Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूतसंहितायखण्डत्रयान्तर्गतश्लोकायचरणाना
श्लोकायचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः उत्तमास्ववराज्जावः .... ... ११४ ऊर्ध्वरेतं विरूपाक्षम्.... .... २३४ उत्तमां वृत्तिमाश्रित्य.... .... १५९ ऊर्ध्वरेता उमाभक्तः.... .... २४९ उत्तमो बामणः प्रोक्तः .... २८५/
ऋ उत्तमः पञ्चधा प्रोक्तः.... ..... २८५ ऋक्षसंज्ञा नदीसंज्ञाम.... .... उत्तरोत्तरलाभे तु ... ... १५७ ऋग्वेदः प्रथमः प्रोक्तो .... १६ उत्थान व शरीरस्प .... .... २२१ ऋग्वेदोऽयमकाराख्यः .... २४० उत्पबानां प्रनष्टानां .... ... ८० ऋतुकालेऽनासेवाम् .. १४६ उत्पनायां मनोवृत्तिः.... ... २६४ ऋतुकाले यदा शुकम् .... १८० उत्तानपादसंज्ञश्च .... .... १०८ ऋते साक्षान्महादेव-.... .... ८५ उदान उर्ध्वगमनम् .... .. १९१ ऋषि छन्दोऽधिदेवं च ... उदानः सर्वसंधिस्थः .... .... १९० उद्धृल्प तस्मै प्रददौ महात्मा ३०१ एकं कर्माऽऽन्तरं बाह्यम् .... उपद्रवन्ति पापिष्ठाः .... ... १७५/एक एव शिवः साक्षात .... ८१ उपभीतो द्विजो वेदान् .. १४२ एकद्वित्रिक्रमेणैव ........ उपवास करोत्पत्र .... .... २७६ एकपादो द्विपादश्च .... ....
४३ एकयोजविस्तीर्णम् .... उपस्थस्यापि विमेन्द्राः .... १७८ एकरूपो महादेवः .... .... २८८ उपस्थानं ततः कुर्यात् ..... १४७/ एकविंशतिभेदेन .... .... उपस्पृश्य विषवणम्.... .... १५२ एकादश्यामुपोण्यैव ..... .... १६७ उपासकानां सर्वेषाम् .... ... २८३ एकः स भिद्यते भ्रान्त्या ... उपास्ते ब्रह्मसारूप्यम्.... १६९ एतच दुर्लभं प्रोक्तम् ... .... उपास्ते रुद्रसालोक्यम् .... २६८ एताद्ध जन्मसाफल्यम् .... १८४ उपास्यमाना मुनिभिः... .. २७७ एतस्मिन्नन्तरे श्रीमान् .... १२७ उपास्यमानः सर्वात्मा....... २५३ एतस्मिन्समये तस्य .... .... ९८ उपोष्य पावरेवेशम् ... १२५ एतानि तीर्थानि पुरोदितानि उपोष्य रजनीमेकाम् .. १२१-१३१ एभिः सह वसेघस्तु..... ... उपोण्येक दिन दृष्ट्वा ... .... ३२२ एवं कर्मानुरूपेण ... ... १११ उमाईदेहे वरदम् ... .... २३१ एवं कृत्वा व्रतं देवा.... .... २५ उमासहायो भगवान् .... ... २५३ एवं चिरगते काले .... .... ४७ उवाच देवदेवेश ... .... ९९ एवं ध्यानपरः साक्षात् .... २३६
एवं नन्दीशवचनं .... ऊरुभ्यां सहिताः स्त्रीमिः ११३ एवं निशम्य पुरुषोत्तम .... ऊर्ध्वरेतं विरूपाक्षं .... .... ८७ एवं निशम्य भगवान्..... ऊर्ध्वरे विरूपाक्षम् .... ... १८५ एवं निशम्य मद्वाक्यम् ....
.30
For Private And Personal Use Only

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366