SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४६ श्रीमद् राजचन्द्र जैनशास्त्रमालायाम् । गर्हितमवद्यसंयुतमप्रियमपि भवति वचनरूपं यत् । सामान्येन त्रेधा मतमिदमनृतं तुरीयं तु ॥ ६५ ॥ अन्वयार्थी" - [ तु ] और [ इदम् ] यह [ तुरीयं ] चौथा [ अनृतं ] असत्य सामान्येन ] सामान्यरूपसे [ गर्हितम् ] १ गर्हित, [ श्रवद्यसंयुतम् ] २ सावद्य अर्थात् पापसहित [ अपि ] और [ प्रियम् ] ३ अप्रिय इस तरह [ त्रेधा ] तीन प्रकार [मतम् ] माना गया है, [ यत् ] जो कि [ वचनरूपं ] वचनरूप [ भवति ] होता है । पशून्यहासगर्भ कर्कशमसमञ्जसं प्रलपितं च । अन्यदपि यदुत्सूत्रं तत्सवं गर्हितं गदितम् ।। ६६ ॥ [ सत्य व्रत श्रन्वयार्थी - [ पैशून्य हासगर्भं ] दुष्टता अथवा चुगलीरूप हास्ययुक्त [ कर्कशम् ] कठोर [ श्रसमञ्जसं ] मिथ्या श्रद्धानपूर्ण [च] और [ प्रलपितं ] प्रलापरूप ( बकवाद ) तथा [ श्रन्यदपि ] और भी [ यत् ] जो [ उत्सूत्रं ] शास्त्रविरुद्ध वचन है, [ तत्सर्वं ] उस सबको [ गर्हितं ] गर्हित अर्थात् निंद्य वचन [ गदितम् ] कहा है । छेदन मेदनमा ररंग कर्ष रणवारिगज्यचौर्यवचनादि । तत्सावद्यं यस्मात्प्राणिवधाद्याः प्रवर्तन्ते ।। ६७ ।। श्रन्वयार्थी -- [ यत् ] जो [ छेदनभेदनमाररणकर्षरणवाणिज्यचौर्यवचनादि ] छेदने, भेदने, मारने, शोषणे, अथवा व्यापार, चोरी आादिके वचन हैं [ तत् ] सो सब [सावद्य' ] पापयुक्त वचन हैं, [ यस्मात् ] क्योंकि ये [ प्राणिवधाद्याः ] प्राणिहिंसा आदि पाप [ प्रवर्त्तन्ते ] प्रवृत्त करते हैं । भावार्थ - 'प्रवद्य' शब्दका अर्थ 'पाप' होता है और जो वचन पापसहित होता है, उसे सावद्य कहते हैं । श्ररतिकरं भीतिकरं खेदकरं वैरशोककलहकरम् । यदपरमपि तापकरं परस्य तत्सर्वमप्रियं ज्ञेयम् ॥ ६८ ॥ अन्वयार्थी - [ यत् ] जो वचन [परस्य ] दूसरे जीवको [रतिकरं ] अप्रीतिका करनेवाला, [ भीतिकरं ] भयका करनेवाला, [ खेदकरं ] खेदका करनेवाला, [ वैरशोककलहकरम् ] वैर शोक कलहका करनेवाला तथा जो [ अपरमपि ] और भी [ तापकरं ] प्रतापोंका करनेवाला हो [ तत् ] वह [ सर्वं ] सब [ अप्रियं ] अप्रिय [ ज्ञेयं ] जानना । सर्वस्मिन्नप्यस्मिन्प्रमत्त योग कहेतुकथनं यत् । श्रनृतवचनेऽपि तस्मान्नियतं हिंसा समवतरति ॥ ६६ ॥ अन्वयार्थी - [ यत् ] जिस कारणसे [ श्रस्मिन् ] इन [ सर्वस्मिन्नपि ] सब ही वचनों में
SR No.022412
Book TitlePurusharth Siddhyupay
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherShrimad Rajchandra Ashram
Publication Year1977
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy