Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 151
________________ लवणोदधिर्भवति / एताः सूर्यदिशो न तु जनानाम् , जनानां सूर्यापेक्षया दिशो 12 भवन्तीत्युक्तम् / / 51 / / अथ षट्सु दिक्षु जम्बूद्वीपगतसूर्ययो: करप्रसरं . गाथाषट्केनाह सगचत्तसहस दुसई, तेवट्ठा तहिगवीस सटुंसा / पुवावकरपसरो, कक्के सूरा अहुत्तरओ ||52 / / सग० / कर्काद्यदिने योजनानां सप्तचत्वारिंशत्सहस्राणि द्वे च शते त्रिषष्ट्यधिके एकविंशतिश्च षष्टिभागाः 47263 0 एतावान्सूर्यात्पूर्वरयामेतावानेव सूर्यादपरस्यां करप्रसरः / इदं तु पूर्वमुक्तमपि षड्दिक्करप्रसराधिकारात्पुनः कथितम् / 'अहुत्तरओ' त्ति अथोत्तरतो मेरुदिशि करप्रसर उच्यते / / 52 / / तदाह असिइसऊण सहस्सा, पणयालीसाह जम्मओ दीवे / असिइसयं लवणे वि अ, तित्तीससहस्स सतिभागा ||53 / / असि० / सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य द्वीपान्तर्जगतीतोऽशीत्यधिक योजनशतप्रवेशात्तदून : 180 पञ्चचत्वारिंशत्सहरवाणि करप्रसरः, एतावता चतुश्चत्वारिंशत्सहस्त्राणि विंशत्यधिकान्यष्टौ शतानि 44820 मेरुं यावत्करप्रसरः / मेरुमध्यभागस्थरुचकप्रदेशं यावत्करप्रसर: सूर्यस्यास्ति परं तत्रावकाशाभावान्मेर्वन्तन प्रविशति / यद्यपि मण्डलसमयेणे#रोर्विष्कम्भो योजनदशसहस्रात्मको न लभ्यते किन्तु किञ्चिन्न्यूनस्तथापि व्यवहारेणैतावान् ग्राह्याः / अह जम्मओ' त्ति अथ याम्यतः-लवणदिशि द्वीपसम्बन्ध्यशीत्यधिक शतं 180, लवणे च त्रयस्त्रिंशत्सहस्राणि 'सतिभाग ति सहरातृतीयांशयुतानि योजनानि 33333 1, अशीत्यधिकशतमीलने जातः 33513 1 करप्रसरः एवमेतत्समश्रेणिस्थस्य द्वितीयरवेरपि करप्रसरो भाव्यः / / 53 / / अथ ततः प्रतिदिनं हीयमानो मकरे यावानवशिष्यते तदाह इगतीससहसअडसयइगतीसा तह य तीस सटुंसा / मयरे रविरस्सीओ, पुवरेणं अह उदीणे / / 54 / / इग० / सर्वाभ्यन्तरान्मण्डलाद्धहिर्निष्क्रामन् सूर्य : क्रमेण पूर्वापराभ्यां प्रतिदिनं षडशीत्या षडशीत्या योजनैः करप्रसरतो हीयमानैर्मकरे सर्वबाह्यमण्डल

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210