Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 356
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ सूतसंहितायखण्डत्रयान्तर्गतश्लोकाधचरणानां श्लोकायचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि- पृष्ठाङ्काः यस्य मायामयं सर्वम् ..... ... २४७ योगिभ्यश्च तथाऽन्येभ्यो .... ४७ यस्य मुकिरभिव्यक्ता .... ... २६१ योऽतीत्य स्वाश्रमान्वर्णान् ... २८९ यस्य लिङ्गार्चनेनैव ... .... २४७ यो ददाति धनं भक्त्या ... १२८ यस्य वर्णाश्रमाचारः.... २२९ यो दद्याद्वैदिकी विद्याम् ... यस्य विघ्नेश्वरः श्रीमान .... २४७ योऽनिष्टं ब्रह्मनिष्ठस्य.... .... ३०४ यस्य शक्तिरुमादेवी .... .... २४७ यो भुते तस्य संसारात .... ६३ यस्य स्वभावभूतेयम् ... २६१ यो वा को वा महादेवं .... यस्यानुभवपर्यन्ता .... .... २४४ यो हि स्थापयितुं शक्तः .... २४५ यस्यापरोक्ष विज्ञान-.... ११९ यः पठेच्छृणुयाद्वाऽपि .... यस्याऽऽश्रमे यतिनित्यम् .... १५९ यः पशुस्तत्पश्रुत्वं च..... .... २११ यस्यास्तीरे महादेवः ... .... १२३ यः पुमान्देवदेवास्याम् .... १२४ यस्यां द्विजोत्तमाः स्नात्वा .... १२४ यः पुमान्देवदेवेशं ....... २६७ यस्यां वागीश्वरी देवी १२२ यः पुमाशतरुद्रीयम् ... यस्यैव परमात्माऽयम.... .... २४१ यः पुमाश्रद्धया नित्यम् .... २६८ यां यां मति समाश्रित्य .... ८३ यः शरीरेन्द्रियादिभ्यः .... २८६ याज्ञवल्क्यो मुनिस्तत्र .... २७४ यः शृण्वन्देवतापूजाम् .... १३२ यात्रार्थमर्जयेदर्थम् ...... यः श्रद्धया युतो नित्यम् १६४, यावज्ज्ञानोदयं तावत.... .... १६४ यः समस्तस्य लोकस्य .... २४७ यावदेतानि संपश्येत्.... यः स्थापयितुमुद्युक्तः .... यावद्वा शक्यते तावत् यः नाति फाल्गुने मासि यावन्मात्रं मनःद्धिः.... .. १४७ यः नाति वेदविच्छ्रेष्ठाः .... १२९ यावानर्थ उदपाने ... .... ३०५/यःनात्वाऽत्र व्यतीपाते .... १२९ या वेदबायाः स्मृतयः .... २०९ यः स्वविद्याभिमानेन..... या सा प्रोक्ता धृतिः श्रेष्ठा .... २०६ युगानामेकसप्तत्या. ... .... ७७ रक्ष रक्ष महादेव ... युष्माकं परमकृपाबलेन विषाः १३१ रजोगुणेन संछन्नो .... ... युष्माकं संग्रहेणैव ... .... ११८ रजोगुणं समास्थाय .... ये द्विषन्ति महात्मानम् .... २४३ राक्षसेशवधोत्पन्नाम् .... येन केन प्रकारेण ....५८.१६८-२१४ रागादपेतं हृदयम् .... येषां प्रसादो देवस्य .... .... ३१९ रागाद्यसंभवे प्राज्ञ .... येषामस्ति परिज्ञानं .... .... ६९ राज्यकामो लभेद्राज्यम् योगपढें बहिर्वस्त्रम् .... १५५-१५६ रुद्रमूर्तिषु सर्वामु योगाभ्यासपरो भूत्वा.... .... १५२ रुद्र यत्ते मुखं तेन .... योगाय योगगम्याय .. .. ९० रुद्रसामीप्यमन्यद्वा .... .... For Private And Personal Use Only

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366