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः पुराऽपि नास्ति संसार- ... ३०६ पैलः कपिलसंज्ञश्च ... ... ११० पुरा महापापबलात्पुरातनात् ३०२ प्रक्षालयेद्दं शिश्नम् ... ... १४७ पुरा रावणपुत्रस्तु ........ १२८ प्रक्षाल्य चरणो हस्तौ .... १४५ पुरा विष्णुर्जगन्नाथा ... ३१ प्रक्षीणाशेषपापस्य ... १४८,२३६ पुरा सरस्वती देवी .... .... २७७/प्रणमन्ति महामत्या .... १२६ पुरा सर्वे मुनिश्रेष्ठाः ११३ प्रणम्य दण्डवत्तस्मै.... .... २७६ पुरा हिमवतः पार्थे .... प्रणम्य दण्डवद्भक्त्या ६७,१२३,२६३ पुरीषमूत्रे विसजेत् .... १७८ प्रणम्य दण्डवद्भूमौ.... २५०,२७४ पुरुषाय पुराणाय प्रणम्य दण्डवद्विमं .... ...४६,६० पुलस्त्यं पुलहं व्यानात् प्रणम्य परया भक्त्या ६७,११०,२७३ पुष्पवृष्टिरभवन्महत्तरा .... ३२३ प्रणम्य बहुशः श्रीमान् .... २९२ पूजयध्व महादेवम् .... .... ३१० प्रणम्य सूतमव्यग्रं .... पूजया भुक्तिमानोति .... ४५ प्रणवं परमात्मानम् .... .... पूजयामास धर्मज्ञः .... ६३ प्रणवाद्यास्त्रयो वेदाः पूजयामास धर्मात्मा .... .... ६३ प्रणवेन समायुक्ताम् . पूजयामास पुष्पेण .... .... ६४ प्रणवेनाग्नियुक्तेन ... पूजयामास लोकानाम् .... .... १२८ प्रतिपाद्यो महादेवः .... पूजया शिवभकानां.... ....५९-६४ प्रतिबद्धं परिज्ञानं ..... .... ६९ पूजया सदृशं पुण्यं .... .... ४५ प्रतिबन्धविनिर्मुक्ता .... पूजां पञ्चाक्षरेणैव ... .... ३१९ प्रतिभासो निवर्तेत ....... पूजा देवालयं दृष्ट्वा .... .... ४४ प्रतिष्ठाप्य जलेनास्याः ... १२४ पूजा याऽभ्यन्तरा साऽपि .... ५४ प्रत्याहारः समाख्यातः .... २२७ पूजाविधिर्मया शकेः.... ... ५७ प्रत्याहारः समाख्यातः सं-.... २२७ पूजा शतः परायास्तु ५१ प्रत्याहारो भवत्येष ..... .... २२५ पूजिता देवताः सर्वाः.... ४९ प्रत्याहारोऽयमित्युक्तः २२६,२२७ पूरितं धारयेत्पश्चात् ... .... २१५ प्रथमाय समस्तस्य .... .... ८९ पूर्व पूर्व प्रकुर्वीत .... २१७ प्रथमायां पवित्रायाम् ... १६८ पूर्वजन्मार्जितात्पुण्यात् ३१६ प्रदक्षिणत्रयं कृत्वा १२८,१३०,२५४ पूर्वसर्गोत्थविध्वस्ता .... ९१ प्रदत्त्वा मुष्टिमात्रं वा... ... २९९ पूषा दिग्देवता प्रोक्ता.... १९१ प्रदत्त्वा शिवभक्तानां.... .. ६३ पूषा च वारुणी चैव .... १८७ प्रदर्शयन्नटेश्वरः समस्तदेवसंनिधौ३१२ पूषा याम्याक्षिपर्यन्तम् १८९ प्रवृत्य परमं भावं ... .... ३८ पूषायाश्च सरस्वत्याः .... ... १८९ प्रपञ्चस्य प्रतीतत्वात् .. २६२ पैतृष्वसेयीगमने ........ १६३ प्रबुद्धाय नमस्तुभ्यम् .... ३२६ PRG For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ सूतसंहितायखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः प्रमत्तःशंकरादन्यं .... ... २५४ माप्य पूर्वोक्तमार्गेण .... ... ४८ प्रमादाब्राह्मणं हत्वा ... .... १२६ प्राप्य मामद्वयं ज्ञानम् ... २६९ प्रयागाख्यं महातीर्थम् १२१ प्राप्य साक्षान्महाविष्णुः .... प्रलम्बितजटामध्यम् .... .... २८२ प्राप्यतच्छ्रद्धया स्थानं .... ६३ प्रव्रजन्तं द्विजं दृष्ट्वा .... १५९ प्रार्थयामासुरीशानम् .... प्रव्रजेत्परमे हंसे .... १४५ माह गम्भीरया वाचा प्रसन्नवदना दिव्या .... २७७ माह सर्वामरेशानो .... ... प्रसादयित्वा सद्वैश्य- ६१ प्रियं यत्तन्महाप्राज्ञाः.... प्रसादहीनाः पापिष्ठाः.... ८३ प्रोवाचाशोभनाः स्रक्ष्ये। प्रसादाच्छिवभक्तानां ... ... ६४ ब प्रसादात्तस्य सर्वज्ञं .... .... ३०० बलादाहरणं तेषाम् ... प्रसादादस्य देवस्य .... ८० बहवो देवदेवस्य .... प्रसादादेव तस्यैव .... २७४ बहवो ब्रह्मविद्वांसं ...... प्रसादादेव रुद्रस्य .... २५० बहवो वेदविच्छेष्ठाः .... प्रसादादेव वेदान्त- .... २७२ बहिस्तीर्थात्परं तीर्थम् प्रसादाभिमुखो भूत्वा ..... २९ बहुधा श्रूयते मुक्तिः .... प्रसादेन महेशस्य ... ३२० बहुनाऽत्र किमुक्तेन .... प्रसादेन विना लोकाः.... १३८/बहुनोक्तेन किं सर्वम् .... प्रस्वेदजनको यस्तु .... २१७/बहूदकश्च संन्यस्य ... प्रहस्य किंचिद्भगवान् .... २५४ बहूदकानां हंसानाम् .... माणसंयमनेनैव .... २१७/बहूनां जन्मनामन्ते ... प्राणायामपराणां तु .... १४० बाह्यं कर्म महाविष्णो प्राणायामस्तथा विप्र.... २०२ बाह्यमाणं समाकृष्य ... प्राणायामेन चित्तं तु... २१७ बाइन कर्मणा मुकिः.... प्राणायामैकनिष्ठस्य .... २१८ बुद्धिपूर्वकृतैर्मर्त्यः .... प्राणायामैविकसिते .... २३३ बुबोध पुत्रं ब्रह्माणं .... प्राणायामो विकल्पेन.... २१६ बृहस्पतिश्च मुनयः .... प्राणिनां कर्मपाकेन .... १११ बोधयामास सर्वज्ञः .... प्राणिसंचारमार्गस्य ... .... २९४ ब्रह्मचर्याश्रमस्थानाम् .... .... १५९ पाणे बाह्यानिलं तद्वत् २२८ ब्रह्मचारी गृहस्थश्च प्राधान्येन विराडात्मा .... १०७ ब्रह्मचारी गृहस्थस्य .... प्राप्तवानादरेणेव ........ ७२ ब्रह्मचारी स्त्रियं गत्वा.... प्राप्तवानाशु भारत्या ..... .... ७२ ब्रह्मणश्च तथा विष्णोः । प्राप्तवानेतदत्यन्तं ... .... ४६ ब्रह्मणां पतये तुभ्यं .... .... For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्लोकाचरणानि ब्रह्मणोऽन्ते मुनिश्रेष्ठाः ब्रह्मणो मानसाः पुत्राः ब्रह्मणो मूर्तयोऽनन्ताः ब्रह्मणो विग्रहादेव ब्रह्मणः परमां मूर्तिम्.... ब्रह्मद्रोहस्तदीयानाम् .... ब्रह्मनाडीति सा प्रोका ब्रह्मभावे मनश्चारम् aur ad arat ब्रह्मलोकमवाप्नोति ब्रह्मवर्चसकामस्तु ब्रह्मविष्णु महादेवैः ब्रह्मविष्णुमहेशानैः ब्रह्मविष्ण्वादिभिर्नित्यं ब्रह्मविष्ण्वादिभिः सार्धम् ब्रह्महत्यादिभिः पापैः ब्रह्मसामीप्यरूपाश्च **** .... 968 8000 1000 0904 4004 ब्रह्मसारूप्यरूपाश्च ब्रह्मसालोक्यरूपाश्च ब्रह्महा मद्यपः स्तेनः..... ब्रह्माणं मुनयः पूर्व ब्रह्माणं विष्णुमीशानम् ब्रह्मादिकार्यरूपाणि **** 0000 0000 .... 0000 2986 0000 2000 0.00 .... 0810 6690 9030 .... 0800 १२२-१६६-१६७ भगवन्कः सुरैः सर्वैः १७० | भगव शिवभक्तस्य ८४-२६७ |भगवञ्श्रोतुमिच्छामः. २३५ | भगवन्देवदेवस्य ६१-१२२ भगवन्देव मत्पूजाम् १२६ | भगवन्विष्णुना तोयात् १३१-२१७ भगवन्सर्वशास्त्रार्थ२६० भगवन्सर्वशाखार्थ२५९ भगवान्देवकीसूनुः २६० | भगवान्भनपापश्च १६० भजेदन्यतमं स्थानं १५ भद्रं भद्रं महाविष्णो २०८ | भद्रं मुक्तासनं चैव २२९|भवत परमतत्त्वप्राभ्युपायो २७८ भवता सर्वमाख्यातम्. १५ भवत्पूर्वं चरेद्वैक्ष्यम् ७ भवन्ति विष्णो भोगार्थम् १७२ भवन्तोऽपि द्विजा एवम् ४५ भवन्तोऽपि महादेव ११३ | भवन्तोऽपि महाप्राज्ञा १६७ भवन्तोऽपि मुनिश्रेष्ठाः १६१ भवन्तोऽपि शिवज्ञान१६९ भवेद्रक्तं महाप्राज्ञ १२५ भस्माधारधरः श्रीमान् १८३ भस्मोद्धूलित सर्वाङ्गम्...... .... 0000 40.0 .... 0000 0000 8000 .... 0556 ब्रह्माद्याः स्थावरान्ताश्च ब्रह्मा सर्वजगत्कर्ता ब्राह्मं पुराणं प्रथमं ब्राह्मणस्य धनं क्षेत्रम् ब्राह्मणानां कुलं हत्वा ब्राह्मणा ब्राह्मणस्त्रीभिः ब्राह्मणाय विनीताय ब्राह्मणार्थे गवार्थे वा ब्राह्मणेभ्योऽथ विद्वांसः ब्राह्मणो वाऽथ शूद्रो वा ब्राह्मण्यं प्राप्य लोकेऽस्मिन्... 1000 .... .... .... .... 0000 6000 2000 .... 0190 D000 1300 www.kobatirth.org 9930 वर्णानुक्रमः । पृष्ठाङ्काः Acharya Shri Kailassagarsuri Gyanmandir १९ श्लोकाद्यचरणानि पृष्ठाङ्काः ११६ ११६ ७७ ७७ ब्राह्मण्यां यो निषादेन ९७ ब्राह्मण्यां यो मुनिश्रेष्ठाः ८१ ब्राह्ममेकमहर्विप्राः 0.00 For Private And Personal Use Only १८७ भक्त्या प्रदक्षिणीकृत्य २०५ भगंदरं च नष्टं स्पात् २२० भगवंस्तीर्थमाहात्म्यम् १०२ भ २६९ | भक्तिगम्याय भक्तानां २९३ भक्त्या पूज्य महेश्वराख्यममलं 0000 0.00 8040 0000 1000 1000 .... .... .... .... 6000 2000 0440 0300 .... 0000 Ge .... 88 4020 .... .... 0000 0000 0300 6000 .... ९००० 0000 .... .... 0000 0000 0.0 9606 6000 0000 3300 0.00 1000 198 १८ ३११ ३१९ २२१ १२० ३१ ५८ ६५ ४० १२७ ८६ ५० ११२ १३२ २४८ ७२ २५५ २१२ ३.२१ ३१८ १४५ २५९ २९२ ३९ २४५ १११ २९७ १७९ ३१० १३३ Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .... १६४ २० सूतसंहितायखण्डत्रयान्तर्गतश्लोकायचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः भावतीर्थ परं तीर्थम् .... .. १९५ मरीचि च स्वनेत्राभ्यां .... १०० भिक्षामाहृत्य विप्रेभ्यः .. १४५ मल्लात्तु पिच्छलस्तेन .... ११७ भिक्षाहारो यथाकामम् ... १४३ महदुःखमवाप्नोति .... .... भिद्यते हृदयग्रन्थिः ..... .... १८४ महर्षिर्भूतपालोऽग्निः..... ..... २५३ भीतो जन्मविनाशाभ्याम् .... २८२ महाकायो महाग्रीवः..... ... १३४ भुक्ता पुरा तेन महानुभाव- ३०२ महाघोरं तपश्चक्रे .... .... भुक्त्यर्थं च विमुक्त्यर्थं ३१ महाघोराणि पापानि... भुक्त्वा भूमौ महापाज्ञः .... २६९ महात्मनो ज्ञानवतः प्रदर्शनात् २४४ भुक्त्वा भोगान्पुनर्ज्ञानम् .... २६९ महादेवं विजानाति .... .... २८७ भुते तस्य महाविष्णो ७१ महादेवाज्ञया विषा: ... .... ९६ भुवनानि च देवाश्च .... .... १३८ महाधनपतिर्भूत्वा .... ... ६० भूतमात्रतया दग्धः .... ... महानिधिः प्राप्य विहाय तं वृथा २४४ भूतेषु संस्थिताज्ञान-..... .... १०५ महापातकसंघाश्च भूलोके जायते पुण्यम् महापार्ताकनां नृणाम् भोगकामस्तु शशिनम् महाप्राज्ञो महाधीमान् भ्रातृभार्याभिगमने .... महोत्सव विनोदेन .... भ्रुवोर्घाणस्य यः संधिः १९४ मातरं पितरं ज्येष्ठं ..... .... भ्रुवोर्मध्ये ललाटे च .... .... २२६ मातरं पितरं वृद्धम् .... मातृका च त्रिधा स्थूला मणिमुक्ता नदी दिव्या १२५ मातृष्वसारमारुह्य मत्वाऽऽराध्य पुनः सर्वान् २८२ मातृसंरक्षणाभावः .... .... मदन्ये त्वात्मविज्ञान- ... २८० माधूकरमथैकानम् .... मद्भक्तानां विशुद्धानाम् .... २८१ मामवाप्य परिज्ञानम् । .... २६९ मनुष्याणां यथा तब्द- .... ७६ मामवाप्य शिवज्ञानम् मनोरम मठं कृत्वा ... ६२ मामेवं वेदवाक्येभ्यो .... २३ मनोरमे शुचौ देशे .... १९९ मामृते साम्बमीशानम् ..... २८० मन्त्रौषधिबलैर्यद्वत् ... २४३ मामेव मोचकं प्राह ...... मन्मायाशक्तिसंस्कृप्तं .... २२ माया च प्रलये काले मम ज्ञानं च वेदान्त-.... २८ मायापाशेन बध्नामि...... मम ज्ञानप्रदानीति .... २७२ मासमात्रं त्रिसंध्यायाम् मम शक्तिविलासोऽयं.... ३२मासमात्राद्विनश्यन्ति .... १६४ मया च मम देव्या च २७६ मुकुन्दो मोचकश्चैव ..... मयि संस्काररूपेण .... २७३ मुकुन्दो मोचको मुख्यः .... मययेव संस्थितं नष्टं .. .... २८ मुक्ति मुक्तरुपायं च ..... . .... १४४ ... २९४ .... १५७ .... २७० From66 For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 0000 .... वर्णानुक्रमः । पृष्ठाङ्काः श्लोकाचरणानि 0000 श्लोकाद्यचरणानि मुक्ति मुक्तेरुपायं च ..... २५४ यत्र शक्तीश्वरं पूज्य मुक्तोऽभवत्तस्य पिताsपि विष्णो ३०२ यत्र शक्तीश्वरं भक्त्या २७६ यत्र संवत्सरं भक्त्या .... मुक्युपायो मया प्रोक्तः मुख्याधिकारिणां नृणां मुच्यते ब्रह्महत्यायाः . मुच्यते स्तेयदोषेण मुनयश्च पुनर्विधाः मुनयो देवदेवस्य मुनीश्वरा महेश्वरः समस्त- .... ३१२ यथाऽऽन्तरोपचारेण ६९ पत्र सर्व महापाप१७० यत्र साक्षान्महायोगी.. १६२ यत्र सुप्ता जना नित्यम् १११ | यत्त्वदुष्टेन्द्रियैर्दृष्टम् ६४ | यथाssकाशो घटाकाशः .... 2001 | .... मृते न दहनं कार्य मृत्पात्रं कांस्यपात्रं वा द्रोपरि विनिक्षिप्य मैत्राद्वैदेहको जातः मैत्रायणश्रुतिस्नेही मोचकपदमन्यच्च मोहिता मायया शंभोः य यं यं कामयते लोकम् यं विशिष्टा जनाः शान्ताः य इदं तीर्थमाहात्म्यम् य इदं पठते नित्यम्. य इदं शृणुयान्नित्यम् य इमं ज्ञानयोगाख्यम् य एवंभूतमात्मानम् यज्ञस्य जज्ञिरे पुत्राः देवत्वमाप्नोति यतिसंरक्षणं कुर्यात् प्रतिहस्ते जलं चान्नम् यतो वाचो निवर्तन्ते यत्तच्छौचं भवेद्भाह्यम्... यत्र पर्वणि देवेशम् यत्र पुण्येषु कालेषु यत्र पूज्योऽभवच्छुक्रः यत्र वाचस्पतिर्देवम् DRO 2000 PAR 0000 3000 .... 0000 .... 0000 100 9900 0900 0000 0000 **** .... 1984 4000 6000 300 0000 ange 2080 6000 0000 .... .... .... 9000 10.0 4040 0001 **** .... 0.00 8086 0000 .... www.kobatirth.org ३२ यदा जन्मजरादुःख | यदा पश्यति चाSSत्मानम् १६९ |यदा भूतपृथग्भावम् ..... २४७ यदा मनसि चैतन्यम् १३१ यदा वैराग्यमुत्पन्नम्.... १४१,१९८ यदा सर्वाणि भूतानि १३१ | यदा सर्वे प्रमुच्यन्ते .... २४६ | यदि जीवः पराद्भिन्नः १८३ | यद्यात्मा मलिनः कर्ता १०८ यमादिसहितः शुद्धः 8000 **** Acharya Shri Kailassagarsuri Gyanmandir .... BUGS For Private And Personal Use Only .... १५९ यथा फेनतरङ्गादि १५६ | यथा राजा जनैः सर्वैः २१४ | यथा वह्निर्महादीप्तः ११७ यथाशक्तिधनं दत्त्वा २४९ यथाशक्ति धनं धान्यम् २५० यदा चर्मवदाकाशम् .... .... २२३ यमाद्यष्टाङ्गसंयुक्तः १४७ यशस्विन्या मुनिश्रेष्ठ १७४ यश्चतुर्वेदविद्विप्रः १८४ यस्मिन्दे दृढं ज्ञानम् २०६ यस्मिन्ब्रह्मादयो देवाः २९९ | यस्य गेहं समुद्दिश्य. २९९ यस्य देवे परा भक्तिः २९९ यस्य प्रसादलेशस्य २९९ | यस्य प्रसादलेशेन 900 0010 **** 0000 www. 0000 Deco 0000 **** 0000 ३०० २९१ २०४ २३९ २७१ २४१ २४४ २४३ .१२१-१२५ ३१९ ३०६ २४२ २४२ २४२ २४२ १५३ २४२ २४२ २३८ १८३ १५० १९९ १९१ १३ ३०६ १२६ २४४ २४५-२९२ २४७ १८५ **** 0000 888 0000 0000 6000 1030 .... .... 0800 DUBO 2000 1000 .... 0000 9000 0000 0004 9000 0904 0000 २१ पृष्ठाङ्काः २९९ २९९ ७१ ३०० o.co Onco 0000 .... .... 0000 0000 Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ सूतसंहितायखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकायचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि- पृष्ठाङ्काः यस्य मायामयं सर्वम् ..... ... २४७ योगिभ्यश्च तथाऽन्येभ्यो .... ४७ यस्य मुकिरभिव्यक्ता .... ... २६१ योऽतीत्य स्वाश्रमान्वर्णान् ... २८९ यस्य लिङ्गार्चनेनैव ... .... २४७ यो ददाति धनं भक्त्या ... १२८ यस्य वर्णाश्रमाचारः.... २२९ यो दद्याद्वैदिकी विद्याम् ... यस्य विघ्नेश्वरः श्रीमान .... २४७ योऽनिष्टं ब्रह्मनिष्ठस्य.... .... ३०४ यस्य शक्तिरुमादेवी .... .... २४७ यो भुते तस्य संसारात .... ६३ यस्य स्वभावभूतेयम् ... २६१ यो वा को वा महादेवं .... यस्यानुभवपर्यन्ता .... .... २४४ यो हि स्थापयितुं शक्तः .... २४५ यस्यापरोक्ष विज्ञान-.... ११९ यः पठेच्छृणुयाद्वाऽपि .... यस्याऽऽश्रमे यतिनित्यम् .... १५९ यः पशुस्तत्पश्रुत्वं च..... .... २११ यस्यास्तीरे महादेवः ... .... १२३ यः पुमान्देवदेवास्याम् .... १२४ यस्यां द्विजोत्तमाः स्नात्वा .... १२४ यः पुमान्देवदेवेशं ....... २६७ यस्यां वागीश्वरी देवी १२२ यः पुमाशतरुद्रीयम् ... यस्यैव परमात्माऽयम.... .... २४१ यः पुमाश्रद्धया नित्यम् .... २६८ यां यां मति समाश्रित्य .... ८३ यः शरीरेन्द्रियादिभ्यः .... २८६ याज्ञवल्क्यो मुनिस्तत्र .... २७४ यः शृण्वन्देवतापूजाम् .... १३२ यात्रार्थमर्जयेदर्थम् ...... यः श्रद्धया युतो नित्यम् १६४, यावज्ज्ञानोदयं तावत.... .... १६४ यः समस्तस्य लोकस्य .... २४७ यावदेतानि संपश्येत्.... यः स्थापयितुमुद्युक्तः .... यावद्वा शक्यते तावत् यः नाति फाल्गुने मासि यावन्मात्रं मनःद्धिः.... .. १४७ यः नाति वेदविच्छ्रेष्ठाः .... १२९ यावानर्थ उदपाने ... .... ३०५/यःनात्वाऽत्र व्यतीपाते .... १२९ या वेदबायाः स्मृतयः .... २०९ यः स्वविद्याभिमानेन..... या सा प्रोक्ता धृतिः श्रेष्ठा .... २०६ युगानामेकसप्तत्या. ... .... ७७ रक्ष रक्ष महादेव ... युष्माकं परमकृपाबलेन विषाः १३१ रजोगुणेन संछन्नो .... ... युष्माकं संग्रहेणैव ... .... ११८ रजोगुणं समास्थाय .... ये द्विषन्ति महात्मानम् .... २४३ राक्षसेशवधोत्पन्नाम् .... येन केन प्रकारेण ....५८.१६८-२१४ रागादपेतं हृदयम् .... येषां प्रसादो देवस्य .... .... ३१९ रागाद्यसंभवे प्राज्ञ .... येषामस्ति परिज्ञानं .... .... ६९ राज्यकामो लभेद्राज्यम् योगपढें बहिर्वस्त्रम् .... १५५-१५६ रुद्रमूर्तिषु सर्वामु योगाभ्यासपरो भूत्वा.... .... १५२ रुद्र यत्ते मुखं तेन .... योगाय योगगम्याय .. .. ९० रुद्रसामीप्यमन्यद्वा .... .... For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्लोकाद्यचरणानि रुद्रस्य मूर्तिमाराध्य रुद्राक्षं धारयेन्नित्यम्..... .... रुद्राक्षमालाभरणाः रुद्रानत्यन्तकल्पायून्रुद्रेणाशेषदेवाद्यैः रूपं तु द्विविधं प्रोक्तम् रूपहीनस्य निन्दा च ..... ल 9949 9000 00: .... 3030 **** 0000 6000 0000 0004 .... **** 0000 **** .... 13.0 6024 3000 २९६ |विप्रायां नापिताज्जातः विप्रायामुग्रतो जातः ९ विभेदजनकेऽज्ञाने १३० विम्रज्य मन्त्रैर्जाबालैः.... २६८ विमृज्याङ्गानि मूर्धादि २७० विमृज्याङ्गानि सर्वाणि २७० विरक्तस्य तु संसारात् ३४ विरक्तानां च शूद्राणां २५ विरक्तानां प्रबुद्धानाम् ... २७५ विरक्तोऽपि मुमुक्षुश्चेत् 0000 .... 0000 **** **** .000 0000 0000 .... १८२ १४३ २२२ ४४ २१६ १४९ २०० .... १८२ १०८ २३९ .... २७ लक्षं तु ग्रन्थसंख्याभिः लक्ष्मणेन तथैवान्यैः लब्ध्वा तेन महाविष्णो लब्ध्वा मत्तः शिवज्ञानम् लब्ध्वा विष्णुपदं वाऽपि लब्ध्वा संतोषमापन्ना ललाटे हृदये कुक्षौ लेभे परमविज्ञानम् लोकत्रयेऽपि कर्तव्यम् लोभमोहपरित्यागम् लौकिकेन वचसा मुनीश्वराः. लौकिकैर्वेदिकैः स्तोत्रेः १३१, १३५, ३०८, व विचार्य जगतो विप्राः विचार्यमाणा वेदार्थम् .... विचार्य सर्वं दुःखाद्यम् विचित्रमासनं तत्र विद्यानां च नटानां च विदित्वा तं जगद्धेतु-... विदित्वा तीर्थमाहात्म्यम् विद्यया प्राणिनां मुक्तिः विद्यार्थी लभते विद्याम् विनष्टदिग्भ्रमस्यापि २८८ | विषुवायनकालेषु १२८, १९५, २७६ विनष्टानि च पापानि ... ..... ३०० विष्णुर्विश्वजगन्नाथो विनायकं च संस्मृत्य .. १५८ २८५ २०७ विरजानलजं भस्म १५८ विरजानिलजं भस्म ३१२ विराट्स्वायंभुवं विप्राः ४३ विलाप्यैवं विवेकेन ३१७, विलोक्य देवानखिलान् | विविक्तदेशमाश्रित्य ..... २० विशां शूद्रस्य शुश्रूषोः १३४ | विश्वद्धहृदयो मर्त्यः ३१६ | विशेषेण महीभागः ..... ४१ विश्रान्तिभूमयः साक्षात् ६० | विश्वतैजसरूपाय २९ विश्वे देवाश्च वसवः १३० | विश्वोदराभिधा नाडी १६६ | विश्वोदराभिधायास्तु ..... २७० 0289 १७९ 9900 २५९ ८९ १२५ १९० १९२ १४१ विश्वो नारायणो देवः २३३ **** 19.8 1000 १६ .... २२० | विष्णुर्विष्णुपदं प्राप्तः,... 0000 वर्णानुक्रमः । पृष्ठाङ्काः | 0000 0300 6000 www.kobatirth.org .... 0900 Acharya Shri Kailassagarsuri Gyanmandir श्लोकाद्यचरणानि ८३ विनाशित्वं भयं च स्यात् १४८ विनियोगान्प्रवक्ष्यामि २४९ विन्यस्तचरणं सम्यक् १०० विन्यस्य ब्रह्मविज्ञानम् १२६ विप्रव्रात्यात्तु विप्रायाम् १५९ विमायां क्षत्रियाज्जातः For Private And Personal Use Only 0000 2040 0000 10.0 0000 0000 0.00 0000 **** 0000 0.00 10.0 8000 600* 6000 २३ पृष्ठाङ्काः २३८ २१८ 6106 0800 0800 .... 2000 .... 0100 0000 2000 .... 2014 20.4 **** .... **** 0000 9048 .... 0000 0000 2000 २८३ २९२ ११७ ११५ ११६ ११६ १९७ २४ १३८ Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ सूतसंहिताधखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः विष्णुसामीप्यमन्यद्वा ... २६९ वाच्यानि मित्रमुत्सर्गे ..... .... २२९ विसृज्य देवराजत्वम् ..... .... १३० वातपित्तादिजा दोषाः .... २१९ विस्तीर्ण योजनं विप्राः .... १२१ वानप्रस्थाश्रमं केचित् .... ६६ विस्तृताय नमस्तुभ्यम् ... ... ३२६ वानप्रस्थाश्रमस्थानाम् ...१३९-१५९ विहाय पद्मसंभूतं .... ७२ वानप्रस्थाश्रमस्थोऽपि .... २८ विहाय सर्वपापानि .... १२७ वापीकूपतडागादि विहिताकरणे तद्वत् .... ... १६४ वामनाख्यं ततः कौम .... वक्ष्यामि परमं गुह्यम् ... .... ३१३ वामपाशुपतादीनाम् .... .... २९४ वक्ष्ये कारुण्यतः साक्षात् .... १३७/वामभागोर्ध्वपाणिस्थ- .... वक्ष्ये पूजाविधि विप्राः .... ४०,५८ वाय्वंशः पाणिमूलस्य ... १७९ वक्ष्ये पूजाविधि शक्तेः .... ५० वाराणस्यां तथा सोम- .... ८५ वक्ष्ये लोकोपकाराय .... ... ११२ वाराणस्यां महातीर्थम्.... वत्सराणां त्रयं पूजां .... .... ३०४/वाराणस्यामपि ज्ञानं .... .... ७३ वत्सराद्ब्रह्म विद्वान्स्यात् २१७ वाराहं रूपमास्थाय .... वत्सरान्ते च तीर्थेऽस्मिन् ३२३ वालाग्रमात्रं विश्वेशं .... वत्सरान्ते धनं दत्त्वा..... .... ३२३ वीरया पार्थितो देवः .... वत्सरान्ते महादेवम् .... १३०वीरासने समासीनम् .... वदामि तीर्थमाहात्म्यम् .... १२१ वृष्टिवातातपक्लेशैः .... वरुणोऽपि महादेवम् .... वेदज्ञो वैदिको विद्वान् वर्जयेन्मधुमांसानि .... वेदमार्गे सदानिष्ठम् .... वर्णत्रयात्मकाः प्रोक्ताः वेदविद्वेदविन्मुख्यः .... वर्णधर्मविनिर्मुक्तः .... वेदवेदान्तविद्वेषः .... वर्णाश्रमविशिष्टानाम् .... .... २९५ वेदव्यासं च संसार-.... ... १३२ वर्णासु प्रतिलोमेन ... वेदव्यासेन लक्ष्म्या च.... वर्णिनामाश्रमाः प्रोक्ताः ११९ वेदाङ्गानां च विद्वेषः ...... वर्तते तां समालोक्य .... १२३ वेदादेव सदा देवाः ... वर्तनं केवलं विष्णो ... २७१ वेदानामादिभूतस्य ..... वर्धन्ते धातवः सर्वे .... .... १७८ वेदाभ्यास सदा कुर्यात् वश्याकर्षणविद्वेषः .... .... २९५ वेदाभ्यासैकनिष्ठः स्यात् वसिष्ठाल्लब्धवाशक्तिः १३५ वेदारण्यसमाख्यं च .... वस्त्रैः सुसूक्ष्मैश्च सुगन्धपुष्पैः ३०३ वेदेन दर्शितं सम्यक्.... .... वागादिपञ्चकं तद्वत् .... .... १३७ वेदोक्तेन प्रकारेण .... वाचिकोपांशुरुच्चैश्च ... .... २१० वेदोक्तेनैव मार्गेण .... .... वाच्यवाचकनिर्मुक्ता ... .... २५७ वैकारिकाख्यो वेदज्ञाः .... ९६ ..... २८२ ... ४९९ For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * ๕ ๕ वर्णानुक्रमः। श्लोकाधचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः वैणवी धारयेष्टिम् ... .... १४८ शिरोमध्यगते वायौ .... .... २२० वैदिकी तात्रिकी चेति .... ५१ शिरोरोगा विनश्यन्ति ... २१९ वैराग्यातिशयेनैव .... ... १८२ शिवक्षेत्रेषु मद्भक्त्या ... .... वैश्यपुत्रश्चतुर्थोऽपि .... ... ६० शिवद्रोहस्तु विज्ञानम् .... २९३ वैश्यपुत्रस्य वैश्यस्य..... ६३ शिवनिन्दापरः सर्व- ... २९७ .... वैश्यस्यापि तथा राज्ञः २८५ शिवभक्तः सदा विप्राः वैश्याश्च तारतम्येन .... ६८ शिवमात्मनि पश्यन्ति वैश्वानरं जगधोनिम् ... .... २३४ शिवयोगिकरे दत्त्वा .... व्याघ्रचर्माम्बरं शुद्धम् ... २८३ शिवसंकल्पभक्तश्च .... व्याघचोरादिभीतस्य.... .... २९४ शिवसायुज्यमाप्नोति .... व्यानश्रोत्राक्षिमध्ये च .... १९० शिवसालोक्यरूपाश्व .... व्यासादयो वेदविदां वरा हरम् ३२३ शिवः शम्भुमहादेवः..... व्रतं पाशुपतं चीणे .... .... २९/ शिष्टानामसदारोपः .... व्रतान्याचरतः श्रद्धा .... .... १७० शिष्यत्वेनाग्रहीद्विष्णो .... ३०० शिष्यैस्तादृग्विधैर्युक्तः .... ३२२ शंकरेण तथा देवैः .... १२९ शुक्तिकायां यथा तारम् शङ्खचक्रगदापन- ... ... ८८ शुक्रशोणितसंयुक्तम् ...... शलिनी चैव गान्धारी १८७ शुक्लपक्षे शुभे वारे ... .... किनी नाम या नाडी .... १९० शुद्धतोयं समादाय ... .... ५८ शतरुद्रसमाख्यश्च .... २४९ शूद्रस्यापि गुरुः प्रोक्तः शनैः पिङ्गलया विष.... २१५ शूद्राद्विपाङनायां तु.... शरीरं तावदेव स्यात् .... १८६ शूद्रायां ब्राह्मणेनोत्थः .... ११४ शरीरलघुता दीप्तिः .... .... २०१ शूद्रायां मागधाज्जातः .... ११७ शरीरशोषणं यत्तत् .... .... २०८ शूद्रायां वैश्यतो जातः .... ११५ शरीरान्तरमापत्रः .... १०१ शृणुध्वं तत्पवक्ष्यामि.... ३०८-३१८ शवभक्षणतो राजा .... १७३ शृणुध्वं मुनयः सर्वे .... ६६-१३५ शशिवर्णोऽपि कालेन शृणुध्वं वेदविन्मुख्याः .... २५१ शाकमूलफलाशी वा ... ..... १६१ गृणुध्वमन्यद्वक्ष्यामि .... २८२ शाखाण्यधात्य मेधावी .... ३०५ शृणुष्व चान्यत्परया मुदा हरे ३०२ शिक्यं जलपवित्रं च .... १५६ श्रद्धया परया युक्ताः .... शिखां यज्ञोपवीतं च.... १५६ श्रद्धा प्रवृत्तिपर्यन्ता... .... शिखी यज्ञोपवीती च..... .... १५५ श्रावण्यां पौर्णमास्यां तु .... १२४ शिखी यज्ञोपवीती स्यात् .... १५५ श्रावयित्वा महाधीमान् .... ३२२ शिरस्यञ्जलिमाधाय ... ... ३५ श्रीकालहस्तिशैलाख्यं ... ๕ ๕ ๕ ช้ า ก ७०४०००.०४६ ร้ อ ะ ส 'म् .... ะ For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. .. २६ सूतसंहितावखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकायचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः श्रीकालहस्तिशैलेशम् .... १२३ षण्मासान्तेषु वाऽब्दान्ते ... ३०९ श्रीपति भूपति विमाः .. ३०८ षष्ठं तु नारदीयाख्यं .... श्रीपर्वतः शिरस्थाने .... .. १९४ षष्ठस्तु देवसर्गाख्यः.... .... श्रीमत्पश्चाक्षरं मन्त्रम्२७१-३१०-३१९ षोडशकोशविस्तीर्णे.... ... श्रीमत्पञ्चाक्षरेणैव .... .... ४३ श्रीमत्पञ्चाक्षरो मन्त्रः......... ३१६ संवत्सरत्रयं कृत्वा ..... श्रीमदुत्वरकैलासम् .... .... २५१ संविदेव परा शक्तिः .... श्रीमद्दक्षिणफैलासे .... ....७३-८५ संविद्रूपातिरेकेण .... श्रीमहासभामध्ये ... .... ३२१ संविद्वाचकशब्देन .... श्रीमद्ब्रह्मपुराख्यस्य .... १२७-१२८ संशयाविष्टमनसः .... श्रीमद्वारणसी पुण्या ... .... ७१ संहारहेतुभूतेन ... श्रीमद्वाराणसीमेत्य .... ५९ सिंहराशौ स्थिते सूर्य श्रीमवृद्धाचलं नाम .... ६१ संसारमोचकं बुद्ध्वा श्रीमदृद्धाचलं पुण्यं.... ६२ संसाररोगदुःखस्य .... श्रीमवृद्धाचलेशानं .... ६१ संसारसागरं घोरम् .... श्रीमद्वयाघ्रपुरं पुण्यं ... ४६ स एव परमज्ञानी ... श्रीमद्वयाघ्रपुरं भक्त्या ७३ स एववेदवित्तमः .... श्रीमद्याघ्रपुरे नित्यं .... ७१ स एव सत्यचिद्धनः श्रीमद्वयाघ्रपुरे यत्र ... ४६ स तक्षा रथकारश्च .... श्रीमद्याघपुरे रम्ये ... १२६ सत्यं ज्ञानमनन्तं व... श्रीवेदारण्यनाथाख्यम् २७४ सत्यं ब्रूयात्मियं ब्रूयात श्रीवेदारण्यनाथोऽपि.... २७३ सत्रावसाने मुनयो .... श्रुत्वा वृत्तं द्विजस्तस्य .... ६१ सत्रावसाने संभूय .... श्रेयान्स्वधर्मो विगुणः .. २१० सदोपनिषदाभ्यासश्वपचाद्विपकन्यायाम्.... ११७ सबैलक्षण्यदृष्टयेयं .... श्वाऽनं हत्वा भवेत्पुष्पम् १७३ स न मुक्तो न बद्धश्च ... श्वेतकेतुर्मुनिस्तत्र २७४ सनन्दनसमाख्यं च ... श्वेतबाहुर्महापाज्ञः .... १३४ सन्ति लोके विशिष्टानि श्वेतारण्ये तथा कुम्भ- १२९ संध्याकालेषु शुद्धात्मा १५८ षट्कृत्व आचरेनित्यम् .... २०१/संध्याकालेषु सावित्रीम् ... १५६ षडक्षरेण मन्त्रेण .... .... ३२२ संध्याकालेषु सावित्री .... १५६ षड्भावविक्रियाहीना... २५७ संन्यसेत्सर्वकर्माणि .... ... १४९ षड्भिर्वाऽऽथर्वणैर्मत्रैः .... २०० संन्यासी देवदेवेशं .... .... ४४ डिधं संहिताभेदैः .... .... ९स पुनर्देवदेवस्य ... १६,८८,२८ .00 .... .. . For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 वर्णानुक्रमः। श्लोकायचरणानि पृष्ठाङ्काः श्लोकाधचरणानि पृष्ठाङ्काः स पुनर्भगवान्ब्रह्मा .... ... १०७/ सर्व संक्षेपतः प्रोक्तम्.... .... २३० स पुनर्भरणादूर्ध्वम् ....४७,२७१ सर्व संग्रहरूपेण ... .... १५३ स पुनर्वेदविच्छ्रेष्ठाः ... ८७ सर्वज्ञं सर्वकर्तारं ... स पुनः शिवभक्तेभ्यः ... ६२ सर्वज्ञं सर्वभूतेशम् ... स पुनः सर्वरोगातों ६० सर्वकामप्रदं दिव्यम् सप्तजन्मकृतं पापम् १६७ सर्वकामपदं पुण्यम् सप्तषष्टिः समस्तानां ११ सर्वज्ञं सर्वगं शर्वम् .... समचित्तः समग्रीवः २४८ सर्वज्ञं सर्वकर्तारम् .... १३२ समाहितमना भूत्वा ७सर्वज्ञानमहारत्न- ..... २७७ समग्रीवशिरकायः २०० सर्वज्ञानादिसंयुक्तम् .... .... २३६ समस्तपापनिर्मुक्तः .... १२७ सर्वज्ञाय वरेण्याय .... ... १८४ समस्वलोकरक्षार्थम् .... २७३ सर्वत्रावस्थितं शान्तम् ... १९६ समागत्य महाभक्त्या .... २८३ सर्वपापविनिर्मुक्तः .... १२२, १२२ समानाञ्च वसिष्ठाख्यं.... १.१ १२४,१६६,१६७,१६८, समाराध्याऽऽत्मविज्ञानम् २७४ सर्वपापानि नश्यन्ति.... .... २२६ समुत्थाय महालक्ष्म्या .... ६७ सर्वभूतस्थमात्मानम् .... .... १९६ समुल्य मुनिश्रेष्ठाः .... .... २५ सर्वमुक्तं समासेन .... १६०,२११ समुद्रतीरे मद्भक्तः २७३ २२४, २३८ समुन्नतशिरःपादः .... २१४ सर्व मूर्तिषु मां बुद्ध्वा स मूढ एव संदेहः ... २६३ सर्वयोगीश्वराराध्या .... संपूर्णकुम्भवद्वायोः .... २१७ सर्वरोगविनाशः स्यात् सम्यग्ज्ञानप्रदानेन .... ९९ सर्वरोगविनिर्मुक्तः सम्राडात्माभिधं विमाः ... १०७ सर्वलक्षणसंपन्नः ... ... १६५ सरस्वती तथा चोर्ध्वम् १८९ सर्वलोकविधातारम् ..... सर्गश्च प्रतिसर्गश्च .. १३ सर्वविज्ञानसंपन्न- .... सर्गस्तु प्रथमो ज्ञेयो ... ९६ सर्ववेदान्तसर्वस्वम् .... सर्व जगदिदं विद्वन् .... १९ सर्वशाखारतः श्रीमान् । सर्वज्ञं सर्वजन्तूनां .... २५० सर्वसंग्रहरूपेण .... सर्वज्ञः सर्ववित्साक्षी .... २५२ सर्वसाक्षी महानन्दः .... सर्व मातृकया कुर्यात् .... ५१ सर्व सत्यं परं ब्रह्म .... सर्व विज्ञापयामास .... ३०० सर्वस्वं शिवभक्तेभ्यः.... सर्व वेदाविरोधेन .... १३ सर्वाङ्गोधूलनं कुर्यात् सर्व समासतः प्रोक्तम् ..... .... १९७ सर्वाङ्गोधूलनं यत्तत् ... ..... सर्वं सक्षेपतः प्रोक्तम् .... .... १३९/ सवाधारवट १३९ सर्वाधारवटच्छाया .000 ... २७० .000 .000 .000 In For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १००० . .... १७५ सूतसंहितायखण्डत्रयान्तर्गतश्लोकायचरणानां श्लोकायचरणानि पृष्ठाङ्काः) श्लोकाद्यचरणानि सर्वे शमदमोपेताः ....... २४९ सालोक्यादि पदं लब्ध्वा .... सर्वेषां जन्मना जातिः .... ११८ सा विनश्यत्यसंदेहः ... ... २६६ सर्वेषामात्मभूतोऽहम् ..... .... २८० सिद्धान्त श्रवणं चैव ... ... सर्वेषामात्मविज्ञानात् .... .... ३१६/सिद्धान्त श्रवणं पाहुः.... .... २०९ स लब्ध्वा तव सालोक्यम् २६९ सिद्धान्त श्रवणं प्रोक्तम् ..... स लब्ध्वा रुद्रसारूप्यम् २६८ सिसृक्षोर्ब्रह्मणस्तस्य...... सवै शरीरी प्रथमः .... .... १३८ सुवर्णमुखरी नाम .... .... १२३ सव्येतरेण गुल्फेन .... २२० सुखोत्तरा अपि श्रेष्ठाः.... सव्ये दक्षिणगुल्फ तु ..... २१२ सुघोराख्ये तथा केचित् सव्येन सव्यः स्पष्टव्यः १४४ मुदीर्घ वर्तुलाख्ये च..... ससर्ज स्वात्मना तुल्यान् .... ९९/सुदूरमपि गन्तव्यं ..... .... ससर्जान्यांश्च विश्वात्मा .... १०२ सुबन्धो मम दुर्बुद्धे .... ... ४५ स सर्वसमतामेत्य .... .....१६८ सुरामुरादयो यस्मिन् सह परिकरबन्धं वेदमन्त्रेण कृत्वा ३२४ सुवर्णमुखरीतोये .... .... ७१ सहमस्तकपर्यन्तम् .... .... १८७ सुवर्णस्तेयकृत्साक्षात् .... १६२ सहमानाय शान्ताय .... .... ३२५ मुशोभनं मठं कृत्वा .... सहखशीर्षा पुरुषः .... ... ११३ सुषुम्नाया इडामध्ये.... .... १८८ सहस्रशीर्षासूक्तं च .... १७१ सुषुम्नायाः शिवो देवः .... साक्षाद्विषयं ज्ञानम्.... १३९ सुष्वाप सलिले साक्षात् । साक्षात्मसादहीनानाम् २६० सूतः पौराणिकः श्रीमान् साक्षादात्मनि संपूर्णे.... २२९ सूतः स्वशिष्यैर्मुनिभिः साधारा यातु साधारे.... .... ५५ सूत्रोक्तेनैव मार्गेण .... .... १४६ साधु साधु महाप्राज्ञाः.... ... ३१ सूर्यलोकमवाप्नोति ... सांनिध्यमकरोत्तस्य .... .... ६३ सृष्टव्यर्थं ब्रह्मणस्तस्य..... सांनिध्यमकरोठ्ठद्रः .... २६ सृष्टयर्थं भगवान्ब्रह्मा सा तनुब्रह्मणा त्यक्ता ..... १०१ सृष्ट्वाऽनुपाप्य तन्मोहात् .... साऽपि नित्यं महाविष्णो .... ३०४ सृष्ट्वा सुरानजस्तच्च .... .... १०१ साऽपि स्थूलस्य देहस्य .... ११८ सेतुमध्ये महातीर्थम् .... सा पुनर्मनुना तेन ... .... १०८ सोऽक्षयं फलमाप्नोति .... १६७ सा मही संस्थिता विप्रा ९१ सोऽपि तत्प्रेक्ष्य विपेन्द्राः | सामीप्यरूपा सारूप्या.... २५६ सोऽपि कारुण्यतः श्रीमान् साम्बं शैवं परानन्द-.... .... २५४ सोऽपि साक्षान्महादेवे .... साम्बं सर्वेश्वरं ध्यात्वा ... .... १३८ सोऽब्रवीद्भगवान्रुद्रः ... .... सावित्री सशिरां मौनी... .... १६३ सोमतीमिति ख्यातम् .... १२१ For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमः। श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः सोमनाथं महास्थानं ..... ... ५९ स्वतश्च परतो दोषः .... .... २७८ सोममण्डलमापूर्णम् .. .... २३१ स्वतःसिद्धात्मभूतायाः .... सोमाधुशेखरः सोमः .... .... १११ स्वदासवगैः सह पुत्रकैः स्वकैः सोऽहं ब्रह्म न संसारी .... २४० स्वभावादेव संभूतम् .. .... सोऽहमित्यनिशं ध्यायेत् २३२ स्वयं वा शिश्नवृषणौ .... सोऽशः प्रमाणमित्युक्तम् .... २७९ स्वयं स्वमेव ध्यायन्तम् सौम्यं महेश्वरं साक्षात् .... २४७ स्वयमाविरभूत्तेषाम् ... स्कन्दश्व मत्सुतस्तस्मिन् .... २७४ स्वर्गकामो यदि स्वर्गम् स्तूयमानो महाविष्णुः .... ३०८ स्वपापकीर्तनं कुर्वन् ...... स्तोत्रैः स्तुत्वा महात्मानम् .... १३४ स्वभावादेव संक्षुब्धाः । स्थानं दक्षिणकैलास- .... ७१ स्वरासंज्ञस्य देवस्य स्थानस्यास्य भये जाते .... ४६ स्वसारं मुनिशार्दूल .... ... स्थापयध्वमिमं मार्गम् .... २४५ स्वस्वीदर्शनविद्वेषः .... .... २९५ स्नात्वा तस्यां नरः पुण्य- ... २२३ स्वस्त्रीषु स्वस्य वैधेन .... ११३ स्नात्वाऽत्रैव महाभक्त्या .... १३१ स्वस्वरूपापरिज्ञानात् सात्वा नित्यं महाभक्त्या .... १२८ स्वाचार्याय महाभक्त्या .... २९६ मात्वा यो वेदतीर्थेऽस्मिन् ... २७६ स्वात्मविद्याप्रदानेन .... .... नात्वा शुद्धे समे देशे ... ४० स्वात्मानन्दानुसंधानस्नानं कृत्वा धनं दत्त्वा ... १२५/ स्वानुभूत्या स्वयं साक्षात् .... स्नानं कृत्वा महातीर्थे ... ३२२ स्वान्तहे शीतलगन्धतोयैः.... स्नानं कृत्वा महादेवं ...४७, ६२, स्वाश्रमे संस्थितः सम्यक् २७५, २७५ स्वस्वरूपमहानन्द-.... .... ३११ नानं कृत्वा महाभक्त्या .... १२३ हत्वा मातरमादाय .... .... २७२ नानं कृत्वाऽम्बिकानाथम् .... २७५ हयवरलकाराख्यम् .... .... २२८ नानं कृत्वाऽर्कवारे च .... २७३ हरभक्तो हिरण्याक्षः. नानं शौचमभिध्यानम् .... १५७ हस्तद्वंद्वं दृढं बद्ध्वा .... स्मृतयश्च पुराणानि ....३१, २७९ हस्ते वा भगनक्षत्रे .... .... १२४ स्मृतिमात्रेण सर्वेषां .... ... ६७/हस्तौ च जान्वोः संस्थाप्य... २१३ स्रक्चन्दनादिदानं च ... ५९ हिरण्यगर्भो भगवान् लवन्तममृतं पश्येत् .... .. हिरण्यगर्भसंज्ञस्य ... .... स्वजात्युक्तं यथाशक्ति हिरण्यपाणये तुभ्यम् .... स्वच्छन्दं निघृणो विप्राः .... ४५ दृष्टचित्ता महात्मानं... .... ३० स्वतेजसा जगत्सर्वम् ..... .... १३३ होमे जपे च भुक्तोच .... १४८ 68A2mwar For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) सांप्रतं मुद्रणावस्थायां वर्तमानानि पुस्तकानि । पालकाप्यमुनिविरचितो हस्त्यायुर्वेदग्रन्थः, जयपुरमहाराजाश्रितेन संस्कृ. तपाठशालाध्यापकेन वे० शा० दाधीचपण्डितशिवदत्तेन संशोधितः । धन्वन्तरीयनिघण्टु राजनिघण्टुसहितो भाषाषट्रगतपर्यायशब्दसमेतद्रव्यावलिवर्णानुक्रमकोशसहितः सपरिशिष्टश्च, वे० शा० रा० रा० वैद्योपनामकैनारायणशास्त्रिभिः संशोधितः । एतत्स्थूलवर्णपङ्क्तेरथो यानि पुस्तकानि क्रमशः प्रदत्तानि सन्ति, तान्यस्माभिः सांप्रतं संशोध्यन्ते । अतस्तानि पुस्तकान्येप्वन्यतमं वा यस्य कस्यापि सकाशे स्याचेत, तर्हि तेनावश्यमस्मत्सकाशं प्रेषणीयम् । तेनास्मदुपरि तस्य महत्युपकृतिः स्यात् । वयमपि तस्य तत्पुस्तकं शोधनमुद्रणानन्तरं मुद्रितपुस्तकसमेतं प्रेषयिष्यामः । श्रीशार्ङ्गदेवकृतः संगीतरत्नाकरश्वतुरकल्लिनाथविरचितटीकासमेतः । वराहमिहिरविरचिता बृहत्संहिता भट्टोत्पलकृतटीकासमेता। अपराककृतटीकासमेता याज्ञवल्क्यस्मृतिः । तैत्तिरीयशाखीयानां संहिताब्राह्मणारण्यकानि श्रीमत्सायणाचार्यकृतभा प्यसमेतानि । विद्यारण्यकृता छान्दोग्योपनिषद्दीपिका बृहदारण्यकोपनिपदीपिका च । नित्यानन्दकृता बृहदारण्यकोपनिषन्मिताक्षरा । अष्टादशपुराणान्तर्गतं ब्रह्मपुराणम् । कुसुमावल्याख्यटीकासंचलितो वृन्दमाधवः । तथा ना धाः शतसंख्यामिता उपनिषदश्च । ( इत्येतानि पुस्तकानि सांप्रतं संशोध्यन्ते ) इयं ग्रन्थाव र्न प्रातिमासिकी। अस्यां बहुभिः पुस्तकैर्ग्रन्थस्य परिशोधनं भवति । यदा- शा मे सर्वेभ्यो ग्राहकेभ्यो दीयते । नियत मूल्यं द्वादशाणका For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) गृह्यन्ते । तेषां पुस्तकप्रेपणाद्यर्थ धनव्ययो नैव भवति । अनियतग्राहकेभ्यस्तु शतपृष्टानां मूल्यमेको रूपकः । पुस्तकमेषणाद्यर्थ धनं च गृह्यते । पुस्तकमूल्यनहणं पुस्तकप्रेषणात्पूर्व पश्चाद्वा न, किंतु पुस्तकपापणसमय एव । नियतानियतग्राहकेभ्यः पुस्तकानि व्ह्यालुपेबलपोष्टमार्गेण प्रेष्यन्ते । केवलदशोपनिषदां पुस्तकान्यपि सहवास्माभिर्दीयन्ते, तेषां मूल्यं साधैंकविंशतिरूपकाः सन्ति, तथा दशोपनिषदः, अधिकरणमालासमेतशारीरशांकरभाष्यं चेति प्रस्थानद्वयमपि सहेव दीयते तस्य मूल्यं त्रयस्त्रिंशद्रूपकाः । पुस्तकप्रेषणार्थ धनं तु ग्राहकसकाशादेव गृह्यते । पुस्तकानि व्ह्यालुपेबलपोष्टमार्गेण प्रेष्यन्ते । तस्य धनव्ययोऽपि ग्राहकसकाशादेव गृह्यते । एतद्भन्थावलीगतपुस्तकग्रहणेच्छुभिः पुण्यपत्तनस्थानन्दाश्रममुद्रणालये, अथवा मुंबापुर्या श्री० रा०रा० 'महादेव चिमणाजी आपटे' इत्येतेषां गृहे, तथा तत्रैव मुंबापुर्या ' ज्येष्ठाराम मुकुंदजी ' इत्येतेषां रामवाडीसंज्ञकचतुप्पथस्थितपुस्तकविक्रयणालये पत्रं प्रेषणीयम् । परं च केवलदशोपनिषत्पुस्तकग्रहणेच्छुभिः प्रस्थानद्वयग्रहणेच्छुभिश्थ, आनन्दाश्रममुद्रणालये वाऽस्मद्गृह एव पत्रं प्रेषणीयम् । ग्राहकाणां पत्रमापणसमय एवाविलम्बेन पुस्तकक्रयणनियुक्तजनेभ्यः पुस्तकप्रेषणं भविष्यति । महादेव चिमणाजी आपटे, बी. ए. एल्. एल्. मुंबई युनिव्हर्सिटीचे फेलो, व मुंबई हायकोर्टाचे वकील. For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 027212 gyanmandir@kobatirth.org For Private And Personal Use Only