Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमः। श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः एवं बहुविधा ज्ञेया .... .... २६० एवं पापफलं ज्ञात्वा .. .... १७६ ककुभाय नमस्तुभ्यम् .... ३२६ एवं पापफलं भुक्त्वा .... .... १७६ कथं ब्रह्माऽसजद्विद्वन् .... ९२ एवं पृष्टो महादेवः ... २५४ कदाचित्पन्ज विमाः .... एवं पृष्टो मुनिश्रेष्ठैः
कन्यां कौपीनमाच्छाचम् ... एवं महेश्वरः साक्षात् ... ३१७ कन्दमध्ये स्थिता नाडी .... एवं महेश्वराज्ज्ञानम् .... .... ३०८ कन्दस्थानं मुनिश्रेष्ठ .... .... १८६ एवं महेश्वराद्विष्णुः ... ... २९६ कन्यादानं च मुख्यं स्यात् .... १६६ एवं मां यो विजानाति .... २९ कन्यादानप्रदानेन .... .. २७५ एवं विचित्रं जगदन्तरात्मा .... १०३ कपर्दिने नमस्तुभ्यम् ..... .... एवं संवत्सरेऽतीते .... .... ६२ कपर्दी कालकण्ठश्री..... .... एवं समभ्यसेनित्यम् .... २१६ कप्यास्यासनवद्वक्त्रं .... .... एवं सुरासुरैरन्यैः ३२६ करालाख्ये तथा केचित् .... एवं सूतवचः श्रुत्वा ३०७ कराले तु तथा केचित् एवं सृष्टा पुनर्बमा .... .... १०४ कर्मकत्रे नमस्तुभ्यं .... एवमभ्यसतस्तस्य .... .... १६५/कर्मणा केचिदिच्छन्ति एवमभ्यसतस्तस्य
२२० कर्मणैव समुत्पन्नम् .... एवमाज्ञापितस्तेन ३२० कर्मणैवापरा मुक्तिः ... .... एवमात्मानमद्वंद्वम्
२९१ कलादियुगपर्यन्तान्.... एवमुक्तस्तु वैश्योऽपि.... ६२ कल्पिता मायया तद्वत् एवमुक्त्वा महादेवः .... १११ कल्पे सूत्रेऽथवा वेदे... एवमुक्त्वा मुनीन्द्रेभ्यः १३२ क्रमाद्वाऽक्रमतो विद्वान् एवमुक्त्वा मुनीन्द्रेभ्यः .... ३२१ क्रमाद्वेदान्तविज्ञानम्। एषां यत्सर्वजन्तूनां .... ... ६६ कमान्मासत्रयं पूर्वम् .. एषामन्यतमे स्थाने .... .... ७३ क्रव्यादर्दष्ट्रिणां योनिम् एषु स्थानेषु विप्रेन्द्राः .... .... १२९ क्रिमिकीटपतङ्गानाम् एषैव परमा मुक्तिः .... .... २५८ क्रिमिकीटपतङ्गेभ्यः....
क्रीडनं मैथुनं द्यूतम् ..... एकरूप्यं मुने यत्तत् ..... ....
क्रोधपैशून्यनिद्रादि ... कान्तः क्लेशहरः कीबः कणकिकिणिसंयुक्त
क्षत्रियस्त्रीषु वैश्यात्तु ... ओमापः सर्वमित्येतत् ...... .... २४ क्षत्रियाणां च वैश्यानां ओषधीभ्योऽनमन्नं च.... .... १७६ क्षारकुण्डमिति ख्यातं
ऐश्वरं परमं तत्त्व. ... ...
For Private And Personal Use Only

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366