Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 147
________________ 31508 / 1 / एकेनान्त्येन गुणितो मध्यराशिस्तदेव भवति / ततो मध्य आयेन भज्यते लब्धं च द्विसप्ततं शतं, शेषा द्वात्रिंशत्स्थिताः, ते च षष्टिगुणिता: 1920, चतुष्पञ्चाशच्च षष्टिभागा मीलिता: 1974 भवन्ति , तेऽपि 183 भक्ता लब्धा दश 10 शेषाः 48, द्विसप्तत्य-धिकशतस्रा चार्द्ध षडशीतिर्योजनानि 86 573, उक्तोऽप्ययमर्थो दशमभागविभजनार्थमुक्तः / चन्द्रस्याप्येष राशिः 31508 10 चतुर्दशविभक्तो वे सहर साढे च द्वे शते सप्तत्रिंशच्च षष्टिभागाः 225027 / / 42 / / अथ मनुष्यलोकचारिशेषसूर्याणां वक्तव्यतामाह एवं सेसरवीण य, पयासखित्तं दसंसकप्पणया / ता नेअं जा चरमो, पुक्खरदीवड्वभाणु त्ति / / 43 / / एवं० / एवं' अमुना प्रकारेण शेषरवीणामपि नरलोकवर्तिजम्बूवर्जदीपद्वय समुद्रद्वयचक्रवालदशांशकल्पनया दशभागविभजनया प्रकाशक्षेत्रयोजनप्रमाणं स्वस्वदीपसमुद्रमध्यबाह्यपरिधीनामनुसारेण तावज्ज्ञेयं यावत्पुष्कराद्धे चरमभानुरेकैकपंक्तिगतषट्षष्टितमः सूर्य इति , पर तेषामन्तरालसूर्याणां नैश्चयिकस्थानं परस्परमन्तरं च शारष्वदर्शनाद्योजनादिमितिर्न लिखिता / जीवाभिगमे लवणोदवक्तव्यतायां द्वितीयखण्डे जम्बूद्वीपगतसमश्रेणिप्रतिबद्धो दक्षिणतः सूर्यः शिखायामभ्यन्तरं चारं चरति, द्वितीयः शिखायाः परतः / एवमुत्तरतोऽपि शिखाया आरतः परतः सूर्यो / चन्द्रचतुष्कमप्येवमेव / / 43 / / अथ पुष्करा॰ चरमभानोः कियाँस्तेजःप्रस्तरस्तदाह लक्खेहिँ एगवीसाइ साइरेगेहिं पुक्खरद्धम्मि / उदए पिच्छंति नरा, सूरं उक्कोसए दिवसे ||44 / / लक्खे० / सातिरेकैकविंशतिलक्षयोजनैः सर्वान्तिमं सूर्यमुपलक्षणाच्चन्द्रमप्युदयन्तमस्तमयन्तं च सर्वाभ्यन्तरे मण्डले उत्कृष्टेऽष्टादशमुहूर्ते दिवसे पुष्करार्द्ध मनुजाः पश्यन्ति / तत्र परिधिरेवम्-'एगा जोअणकोडी, बायालीसं हवंति लक्खाइं / तीसं चेव सहस्सा , दो चेव सया अउणवन्ना / / 1 / / '' 714230249 इतिपरिधेर्दशभागाः क्रियन्ते ताद्दशः सार्द्धभागस्तेजः प्रसरः 87

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210