Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४ सूतसंहिताधखण्डत्रयान्तर्गतश्लोकाधचरणानां
श्लोकाद्यचरणानि पृष्ठाङ्काः श्लोकाद्यचरणानि पृष्ठाङ्काः विष्णुसामीप्यमन्यद्वा ... २६९ वाच्यानि मित्रमुत्सर्गे ..... .... २२९ विसृज्य देवराजत्वम् ..... .... १३० वातपित्तादिजा दोषाः .... २१९ विस्तीर्ण योजनं विप्राः .... १२१ वानप्रस्थाश्रमं केचित् .... ६६ विस्तृताय नमस्तुभ्यम् ... ... ३२६ वानप्रस्थाश्रमस्थानाम् ...१३९-१५९ विहाय पद्मसंभूतं .... ७२ वानप्रस्थाश्रमस्थोऽपि .... २८ विहाय सर्वपापानि .... १२७ वापीकूपतडागादि विहिताकरणे तद्वत् .... ... १६४ वामनाख्यं ततः कौम .... वक्ष्यामि परमं गुह्यम् ... .... ३१३ वामपाशुपतादीनाम् .... .... २९४ वक्ष्ये कारुण्यतः साक्षात् .... १३७/वामभागोर्ध्वपाणिस्थ- .... वक्ष्ये पूजाविधि विप्राः .... ४०,५८ वाय्वंशः पाणिमूलस्य ... १७९ वक्ष्ये पूजाविधि शक्तेः .... ५० वाराणस्यां तथा सोम- .... ८५ वक्ष्ये लोकोपकाराय .... ... ११२ वाराणस्यां महातीर्थम्.... वत्सराणां त्रयं पूजां .... .... ३०४/वाराणस्यामपि ज्ञानं .... .... ७३ वत्सराद्ब्रह्म विद्वान्स्यात् २१७ वाराहं रूपमास्थाय .... वत्सरान्ते च तीर्थेऽस्मिन् ३२३ वालाग्रमात्रं विश्वेशं .... वत्सरान्ते धनं दत्त्वा..... .... ३२३ वीरया पार्थितो देवः .... वत्सरान्ते महादेवम् ....
१३०वीरासने समासीनम् .... वदामि तीर्थमाहात्म्यम् .... १२१ वृष्टिवातातपक्लेशैः .... वरुणोऽपि महादेवम् .... वेदज्ञो वैदिको विद्वान् वर्जयेन्मधुमांसानि .... वेदमार्गे सदानिष्ठम् .... वर्णत्रयात्मकाः प्रोक्ताः
वेदविद्वेदविन्मुख्यः .... वर्णधर्मविनिर्मुक्तः .... वेदवेदान्तविद्वेषः .... वर्णाश्रमविशिष्टानाम् .... .... २९५ वेदव्यासं च संसार-.... ... १३२ वर्णासु प्रतिलोमेन ... वेदव्यासेन लक्ष्म्या च.... वर्णिनामाश्रमाः प्रोक्ताः ११९ वेदाङ्गानां च विद्वेषः ...... वर्तते तां समालोक्य .... १२३ वेदादेव सदा देवाः ... वर्तनं केवलं विष्णो ... २७१ वेदानामादिभूतस्य ..... वर्धन्ते धातवः सर्वे .... .... १७८ वेदाभ्यास सदा कुर्यात् वश्याकर्षणविद्वेषः .... .... २९५ वेदाभ्यासैकनिष्ठः स्यात् वसिष्ठाल्लब्धवाशक्तिः १३५ वेदारण्यसमाख्यं च .... वस्त्रैः सुसूक्ष्मैश्च सुगन्धपुष्पैः ३०३ वेदेन दर्शितं सम्यक्.... .... वागादिपञ्चकं तद्वत् .... .... १३७ वेदोक्तेन प्रकारेण .... वाचिकोपांशुरुच्चैश्च ... .... २१० वेदोक्तेनैव मार्गेण .... .... वाच्यवाचकनिर्मुक्ता ... .... २५७ वैकारिकाख्यो वेदज्ञाः .... ९६
..... २८२
... ४९९
For Private And Personal Use Only

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366