Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमः।
१७ श्लोकायचरणानि पृष्ठाङ्काः श्लोकायचरणानि पृष्ठाङ्काः पुराऽपि नास्ति संसार- ... ३०६ पैलः कपिलसंज्ञश्च ... ... ११० पुरा महापापबलात्पुरातनात् ३०२ प्रक्षालयेद्दं शिश्नम् ... ... १४७ पुरा रावणपुत्रस्तु ........ १२८ प्रक्षाल्य चरणो हस्तौ .... १४५ पुरा विष्णुर्जगन्नाथा ... ३१ प्रक्षीणाशेषपापस्य ... १४८,२३६ पुरा सरस्वती देवी .... .... २७७/प्रणमन्ति महामत्या .... १२६ पुरा सर्वे मुनिश्रेष्ठाः ११३ प्रणम्य दण्डवत्तस्मै.... .... २७६ पुरा हिमवतः पार्थे .... प्रणम्य दण्डवद्भक्त्या ६७,१२३,२६३ पुरीषमूत्रे विसजेत् .... १७८ प्रणम्य दण्डवद्भूमौ.... २५०,२७४ पुरुषाय पुराणाय
प्रणम्य दण्डवद्विमं .... ...४६,६० पुलस्त्यं पुलहं व्यानात् प्रणम्य परया भक्त्या ६७,११०,२७३ पुष्पवृष्टिरभवन्महत्तरा .... ३२३ प्रणम्य बहुशः श्रीमान् .... २९२ पूजयध्व महादेवम् .... .... ३१० प्रणम्य सूतमव्यग्रं .... पूजया भुक्तिमानोति .... ४५ प्रणवं परमात्मानम् .... .... पूजयामास धर्मज्ञः .... ६३ प्रणवाद्यास्त्रयो वेदाः पूजयामास धर्मात्मा .... .... ६३ प्रणवेन समायुक्ताम् . पूजयामास पुष्पेण .... .... ६४ प्रणवेनाग्नियुक्तेन ... पूजयामास लोकानाम् .... .... १२८ प्रतिपाद्यो महादेवः .... पूजया शिवभकानां.... ....५९-६४ प्रतिबद्धं परिज्ञानं ..... .... ६९ पूजया सदृशं पुण्यं .... .... ४५ प्रतिबन्धविनिर्मुक्ता .... पूजां पञ्चाक्षरेणैव ... .... ३१९ प्रतिभासो निवर्तेत ....... पूजा देवालयं दृष्ट्वा .... .... ४४ प्रतिष्ठाप्य जलेनास्याः ... १२४ पूजा याऽभ्यन्तरा साऽपि .... ५४ प्रत्याहारः समाख्यातः .... २२७ पूजाविधिर्मया शकेः.... ... ५७ प्रत्याहारः समाख्यातः सं-.... २२७ पूजा शतः परायास्तु ५१ प्रत्याहारो भवत्येष ..... .... २२५ पूजिता देवताः सर्वाः.... ४९ प्रत्याहारोऽयमित्युक्तः २२६,२२७ पूरितं धारयेत्पश्चात् ... .... २१५ प्रथमाय समस्तस्य .... .... ८९ पूर्व पूर्व प्रकुर्वीत .... २१७ प्रथमायां पवित्रायाम् ... १६८ पूर्वजन्मार्जितात्पुण्यात् ३१६ प्रदक्षिणत्रयं कृत्वा १२८,१३०,२५४ पूर्वसर्गोत्थविध्वस्ता .... ९१ प्रदत्त्वा मुष्टिमात्रं वा... ... २९९ पूषा दिग्देवता प्रोक्ता.... १९१ प्रदत्त्वा शिवभक्तानां.... .. ६३ पूषा च वारुणी चैव .... १८७ प्रदर्शयन्नटेश्वरः समस्तदेवसंनिधौ३१२ पूषा याम्याक्षिपर्यन्तम् १८९ प्रवृत्य परमं भावं ... .... ३८ पूषायाश्च सरस्वत्याः .... ... १८९ प्रपञ्चस्य प्रतीतत्वात् .. २६२ पैतृष्वसेयीगमने ........ १६३ प्रबुद्धाय नमस्तुभ्यम् .... ३२६
PRG
For Private And Personal Use Only

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366