Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 134
________________ 9673344040, एतस्य करणीकरणे आगतं 98353, शेषाङ्काः 31431 2 स्थितास्तैर्न किश्चित्प्रयोजनम् / तत एकषष्टिः सप्तगुणिता जाता: 427 तैः०० कृत्वा लब्धानां भागहारे योजनानि 230 143 / अयं परिरयो यदि चन्द्रस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा यथोत्तरं द्वितीयादिमण्डलपरिरयमागच्छति / विष्कम्भवृद्धयानयनोपायश्चायम्-चन्द्रमण्डलान्तरं पञ्चत्रिंशद्योजनानित्रिंशदेकषष्टि भागाश्चत्वारश्च साप्तिका भागा इति , अत्र द्वयोः पार्श्वयोरपेक्षया योजनानां द्विगुणने सप्ततियोजनानि 70, तथा त्रिंशद्भागानां द्विगुणत्वे षष्टिरेकषष्टिभागाः, तथा साप्तिकाश्चत्वारो भागास्ते द्विगुणिता अष्टौ , तैः सप्तभिरे(क ए)कषष्टिभागाः सर्वे एकषष्टिस्तैरेकं योजनम् , तच्च योजनराशिमध्ये क्षिप्तमेकसप्ततिः, साप्तिकश्चैकभागः स्थितः। चन्द्रविमानं तु षट्पञ्चाशद्भागमितम् , तद्विगुणत्वे द्वादशोत्तरं शतं 112, एकषष्ट्या भागैरेकं योजनं शेषा एकपञ्चाशद्भागाः तद्योजनमेकसप्ततौ क्षिप्तं जातं पूर्वोक्तमानम् 72 41 / एतच्चतुर्दशगुणितं जातमेकोनविंशत्युत्तरं सहस्रं योजनानां 1019 शेषा भागाः४५, तच्च यदा चन्द्रप्रथमभण्डलविष्कम्भे 99640 योजनरुपे क्षिप्यन्ते तदा सर्वबाह्ये मण्डले द्वयोश्चन्द्रयोर्मियोऽन्तरं योजनानि 100659 / तत्परिधियोजनानि 318315 किश्चिदुनानि / / तथा सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोमिथोऽन्तरं योजनानि 99640, तत्परिधियोजनानि 315089 किश्चिदधिकानि / द्वितीयादिसूर्यमण्डलेषु प्रतिमण्डले विष्कम्भवृद्धिर्योजनानि 5 35 / तत्परिधियोजनानि 17, यतः पञ्च एकषष्ट्या गुणिताः पञ्चत्रिंशत्सहिताश्च 340, ते वर्गिता दशगुणिताश्च जाताः 1156000, एतदङ्कानां करणीकरणे 1075 आगताः शेषा : 375 स्थिताः, आगतानां 61 भागहरणे 17 / अयं परिरयो यदि सूर्यस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा द्वितीयादिसूर्यमण्डल-परिधिप्रमाणमागच्छति / अत्रापि विष्कम्भवृद्धयानयनोपायो यथा-सूर्यस्य मण्डलान्तरं योजने दे, तद्विगुणत्वे चत्वारि, सूर्यविमानं त्वष्टचत्वारिंशद्भागमितम् , तद्विगुणं )| षण्णवतिर्भागाः, तेषामेकषष्ट्या भागैरेकं योजनं तच्चतर्षु क्षिप्तं जातं योजनपञ्चकं 1. 'द्विगुणिते' इत्यपि /

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210