Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ भवनादन्तिमविजयद्वयप्रदेशे सन्ति / उक्तं हि लघुक्षेत्रसमासे, ''जोअणसयदसगंते, समधरणीओ अहे अहोगामा / बायालीससहस्सेहिं / गंतुं मेरुस्स पच्छिमओ / / 1 / / '' तत्रैवाष्टादशशतानि, अन्यत्र यथासंभवम् / अयं चाधःकरप्रसरो जम्बूद्वीपगतसूर्ययोरेव / अन्ये सूर्यास्त्वधोऽष्टशतान्येव तपन्ति , क्षेत्रस्य समत्वादिति / ऊर्ध्वं तु सर्वेषां शतमेकं करप्रसरः, यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके- 'जंबुद्दीवे दीवे णं भंते ! केवइअं खित्तं उड्ढं तवेंति केवइअं खित्तं अहो तवेंति केवइअं खित्तं तिरिअं तवेंति ? गोअमा ! एगं जोअणसयं उड्ढं तवेंति हेहा अट्ठारसजोअणसयाइं तवेंति / '' इत्यादि / एवं' अमुना प्रकारेण षट्सु दिक्षु रविकरप्रसरः ||57 / / अथ गाथाद्विकेन दिवसरात्रिस्थानान्याह जइआ जंबूमंदरनगाउ पुबावरेण होइ दिणं / तइआ रयणी नेआ, नरलोए दाहिणुत्तरओ ||58|| उत्तरदाहिणओ पुण, दिवसे पुवावरेण किर रयणी / भणिअमिणं पंचमसयपढमुद्देसे भगवईए ||59 / / जइआ० / यदा जम्बूद्वीपमध्यवर्तिमन्दराद्रे: पूर्वस्यामपरस्यां च मानुषाद्रिं यावत्सर्वत्र सम्बद्धं दिनं भवति तदा सकले नरलोके रात्रिर्दक्षिणोत्तरयोज्ञेया / / 58 / / उत्त० ।यदा चोत्तरदक्षिणयोः पुनर्वाभ्यां सूर्याभ्यां दिवसः स्यात्तदा पूर्वस्यामपरस्यां च 'किल' निश्चितं सर्वत्र सम्बद्धा मानुषोत्तरं यावद्रात्रिर्भवति , जात्येकवचनम्, इति भणितं दिनरात्रिस्वरुपं पञ्चमशतकप्रथमोद्देशके भगवत्याः , तदालापकञ्चायम्-"जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे दिवसो भवइ तया णं उत्तरड्ढे दिवसे भवइ ? , जया णं दाहिणड्ढउत्तरड्ढे वि दिवसे भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवइ ? जया णं भंते ! लवणसमुद्दे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्ढे दिवसो भवइ ? जया णं दाहिणड्ढउत्तरड्ढे दिवसो भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवइ ?, जया णं भंते ! धायइसंडे दीवे / दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्ढे वि दिवसो भवइ ? , जया णं धायइसंडे दाहिणड्ढउत्तरड्ढे दिवसे भवइ तया णं पुरच्छिमपच्चच्छिमे णं .
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210