________________
५२४
शब्दकौस्तुभः । [१ अ० स्तु जनकता। क्रियान्वयमात्रमिह विवक्षितम् । तचास्त्येव । एतेन सम्पदानस्य कारकत्वं व्याख्यातम् । यद्वा । सम्पदा. नादेरपि प्रथमं बुद्धयारोहात्कारकता । एवं ज्ञायते करोतीत्या. दौ कर्तृकर्मणोरपि बोध्यम् । कार्याव्यवहितपूर्वक्षणवृत्तीनां कथं कारणति चेत् । यथा यागस्येत्यवोहि । तत्र व्यापारोस्तीति चेन्न । तावतापि यागस्य पूर्ववर्तितानुपपादनात् । अव्यवहितपूर्ववर्तिस्वस्वव्यापारान्यतरकत्वं कारणत्वमिति चेन्न। व्यापारत्वस्य कारणत्वगर्भतया आत्माश्रयापत्तेः । स्वव्यापारस्येव स्वज्ञानस्यापि प्रवेशसम्भवाच्च । अत एव झायमानं लिङ्ग पदञ्चानुमितिशब्दज्ञानयोः कारणमिति जरनैयायिकाः। शायमानाः पदार्थाः कारणमिति च मीमांसकाः । अत एव च रथन्तरसामादेरैन्द्रवाय्वाग्रत्वादौ निमित्ततेत्युद्घोषो मीमांसकानाम् । अथ वा उपसर्जनसंज्ञा यथा राज्ञः कुमार्या राजकुमार्या इत्यादौ यथा सम्भवमन्वर्थापि अर्धपिप्पलीत्यादौ वचनाद्भवति तथा कारकसंज्ञापि प्रतिसूत्रं विधीयमाना वचनात्सम्पदानादौ भवति । प्रदेशेषु तु संज्ञाप्रकारक एव बोधः। तत्तद्रूपप्रकारको वे. त्यन्यदेतत् । स्यादेतत् । वृक्षस्य पर्ण पततीत्यादौ पर्णविशेषणस्यापि वृक्षस्य कारकतापत्तिः । वृक्षात्पततीति प्रयोगानुरोधात् । तर्हि अस्मदीयशब्दप्रयोगवैलक्षण्यमात्रेण एकस्यैव जनकत्वाजनकत्वे व्यवतिष्ठेते इति चेत् । अत्रे सिद्धान्तरहस्यम् । कारकत्वं तद्वयाप्यकर्तृत्वादिषट्कञ्च वस्तुविशेषे ऽनवस्थितम् । विशेषणविशेष्यवत् तर्हि गौः सर्व प्रति गौरेव न तु कं चित्मत्यगौरितिवद्विशेषणं विशेषणमेवेति सुवचम् । तथा च कि कारक कः कर्ता किं कर्मेत्यादिप्रश्ने सर्वमित्युत्तरम् । वक्ष्यमाणकर्तृत्वकर्मत्वादेरचेतनेषु अनादिषु च निर्वाधत्वात् कया पचिधातुव्य