Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 349
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमः। श्लोकायचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः न सिध्यत्येव मुश्रोणि .... २७२ निरुद्धवायुना दीप्तः ..... ... नष्टे पापे विशुद्धं स्यात् .... २२२ निप्रतिवरुणो वायुः....... १८५ न स्वभावाजगजन्म.... .... १११ निर्वातदीपवत्तस्मिन् .... ... २३४ न हि स्वतत्रास्ते तेन २७९ निवृत्तः स्वप्नवत्सोऽयम् नागः कूर्मश्च ककरः .. १९० निशम्य वेदार्थमशेषमच्युतः.... मागादिवायवः पञ्च .... १९१ निहत्य तारकं विष्णो.... .... नाडीपुत्रं सदासारम् .... १९६ नीलकण्ठं विरूपाक्षं .... ... नाडीभ्यां वायुमाकृष्य २२६ नीलकण्ठो निराधारो .... नाऽऽत्मनो बोधरूपस्य २८७ नीलकण्ठो विरूपाक्षः...... नानायक्षसमाकीर्ण .... १३३ नीलग्रीवं चिरं स्मृत्वा .... .... नानायोनिसहस्राणि ... .... १८१ नीवारशूकवद्रूपम् .... .... २३४ नानावल्लीसमाकीर्णे .... १३३ नृणां विशुद्धचित्तानाम् .... नानासिद्धसमाकीर्णे १३३ पायां ब्राह्मणाज्जातः नाभिकन्दात्समाकृष्य .... २२६ नेत्ररोगा विनश्यन्ति.... ... २१९ नाभिकन्दे प्रविष्टाय .... .... १४१ नैतावताऽलं विप्रेन्द्र.... .... १७३ नाना श्वेतनदीत्युक्ता.... ६३ न्यायार्जितं धनं चान्नम् नारदो मुनिरत्रैव .... नाहं गन्धो न रूपंच.... २३९ पच्यन्ते नरके तीने ... नाहं देहो न च प्राणः २३९ पञ्चभूतेषु जातेषु .... नाहं पृथ्वी न सलिलम् .... २३९ पञ्चयोजनविस्तीर्ण .... .... नास्ति ज्ञानात्परं किंचित् .... २२३ पञ्चरात्रादयो मार्गाः..... नित्यं द्वादशसाहस्रम् ... .... २७१ पञ्चाक्षरं परममब्रमशेषवेद-.... ३११ नित्यं नैमित्तिकं कर्म.... .... १४५ पञ्चीकृतानि भूतानि .... ... नित्यं यस्यां महादेवः.... .... १२३ पण्डितः करुणः कालः .. १३४ नित्यशुद्धाय बुद्धाय .... .... ८९ पतितो भूतले विष्णो.... .... २९८ नित्यश्राद्धं तथा दानम् .... १४७/पतिदेवो हरो हतो .... .... २५३ निद्राऽपि नाभूत्पूरुषोत्तमास्याः. ३०३ पद्मपत्रं यथा तोयैः .... निधाय पात्रे शुद्ध तत् .... २४ पद्मपुष्पदलाभोष्ठम् .... निपीड्य सीवनी सूक्ष्माम् ... २१४ पप्रच्छुः परमेश्वरं पशुपति निमीलनादि कर्मस्य ...... .... १९१ पयः काको भवेन्मांसम् । निमेषं वा तदधं वा .... .... ३०४ पयः पिबेच्छुक्लपक्षे निरपेक्ष मुनि शान्तम्.... .... २४४ परतत्त्वं विजानाति .... .... २८६ निरयामिषु पच्यन्ते .... .... १७५ परमात्मानमानन्दम् ... निरीक्ष्य श्रद्धया विमाः .... १२४ परमात्मा परः पारः ....... २५२ 300036 २३४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366