Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 352
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ सूतसंहितायखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः प्रमत्तःशंकरादन्यं .... ... २५४ माप्य पूर्वोक्तमार्गेण .... ... ४८ प्रमादाब्राह्मणं हत्वा ... .... १२६ प्राप्य मामद्वयं ज्ञानम् ... २६९ प्रयागाख्यं महातीर्थम् १२१ प्राप्य साक्षान्महाविष्णुः .... प्रलम्बितजटामध्यम् .... .... २८२ प्राप्यतच्छ्रद्धया स्थानं .... ६३ प्रव्रजन्तं द्विजं दृष्ट्वा .... १५९ प्रार्थयामासुरीशानम् .... प्रव्रजेत्परमे हंसे .... १४५ माह गम्भीरया वाचा प्रसन्नवदना दिव्या .... २७७ माह सर्वामरेशानो .... ... प्रसादयित्वा सद्वैश्य- ६१ प्रियं यत्तन्महाप्राज्ञाः.... प्रसादहीनाः पापिष्ठाः.... ८३ प्रोवाचाशोभनाः स्रक्ष्ये। प्रसादाच्छिवभक्तानां ... ... ६४ ब प्रसादात्तस्य सर्वज्ञं .... .... ३०० बलादाहरणं तेषाम् ... प्रसादादस्य देवस्य .... ८० बहवो देवदेवस्य .... प्रसादादेव तस्यैव .... २७४ बहवो ब्रह्मविद्वांसं ...... प्रसादादेव रुद्रस्य .... २५० बहवो वेदविच्छेष्ठाः .... प्रसादादेव वेदान्त- .... २७२ बहिस्तीर्थात्परं तीर्थम् प्रसादाभिमुखो भूत्वा ..... २९ बहुधा श्रूयते मुक्तिः .... प्रसादेन महेशस्य ... ३२० बहुनाऽत्र किमुक्तेन .... प्रसादेन विना लोकाः.... १३८/बहुनोक्तेन किं सर्वम् .... प्रस्वेदजनको यस्तु .... २१७/बहूदकश्च संन्यस्य ... प्रहस्य किंचिद्भगवान् .... २५४ बहूदकानां हंसानाम् .... माणसंयमनेनैव .... २१७/बहूनां जन्मनामन्ते ... प्राणायामपराणां तु .... १४० बाह्यं कर्म महाविष्णो प्राणायामस्तथा विप्र.... २०२ बाह्यमाणं समाकृष्य ... प्राणायामेन चित्तं तु... २१७ बाइन कर्मणा मुकिः.... प्राणायामैकनिष्ठस्य .... २१८ बुद्धिपूर्वकृतैर्मर्त्यः .... प्राणायामैविकसिते .... २३३ बुबोध पुत्रं ब्रह्माणं .... प्राणायामो विकल्पेन.... २१६ बृहस्पतिश्च मुनयः .... प्राणिनां कर्मपाकेन .... १११ बोधयामास सर्वज्ञः .... प्राणिसंचारमार्गस्य ... .... २९४ ब्रह्मचर्याश्रमस्थानाम् .... .... १५९ पाणे बाह्यानिलं तद्वत् २२८ ब्रह्मचारी गृहस्थश्च प्राधान्येन विराडात्मा .... १०७ ब्रह्मचारी गृहस्थस्य .... प्राप्तवानादरेणेव ........ ७२ ब्रह्मचारी स्त्रियं गत्वा.... प्राप्तवानाशु भारत्या ..... .... ७२ ब्रह्मणश्च तथा विष्णोः । प्राप्तवानेतदत्यन्तं ... .... ४६ ब्रह्मणां पतये तुभ्यं .... .... For Private And Personal Use Only

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366