Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 158
________________ सोल० / षोडशभागान् कृत्वा 'उड़पति चन्द्र : कृष्णपक्षे प्रतिदिनमेकैकं 2 पञ्चदराभागं परिहापयति, एवं पञ्चदशदिनैः पञ्चदशभागा भवन्ति , एकोऽनावृतोऽवशिष्यते / शुक्लपक्षे त्वेकैकः पञ्चदशभागो वर्धते तेन राकायां पूर्णा : षोडशभागा भवन्ति / ज्योतिष्करण्डकेऽपीत्थमेव / अनेन भणितत्रयानुसारेण स्तोको वा घनो चन्द्र उद्धाटस्तिष्ठति ,न च सर्व : कदापि नित्यराहुणा चन्द्र आवियते / आह च-चन्द्रविमानस्य पञ्चैकषष्टिभागोनयोजन-मानत्वाद्राविमानस्य ग्रहविमानत्वेनार्धयोजनमात्रत्वाच्च कथं सर्वात्मनावरणस्य संभव : ? , उच्यते, ग्रहविमानानामुक्तप्रमाणस्य प्रायिकत्वाद्राहुविमानमधि-कप्रमाणमपि संभाव्यते / अन्ये त्वाहुर्लघीयसोऽपि राहविमानस्याऽत्यन्तबहुलेन प्रसपता तमिरत्ररश्मिजालेन महदपि चन्द्रविमानमावियते / अथवा महदपि चन्द्रविमानमक्स्थिायिना लघुनापि राहुविमानेनाच्छादितमधस्तनैलॊकैर्न दृश्यत इति / / 69 / / अथ श्वेतकृष्णाभिधे तृतीयचतुर्थे द्वारे आह एवं वड्ढइ चंदो, परिहाणी होइ एवं चंदस्स | कालो वा जोण्हा वा, तेणणुभावेण चंदस्स ||70|| एवं वि० / इत्थं राहुविमानेन प्रतिदिनं क्रमेणाऽनावरणकरणतश्चन्द्रः 'वर्धते' वर्धमान H प्रतिभासते, एवं राहविमानेन प्रतिदिवसं क्रमेणावरणकरणतः परिहानिप्रतिभासो भवति / चन्द्रस्य विषये 'तेनानुभावेन' तेन कारणेन एकः पक्ष : 'काल : कृष्णो भवति यत्र चन्द्रस्य परिहाणिप्रतिभासः ,एकस्तु ज्योत्स्नावान् शुक्लपक्ष : यत्र चन्द्रविषया वृद्धिः प्रतिभासते / 'कालो वा जोण्हा वा' इत्यत्र द्वौ वा शब्दौ तुल्यकक्षताद्योतकौ / अत्र श्वेतपक्षात्पूर्वं कृष्णपक्षाख्यानं तयत्ययकारणं जीवाभिगमेऽपि नोक्तम् / / 70 / / अथ चन्द्रस्य कदा रात्रावुदयः कदा दिवसेऽप्युदयस्तद्वारद्वयं व्याचिख्यासुर्गाथाषट्केनाह सूरेण समं उदओ, चंदस्स अमावसीदिणे होइ / तेसिं मंडलमिक्कं, रासी रिक्खं तहिक्कं च / / 71 / / सूरेण० / सूर्येण सार्द्ध सर्वास्वप्यमावास्यासु प्रातश्चन्द्रस्योदयो भवति, तस्मिन् दिने चन्द्रसूर्ययोर्मण्डलमेकं भवति, यस्मिन्मण्डले सूर्यस्तदूर्ध्वमेव चन्द्रोऽपि निजमण्डले चरति / तथा तयो राशिर्नक्षत्रं चैकमेव , यस्मिन् राशौ नक्षत्रे च सूर्यस्तस्मिंश्चन्द्रोऽपि ||71 / / ततः किं भवति ? इत्याह

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210