Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 161
________________ चन्द्रार्काणां युगपदुपरागभावान्मन्तव्यमिति / यच्च जीवाभिगमादावन्तरद्वीपादियौगलिकक्षेत्रेषु चन्द्रार्कोपरागाभावः प्रोक्तस्तत्तु तज्जयाजन्यासंभवस्तत्र 0 ज्ञायते / यद्वा तेषां पुण्यानुभावाद् ग्रहणादर्शनमपि संभाव्यते परं न ग्रहणासंभव:, || तत्रापि चन्द्रादित्यानां चारत्वेन / / 78 / / अथ चन्द्रार्का : कदा दक्षिणचारिणः कदोत्तरचारिणश्च भवन्ति ? इत्याह कक्काइमिआइसु छसु, रासीसुं दाहिणुत्तरा कमसो / मासेण हुंति ससिणो, सूरा संवच्छरेण पुणो ||79 / / कक्का० / कर्कादिषट्सु राशिषु-कर्क 1 सिंह 2 कन्या 3 तुला 4 वृश्चिक 5 धनुर्बु 6 वर्तमानाश्चन्द्रार्का दक्षिणचारिणो भवन्ति , उत्तरमण्डलेभ्यः क्रमेण दक्षिणमण्डलेषु गच्छन्ति / मृगादिषट्सु च-मकर 1 कुम्भ 2 मीन 3 मेष 4 वृष 5 मिथुनेषु 6 वर्तमानाश्चन्द्रार्का उत्तरचारिणो भवन्ति / बहुवचनमत्रसकलचन्द्रापेिक्षम् , यतः सर्वेऽपि सूर्याश्चन्द्रा वा दक्षिणोत्तरचारिणः समकालमेव भवन्ति, एकराश्यवस्थानात् / तत्र विशेषमाह-एकेन मासेन चन्द्रा दक्षिणोत्तरचारिणः, सूर्या : पुनः संवत्सरेण दक्षिणोत्तरचारिणो भवन्ति / अत्र मासो नक्षत्रमासो ग्राह्य : , स च सप्तविंशतिदिनान्येकविंशतिसप्तषष्टिभागाश्चेति 27 20 प्रमाणः, तदर्धेन 13 4 चन्द्रस्य दक्षिणायनमर्द्धन चोत्तरायणम् / यतश्चन्द्र 1 चन्द्र 2 अभिवर्धित 3 चन्द्र 4 अभिवर्धित 5 नामानः संवत्सरा 5, ते च त्रिंशदधिकाष्टादशशत-दिनसंख्ये युगे पञ्च भवन्ति। तत्रैकोनत्रिंशद्दिनमाना : सद्वात्रिंशद्वाषष्टिभागाश्चन्द्रमासा द्वाषष्टिः, सार्द्धत्रिंशद्दिनमानाः सूर्यमासाः षष्टिः, सप्तविंशतिदिनमाना : सैकविंशतिः सप्तषष्टिभागा नक्षत्रमासा : सप्तषष्टिर्युगे / तेन युगे चन्द्रस्य दक्षिणायनानि सप्तषष्टि :, उत्तरायणान्यपि सप्तषष्टिः, सर्वाणि युगे 134 चन्द्रायणानि / तथा सूर्यस्य युगे दशायनानि, तत्र पञ्च दक्षिणायनानि पञ्चैवोत्तरायणानि / त्र्यशीत्यधिकशतदिना- नामेकैकमयनं 183, तद्दशगुणं युगं 1830 दिनप्रमाणम् / तथा सूर्य: सर्वाभ्यन्तरे मण्डले दिनमेकं चरति , सर्वबाह्येऽपि दिनमेकम् , शेषेषु मण्डलेषु प्रवेशनिर्गमाभ्यां दिनद्वयम्, अतः प्रथमचरमदिनन्यूनत्वे सूर्यसंवत्सरे 366 दिनानि, स च पञ्चगुणितोऽष्टादशशतानि / युगस्य चादिः श्रावणासितप्रतिपदि, उक्तं हि-"सावणबहुलपडिवए, बालवकरणे

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210