Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतसंहितायखण्डत्रयान्तर्गतश्लोकाद्यचरणवर्णानुक्रमः । २७० श्लोकायचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः अ अज्ञाने सति संसारः... ... १३९ अतस्त्वं भ्रान्ति मुत्सृज्य ... ३४ अकर्ताऽहमभोक्ताऽहं .... .... अतितप्तायसैर्दण्डैः ... ... १७३ अकात्मानुसंधानात्........ अतिप्रसादेन शिवस्य केशवः अकामकृतदोषस्य ... अतिवर्णाश्रमं रूपं .... .... अकारं तु स्मरेत्पश्चात् अतिवर्णाश्रमी चेति .... .... अकारो भगवान्ब्रह्मा .... अतिवर्णाश्रमी प्रोक्तः .... अक्षयूतविनोदश्च .... .... २९५ अतिवर्णाश्रमी साक्षात् .... २८६ अक्षमालाधरं देवं अतीव पीतिमापन्नः .... अक्षमालाधरं शुभं .... अतीव शुद्धचित्तानां .... अक्षरो दहरः साक्षात् .... अतीव श्रद्धया सार्धम् । अगस्त्येन च रक्षार्थ .... अतीवाऽऽज्ञापयामास अग्नयश्च तथा लोकाः.... अत्यन्तं पीतवानस्मि अग्निकार्यपरित्यागे .... २५५ अत्यन्तमलिनो देहः .... २०६ अमिना वर्धते मज्जा ... अग्निरित्यादिभिर्मरैः.... ... १५६ अत्यल्पोऽपि यथा वह्निः ... २४३ अत्यन्तापरमां मूर्तिम् अमिरेकेन विप्रेन्द्राः अत्युग्रोऽतिप्रसन्नश्च .... अनिवां मुरां तप्तां .... अग्निवर्णों जपावर्णः अत्रैव मरणं प्राप्तः ... अग्निष्टोमादिकं सर्व अतः संसारनाशाय .... अतः सर्वमनुष्याणां .... अग्निहोत्रसमुत्थेन अथ तेषां प्रसादार्थं ... अग्नीनाधाय विधिवत्.... अथर्वशिरसा देवं .... अग्न्यंशे च महेशानं..... अथवाऽऽकाशमध्यस्थे अङ्गप्रत्यङ्गसंपूर्णम् ... अथवाऽऽनीन्समारोप्य अङ्गुष्ठाभ्यामुभे श्रोत्रे .... अथवा चित्तकालुण्यात् अङ्गष्ठावपि गृह्णीयात् ... २१३ अथवा तव वक्ष्यामि.... अचिरात्सर्वपापघ्नम् ३०९ अथवा मलिनस्तत्र .... .... २७० अज्ञत्वान्नैव हेतुः स्यात् २० अथवा मुनिशार्दूल ... अज्ञानपाशबद्धत्वात् .... .... २२३ अथवा योगिनां श्रेष्ठ ... २४० अज्ञानबाधकं कर्म .... .... २६६ अथवा विष्णुमव्यक्तम् .... २३७ अज्ञानमलपहूं यः ... ... २०२ अथवा सच्चिदानन्दं ... .... .... ..... ... २५ २४ 4 ... .... .... For Private And Personal Use Only

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366