Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 144 भागाश्च 12 / तथा 'निसा तस्स विवरीअ' त्ति निशा-रात्रिदिनाद्विपरीता ज्ञेया, कोऽर्थः ? यदा दिनमानमष्टादशमुहूर्तं तदा निशा द्वादशमुहूर्ता , यदा दिनं द्वादशमुहूर्तं तदा निशाष्टादशमुहूर्ता / अत्रापि हानिवृद्धी दिनवज्ज्ञेये / ||29 / / अथ सर्व बाहो मण्डले तथा प्रथम वर्जसर्व मण्डले सूर्यस्योदयाऽस्ताऽन्तरयोजनसंख्यामाह उदयत्थंतर बाहिं, सहसा तेसट्टि छसय तेसट्टा / तह इगससिपरिवारे, रिक्खडवीसाडसीइ गहा ||30|| उद० / 'बाहिं' इति सर्वबाह्यमण्डले सूर्यस्योदयास्तान्तरं त्रिषष्टिसहस्राणि षट्शतानि त्रिषष्ट्यधिकानि योजनानां 63663 / अत्र सूत्रेऽनुक्तापि द्वात्रिंशत्तमगाथावृत्तौ करणेन वक्ष्यमाणा प्रथममण्डलापेक्षया प्रतिदिनमुदयास्तान्तरहानिः साधिकं द्विसप्ततिशतं योजनानां 172 10 140 | पूर्वपश्चिमयोश्च तदर्धं साधिका षडशीतिर्योजनानां ज्ञेया / सर्वत्र दिनार्द्धयोजनैः सूर्य उदयास्तमनयोर्दृश्यत इति गाथापूर्वार्द्धः / 'तह इग' त्ति / तथैकस्य शशिन : परिवारे रुक्षाणि-नक्ष-त्राण्यभिजिदादीन्यष्टाविंशतिः / अष्टाशीतिर्ग्रहा मङ्गलादयः, तन्नामानि चन्द्रप्रज्ञप्त्यादिभ्यो ज्ञेयानि / / 30 / / अथ तारकसंख्यामाह छावट्ठिसहस्साई, सयाई नव पंचहत्तरी अ तहा | इगससिणो परिवारे, तारागणकोडिकोडीणं ||31|| छाव० / एकस्य शशिनः परिवारे तारकाणां संबन्धिनीनां कोटाकोटीनां षट्षष्टिसहस्राणि नवशतानि पञ्चसप्ततिश्च , अङ्कतो यथा 66975 शू० 14 / एतच्च ग्रह 88 नक्षत्र 28 तारकराशित्रिका नरलोकगतद्वात्रिंशदधिकशतचन्द्रैः 132 गुणितमेतद्भवति , यथा ''इक्कारस य सहस्सा, छप्पि अ सोला महग्गहाणं तु 11616 / छच्च सया छन्नउआ, नक्खत्ता तिन्नि अ सहस्सा 3696 / / 1 / / अट्ठासीइ लक्खा, चालीस सहस्स मणुअलोगम्मि / सत्त य सया अणूणा, तारागणकोडिकोडीणं / / 2 / / '' तथा / / समयक्षेत्रवर्तिनि द्वीपे-समुद्रे यावन्तश्चन्द्रास्तदङ्कराशिनैकचन्द्रसैन्याङ्के गुणिते तत्तद्वीपसमुद्रवर्त्तिग्रहादिसंख्या स्वयं ज्ञेया, यंत्रकाद्वाऽवधार्या / अत्र तारकाणां का 126
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210