SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शान्तिनाथ ॥ १७ ॥ www.kobatirth.org. अहमिति । अहं भवः एव अब्धिः तस्मिन्भवान्धौ संसारे कर्म एव पाशस्तेन कर्मबन्धेन बद्धोऽस्मि । स कर्म एव पाशः कर्मपाशः कर्मबन्धनं त्वया भवता मूळतः समूलं त्रोटितः । त्वां विना त्वद् बिना लोके संसारमोक्षोपायः कोऽपि नास्ति, स देव सदा मे एक आधारोsस्तु ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir दोपनिरस्ति, तथैह त्वदात्मस्वरूपोपलम्भः । अतोऽहेतुकार्य न धार्यं कदाचित् सदा मे स आधार एकोऽस्तु देवः ॥ १२ ॥ यथेति । यथा चक्रं च दण्डश्च तैचक्रदण्डैः घटानामुत्पत्तिः घटजननमस्ति, तथैव त्वत्तः आत्मनः स्वरूपं तस्योपलम्भः प्राप्तिरस्ति अतः कारणात् नास्ति हेतुर्यस्य तदहेतु अहेतु च तत्कार्यं च अहेतुकार्य हेतुमन्तराकार्यजननं कदाचिन धायै न मन्तव्यं, बौधास्तु अहेतुकार्य भवतीति मलपन्ति तन्मिथ्या । स देवः सदा मे एक आधारोऽस्तु ।। १२ ।। तोगडियाहीनेऽयं सिद्ध इरप्रसिद्धः प्रयोगः । असाधारणं कारणं तत् प्रतीतः सदा मे स आधार एकोऽस्तु देवः ॥ १३ ॥ " तवेति । तत्र स्तोत्रं च गोत्रं नाम च स्मृतिश्च ध्यानं चतैः हीनोऽनि रहिनोऽप्यये तिङः सिद्धि प्रातः इति अनेन प्रकारेण प्रयोगः वाक्यरचना असिद्धः नातित मात्कारणात् संसिद्ध असाधारणं मुख्यं कारणं हेतुः मनीः अनुः स देवः सदा मे एक आधारोऽस्तु ।। १३ ।। For Private And Personal Use Only जिनस्तोत्र. ५१७
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy