Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेश्रीमत्पञ्चाक्षरं मन्त्रं सतारं सर्वसिद्धिदम् ॥ सर्वमन्त्रवरं नित्यं शतरुद्रीयमध्यगम् ॥ १२॥ जपित्वा लक्षमेकं वा श्रीमद्दभ्रसभापतिम् ॥ दृष्ट्वा पञ्चाक्षरेणैव सतारेणाऽऽस्तिकाः सुराः ॥ १३॥ पूजयध्वं महादेवं युष्माकं करुणाकरः ॥ अम्बिकापतिरानन्दमहाताण्डवपण्डितः ॥ १४ ॥ सर्वाधारवटच्छायानिषण्णो भूतिभूषणः ॥ सोमाधुशेखरः सोमः सोमसूर्याग्निलोचनः ॥ १५॥ कपर्दी कालकण्ठश्रीर्वेदयज्ञोपवीतवान् ॥ गङ्गाधरः सुप्र वः सुस्मितो नागभूषणः ॥ १६ ॥ दीर्घबाहुर्विशालाक्षस्तुन्दबन्धविराजितः ॥
हारकेयूरकटकनूपुरादिविभूषितः ॥ १७ ॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥
भस्माधारधरः श्रीमानककुण्डलमण्डितः ॥ पवित्रपाणिर्भगवान्पुण्डरीकत्वगम्बरः ॥ १८ ॥ क्वणत्किकिणिसंयुक्तकलकाञ्चीविराजितः ॥ सर्वाभरणसंयुक्तः सर्वलक्षणसंयुतः ॥ १९ ॥ गोक्षीरधवलाकारः कुंदेन्दुसदृशप्रभः ॥
संसारभयभीतानामेकेनैवाभयप्रदः ॥२०॥ पुण्डरीकत्वगम्बरो व्याघ्राजिनवसनः ॥ १८ ॥ १९ ॥ २० ॥
अन्येन पाणिना सर्वभक्तप्राणिपरिग्रहः ॥
तदन्यकरसंलग्नसंम्यग्डमरुकध्वनिः ॥२१॥ सर्वान्भक्तान्पाणिनोऽभिमतवरप्रदानेन परिगृह्णात्यनुगृह्णातीति सर्वभक्तपाणिपरिग्रहः । पचाद्यच् ॥ २१ ॥
१ घ. 'महत्ताण्डवमण्डि । २ घ. 'समं डम ।
For Private And Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366