Book Title: Purusharth Siddhyupay
Author(s): Nathuram Premi
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 71
________________ ४६ श्रीमद् राजचन्द्र जैनशास्त्रमालायाम् । गर्हितमवद्यसंयुतमप्रियमपि भवति वचनरूपं यत् । सामान्येन त्रेधा मतमिदमनृतं तुरीयं तु ॥ ६५ ॥ अन्वयार्थी" - [ तु ] और [ इदम् ] यह [ तुरीयं ] चौथा [ अनृतं ] असत्य सामान्येन ] सामान्यरूपसे [ गर्हितम् ] १ गर्हित, [ श्रवद्यसंयुतम् ] २ सावद्य अर्थात् पापसहित [ अपि ] और [ प्रियम् ] ३ अप्रिय इस तरह [ त्रेधा ] तीन प्रकार [मतम् ] माना गया है, [ यत् ] जो कि [ वचनरूपं ] वचनरूप [ भवति ] होता है । पशून्यहासगर्भ कर्कशमसमञ्जसं प्रलपितं च । अन्यदपि यदुत्सूत्रं तत्सवं गर्हितं गदितम् ।। ६६ ॥ [ सत्य व्रत श्रन्वयार्थी - [ पैशून्य हासगर्भं ] दुष्टता अथवा चुगलीरूप हास्ययुक्त [ कर्कशम् ] कठोर [ श्रसमञ्जसं ] मिथ्या श्रद्धानपूर्ण [च] और [ प्रलपितं ] प्रलापरूप ( बकवाद ) तथा [ श्रन्यदपि ] और भी [ यत् ] जो [ उत्सूत्रं ] शास्त्रविरुद्ध वचन है, [ तत्सर्वं ] उस सबको [ गर्हितं ] गर्हित अर्थात् निंद्य वचन [ गदितम् ] कहा है । छेदन मेदनमा ररंग कर्ष रणवारिगज्यचौर्यवचनादि । तत्सावद्यं यस्मात्प्राणिवधाद्याः प्रवर्तन्ते ।। ६७ ।। श्रन्वयार्थी -- [ यत् ] जो [ छेदनभेदनमाररणकर्षरणवाणिज्यचौर्यवचनादि ] छेदने, भेदने, मारने, शोषणे, अथवा व्यापार, चोरी आादिके वचन हैं [ तत् ] सो सब [सावद्य' ] पापयुक्त वचन हैं, [ यस्मात् ] क्योंकि ये [ प्राणिवधाद्याः ] प्राणिहिंसा आदि पाप [ प्रवर्त्तन्ते ] प्रवृत्त करते हैं । भावार्थ - 'प्रवद्य' शब्दका अर्थ 'पाप' होता है और जो वचन पापसहित होता है, उसे सावद्य कहते हैं । श्ररतिकरं भीतिकरं खेदकरं वैरशोककलहकरम् । यदपरमपि तापकरं परस्य तत्सर्वमप्रियं ज्ञेयम् ॥ ६८ ॥ अन्वयार्थी - [ यत् ] जो वचन [परस्य ] दूसरे जीवको [रतिकरं ] अप्रीतिका करनेवाला, [ भीतिकरं ] भयका करनेवाला, [ खेदकरं ] खेदका करनेवाला, [ वैरशोककलहकरम् ] वैर शोक कलहका करनेवाला तथा जो [ अपरमपि ] और भी [ तापकरं ] प्रतापोंका करनेवाला हो [ तत् ] वह [ सर्वं ] सब [ अप्रियं ] अप्रिय [ ज्ञेयं ] जानना । सर्वस्मिन्नप्यस्मिन्प्रमत्त योग कहेतुकथनं यत् । श्रनृतवचनेऽपि तस्मान्नियतं हिंसा समवतरति ॥ ६६ ॥ अन्वयार्थी - [ यत् ] जिस कारणसे [ श्रस्मिन् ] इन [ सर्वस्मिन्नपि ] सब ही वचनों में

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140