Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता
[ ३ मुक्तिखण्डे -
बहवो देवदेवस्य नृत्यमत्र प्रसादतः ॥ दृष्ट्वा स्ववाञ्छितं सर्वं प्राप्तवन्तो मुनीश्वराः ॥ १८ ॥
सूत उवाच -
एवं नन्दीशवचनं श्रुत्वाऽसौ शौनको मुनिः ॥ सर्वं कृत्वा क्रमेणैव श्रद्धया मुनिसत्तमाः ॥ १९ ॥ प्रसादेन महेशस्य नर्तनं सर्वसिद्धिदम् ॥ दृष्ट्वा
सभामध्ये भवान्या सह शौनकः ॥ २० ॥ अतीव प्रीतिमापन्नः स्तोत्रैः स्तुत्वा यथाबलम् ॥ भक्त्या परवशो भूत्वा किंचित्कालं महामुनिः ॥ २१ ॥ पुण्डरीकपुरे दर्शनला भोपायमाह - येषामिति ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥
॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥
पुनश्व दृष्ट्वा देवेशं नृत्यन्तं देवनायकम् ॥ प्रमोदेन स्वयं विप्रा अकरोद्दण्डनर्तनम् ॥ २२ ॥ देवदेवोऽपि संतुष्टः शौनकाय द्विजोत्तमाः ॥ प्राह गम्भीरया वाचा शौनक त्वं महामुने ॥ २३ ॥
दण्डनर्तनमिति । दण्डप्रणामैः सहितं हर्षोत्कर्षनिमित्तवशप्रवृत्तं नृत्तमिस्पर्थः ॥ २२ ॥ २३ ॥
वेदानामादिभूतस्य ऋग्वेदस्य ममाऽऽज्ञया ॥ अव निर्वाहकस्तत्र शाकल्यस्य विशेषतः ॥ २४ ॥ एवमाज्ञापितस्तेन शिवेन मुनिसत्तमः ॥ शौनको भगवान्विप्रास्तथा निर्वाहकोऽभवत् ॥ २५ ॥
भव निर्वाहक इति । अत एव महाव्रते होतृप्रयोगस्य निर्वाह: शौनकेन कृतः । शाकल्यस्येति । शाकल्य कृतपदविभागानुसारेण हि शौनक ऋग्विधानबृहद्देवतामहाव्रतप्रयोगादिग्रन्थानकार्षीदित्यर्थः ॥ २४ ॥ २५ ॥
१ गङ नृत्यमि । २ ङ. शाकलस्य ।
For Private And Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366