Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 361
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 वर्णानुक्रमः। श्लोकायचरणानि पृष्ठाङ्काः श्लोकाधचरणानि पृष्ठाङ्काः स पुनर्भगवान्ब्रह्मा .... ... १०७/ सर्व संक्षेपतः प्रोक्तम्.... .... २३० स पुनर्भरणादूर्ध्वम् ....४७,२७१ सर्व संग्रहरूपेण ... .... १५३ स पुनर्वेदविच्छ्रेष्ठाः ... ८७ सर्वज्ञं सर्वकर्तारं ... स पुनः शिवभक्तेभ्यः ... ६२ सर्वज्ञं सर्वभूतेशम् ... स पुनः सर्वरोगातों ६० सर्वकामप्रदं दिव्यम् सप्तजन्मकृतं पापम् १६७ सर्वकामपदं पुण्यम् सप्तषष्टिः समस्तानां ११ सर्वज्ञं सर्वगं शर्वम् .... समचित्तः समग्रीवः २४८ सर्वज्ञं सर्वकर्तारम् .... १३२ समाहितमना भूत्वा ७सर्वज्ञानमहारत्न- ..... २७७ समग्रीवशिरकायः २०० सर्वज्ञानादिसंयुक्तम् .... .... २३६ समस्तपापनिर्मुक्तः .... १२७ सर्वज्ञाय वरेण्याय .... ... १८४ समस्वलोकरक्षार्थम् .... २७३ सर्वत्रावस्थितं शान्तम् ... १९६ समागत्य महाभक्त्या .... २८३ सर्वपापविनिर्मुक्तः .... १२२, १२२ समानाञ्च वसिष्ठाख्यं.... १.१ १२४,१६६,१६७,१६८, समाराध्याऽऽत्मविज्ञानम् २७४ सर्वपापानि नश्यन्ति.... .... २२६ समुत्थाय महालक्ष्म्या .... ६७ सर्वभूतस्थमात्मानम् .... .... १९६ समुल्य मुनिश्रेष्ठाः .... .... २५ सर्वमुक्तं समासेन .... १६०,२११ समुद्रतीरे मद्भक्तः २७३ २२४, २३८ समुन्नतशिरःपादः .... २१४ सर्व मूर्तिषु मां बुद्ध्वा स मूढ एव संदेहः ... २६३ सर्वयोगीश्वराराध्या .... संपूर्णकुम्भवद्वायोः .... २१७ सर्वरोगविनाशः स्यात् सम्यग्ज्ञानप्रदानेन .... ९९ सर्वरोगविनिर्मुक्तः सम्राडात्माभिधं विमाः ... १०७ सर्वलक्षणसंपन्नः ... ... १६५ सरस्वती तथा चोर्ध्वम् १८९ सर्वलोकविधातारम् ..... सर्गश्च प्रतिसर्गश्च .. १३ सर्वविज्ञानसंपन्न- .... सर्गस्तु प्रथमो ज्ञेयो ... ९६ सर्ववेदान्तसर्वस्वम् .... सर्व जगदिदं विद्वन् .... १९ सर्वशाखारतः श्रीमान् । सर्वज्ञं सर्वजन्तूनां .... २५० सर्वसंग्रहरूपेण .... सर्वज्ञः सर्ववित्साक्षी .... २५२ सर्वसाक्षी महानन्दः .... सर्व मातृकया कुर्यात् .... ५१ सर्व सत्यं परं ब्रह्म .... सर्व विज्ञापयामास .... ३०० सर्वस्वं शिवभक्तेभ्यः.... सर्व वेदाविरोधेन .... १३ सर्वाङ्गोधूलनं कुर्यात् सर्व समासतः प्रोक्तम् ..... .... १९७ सर्वाङ्गोधूलनं यत्तत् ... ..... सर्वं सक्षेपतः प्रोक्तम् .... .... १३९/ सवाधारवट १३९ सर्वाधारवटच्छाया .000 ... २७० .000 .000 .000 In For Private And Personal Use Only

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366