Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 128
________________ छप्पन्न० / नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया षट्पञ्चाशत्पङ्कयो भवन्ति / 2 एकैका च पंक्तिर्भवति षट्षष्टिषट्षष्टिनक्षत्रपरिमाणा इत्यर्थः / तथाहि-किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसङ्ख्याकानि नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति / उत्तरतोऽप्यर्द्धभागे द्वितीयस्य शशिनः परिवारभूतान्यष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति / उत्तरतोऽप्यर्द्धभागे द्वितीयस्य शशिनः परिवारभूतान्यष्टाविंशतिसंख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि / तत्र दक्षिणतोऽर्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे , एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्धे इति सर्वसङ्ख्यया षट्षष्टिरभिजिन्नक्षत्राणि पंक्त्या व्यवस्थितानि / एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागे पङ्कया व्यस्थितानि षट्षष्टिसंख्याकानि षट्षष्टिसंख्याकानि भावनीयानि / तथोत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशति: कालोदे, षट्त्रिंशदभ्यन्तरपुष्करा॰ / एवं श्रवणादीनां सर्वनक्षत्राणां पतयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसंख्यया षट्पश्चाशत्संख्या नक्षत्राणां पतयः / एकैका च पंक्तिः षट्षष्टिसङ्ख्येति / किञ्च जम्बूद्वीपे यस्मिन्दिने दिने तत्समश्रेणिस्थस्य द्वितीयस्य चन्द्रस्योत्तरार्द्धभागे तन्नामकमेव नक्षत्रं परिभोग्यं भवति / एवं सर्वस्मिन् द्वीपे समुद्रे चैकनामकनक्षत्रे एव चन्द्राः सूर्याश्च समकं भवन्ति / / 5 / / अथ ग्रहांणां पंक्तिस्वरुपमाह छावत्तरं गहाणं, पंतिसयं होइ मणुअलोगम्मि / छावट्टि अ छावट्ठि अ, होई इक्किक्किया पंती / / 6 / / छावत्तरं 0 / ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके 'षट्सप्ततं पंक्तिशतं' षट्सप्तत्यधिकं पंक्तिशतं भवति, एकैका च पंक्तिर्भवति षट्षष्टिः षट्षष्टिः / अत्रापीयं भावना-जम्बूद्वीपे दक्षिणार्द्धभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवान्येऽष्टाशीतिर्ग्रहाः / तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणि-व्यवस्थितौ दक्षिणभागे एव द्वावङ्गारको लवणसमुद्रे, षड् धातकीखण्डे , एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति , एवं शेषादा 1. 'षट्सप्तति' इत्यपि / -

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210