Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 329
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्याय: ९ ] सूतसंहिता | वत्सरान्ते च तीर्थेऽस्मिन्त्रानं कृत्वा महत्तरे || प्रदत्त्वा पूज्य देवेशं श्रीमूलस्थाननायकम् ॥ ४४ ॥ ततः सभापतिं नित्यं प्रणम्य भुवि दण्डवत् ॥ मन्त्रं षडक्षरं नित्यं जपित्वाऽयुतमादराव ॥ ४५ ॥ वत्सरान्ते धनं दत्त्वा ब्राह्मणानां यथाबलम् || श्रीमत्पञ्चाक्षरेणैव सतारेण महेश्वरम् ॥ पूजयामासुरत्यन्तं श्रद्धयैव सभापतिम् ॥ ४६ ॥ ततः प्रसन्नो भगवान्महेश्वरो मुनीश्वराणामपि दृष्टिगोचरः ॥ प्रनृत्यमानोऽभवदम्बिकापतिः समस्तवेदान्तसभापतिः शिवः ॥ ४७ ॥ व्यासादयो वेदविदां वेरा हरं दिवाकराणां शतकोटिकोटिभिः ॥ समानतेजस्कमतीव निर्मलं विशालवक्षस्थलमार्तिहारिणम् ॥ ४८ ॥ दृष्ट्वा प्रसादेन महत्तरेण ते प्रणम्य सर्वे भुवि दण्डवत्पुनः ॥ प्रजल्प्य भक्त्या विवशा विचेष्टिता Acharya Shri Kailassagarsuri Gyanmandir निवृत्तबन्धा अभवन्प्रसादतः ॥ ४९ ॥ पुष्पवृष्टिरभवन्महत्तरा स्वस्तिमङ्गलपुरःसराऽपि च ॥ काहलादिखपूरितं जग तोषिता अपि सुरासुरा जनाः ॥ ५० ॥ १ ङ. वरं । For Private And Personal Use Only ३२३

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366