Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 157
________________ 5 केन च दिवाप्युदयोऽपि ? 6 // 66 / / अथैतान् षट् प्रश्नान् विवृण्वन् प्रथम राहुस्वरूपमाह किण्हं राहुविमाणं, निच्चं चंदेण होइ अविरहिअं / चउरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरइ / / 67 / / किण्हं० / इह द्विधा राहुः, नित्यराहुः पर्वराहुश्च / तत्र यो नित्यराहुस्तस्य विमानं कृष्णम् , तच्च जगत्स्वाभाव्यात् 'नित्यं' आकालं चन्द्रेण सार्द्धमविरहितं चतुर्भिरङ्गलैरप्राप्तं सच्चन्द्रविमानस्याधस्ताच्चरति // 67 / / अथ चन्द्रस्य वृद्धिहानिस्वरूपमाह बावहिँ बावडिं, दिवसे दिवसे उ सुक्कपक्खस्स | जं परिवड्डइ चंदो, खवेइ तं चेव कालेण ||68 / / बाव० / द्वाषष्टिभागीकृतचन्द्रविमानस्य द्वौ भागावुपरितनौ सदाप्यनावार्यस्वभावत्वात्तावपाकृत्य शेषा : षष्टिभागाः पञ्चदशभागैर्हियन्ते चत्वारो लभ्यन्ते / अवयवे समुदायोपचाराच्छुक्लपक्षस्य दिवसे दिवसे चतुरो द्वाषष्टिभागान् यान् परिवर्धते 'कालेन' कृष्णपक्षेण पुनर्दिवसे दिवसे तानेव द्वाषष्टिभागान् 'क्षपति' परिहायति / उक्तं हि—''पन्नरसाभागेण य, चंदं पन्नरसमेव तं वरड् / पन्नरसविभागेण य, तेणेव कमेणऽवक्कमइ ||1 / / '' व्याख्या-कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशभागेन तं चन्द्रमिति चन्द्रविमानस्य पञ्चदशमेव भागं वृणोति' आच्छादयति / शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमा त्मीयेन पञ्चदशभागेन 'व्यतिक्रामति' मुञ्चतीत्यर्थः / जीवाभिगमवृत्तिगतमिदम् / / समवायाङ्गवृत्तौ तु द्विषष्टिस्थाने-''बावहिं बावडिं'' इत्यत्र चन्द्रविमानस्यैकत्रिंशदुत्तरनवशतविभक्तस्य 931 एकोऽशोऽवशिष्यते , शेषा : प्रतिदिवसं द्विषष्टिर्दिषष्टिवर्धन्ते, एकत्रिंशदुत्तरनवशताङ्कस्य पञ्चदशदिनरूपभागैर्हतस्य द्वाषष्टेलभ्यमानत्वात् , एकः शेषः, तत: पञ्चदशदिनैः सर्वे समुदिता भवन्ति / कृष्णपक्षे पुनस्तथैव हीयन्त इति व्याख्यातम् / / 68 / / अथ तृतीयं मतं सूर्यप्रज्ञप्तिगतमुच्यते सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं / तत्तियमित्ते भागे, पुणो वि परिवड्डए जोण्हा ||69 / /

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210