Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 135
________________ शेषाः पञ्चत्रिंशद्भागाः 5 35 एतच्च त्र्यशीत्यधिकशतेन गुण्यते जातं योजनानां विंशत्युत्तरं सहस्रम् 1020, तच्च सर्वाभ्यन्तरमण्डलविष्कम्भे 99640 रुपे मील्यते तदा सर्वबाह्ये मण्डले द्वयोः सूर्ययोमिथोऽन्तरं 100660 भवति / तत्परिधियोजनानि 318315 / चन्द्रयोरिव सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले सूर्ययोरप्यबाधाप्रमाणमवसेयम् / नवरं चन्द्रस्य सूर्यापेक्षया षोडशभिरेकषष्टिभागैयूँनमन्तरम् , यत एकोऽपि चन्द्रोऽष्टावेकषष्टिभागान् सूर्यादभ्यन्तरमाक्रामति, एवमपरोऽपि तत्समश्रेणिस्थः, ततः षोडशभिः भागैयूँनता / / 17 / / अथ सर्वाभ्यन्तरपरिधिं सर्वबाह्यपरिधिं च वृत्तावुक्तमपि सूत्रमध्ये गाथाद्वयेनाह तिन्नेव सयसहस्सा, पन्नरस हवंति जोअणसहस्सा / एगुणनउआ परिही, अभंतरमंडले तेसिं ||18|| लक्खतिगं अट्ठारससहसा, तिन्नि सय पंचदसअहिआ / परिहीइ जोअणाई, बाहिरए मंडले हुंति / / 19 / / तिन्नेव० / त्रीणि लक्षाणि पञ्चदशसहस्राणि एकोननवत्यधिकानि 315089 योजनानां सर्वाभ्यन्तरे मण्डले परिधि: 'तयो :' चन्द्रयो: सूर्ययोश्च / / 18 / / लक्ख० / लक्षत्रिकमष्टादशसहस्राणि पश्चदशाधिकानि त्रीणि शतानि योजनानां 318315 सर्वबाह्ये मण्डले परिधिरिति / / 19 / / अथ चन्द्रस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह साहिअपणसहसतिहुत्तराई, ससिणो मुहुत्त गइ मज्झे / बावन्नहिआ सा बहि, रइमंडल पउणचउवुड्डी ||20|| साहि० / 'मज्झे' इति सर्वाभ्यन्तरे मण्डले वर्तमानस्य जम्बूद्वीपे एकैकस्मिन्मुहूर्ते पञ्चसहस्राणि त्रिसप्तत्यधिकानि साधिकानि योजनानां गतिर्भवति, अङ्कतो यथा-५०७३ 046 / 'सैव' सर्वाभ्यन्तरमण्डलगतिढिपञ्चाशद्योजनाधिका कृता सती सर्वबहिर्मण्डले चन्द्रस्यैकैकमुहूर्तगतिर्जायते, अत्र कियद्भागानां न्यूनत्वं जातम् , अङ्कतो यथा- 5125 6990 / प्रतिमण्डलं च किश्चिदूनपादोनचतुर्योजनवृद्धिः क्रियते एतावता पूर्ण योजनत्रिकं पञ्चपञ्चाशदधिकाः षण्णवतिशतभागाश्चेत्यर्थः 3 / एतच्चतुर्दशगुणितं . foto

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210