Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 169
________________ ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यस्फटिकमयानि भवन्ति / यानि पुनर्लवणसमुद्रे शिखाचारीणि ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्यादुदकस्फाटनस्वभावस्फटिकमयानि, ततस्तेषामुदकमध्ये चरतामुदकेन न व्याघातः, वारि द्विधा भवति, अग्रतो गमनानन्तरं जलं पुनर्मिलति / लवणशिखा षोडशयोजनसहस्रोच्चा , ज्योतिष्काणां चारो नवशतेष्वेव / शिखाव्यतिकरस्त्वेवम्-विशेषमार्गरूपो नीचो नीचतरो भूप्रदेशो गोतीर्थमिव गोतीर्थम् , तच्च लवणोदधौ उभयतः प्रत्येकं पञ्चनवतियोजनसहस्त्राः / तत्रादौ जम्बूद्वीपधातकीजगत्योः समीपे समभूभागापेक्षया उण्डत्वं तदुपरि जलवृद्धिश्च प्रत्येकमङ्गलसंख्येयभाग :, ततः परं क्रमादध ऊर्ध्वं च तथाकथञ्चित्प्रदेशानां हानिर्वृद्धिश्च यथा पञ्चनवतिसहस्रान्ते भूतलापेक्षयाऽधोऽवगाहो योजनसहस्रम् 1000, तदुपरि जलवृद्धिश्च सप्तयोजनशतानि 700, ततः परं मध्यभागे दशयोजनसहरत्राणि रथचक्रवद्विस्तीर्णभूतसमजलपट्टावं षोडशयोजनसहखाण्युच्चा सहरमेकमधोऽवगाढा लवणशिखा वर्तते , तस्याश्चोपर्यहोरात्रमध्ये द्विवारं किञ्चिन्यूने द्वे गव्यूते जलमधिकं पातालकलशवायो : क्षोभादुपशमाच्च वर्धते हीयते चेति / उक्तं हि-''पंचाणउइसहस्सो, गोतित्थं उभयओ वि लवणस्स / जोयणसयाण सत्त उ, उदगपरिड्ढि उभओ वि / / 1 / / दसजोअणसहरसा , लवणसिहा चक्कवालओ रूंदा / सोलससहस्स उच्चा, सहस्समेगं च ओगाढा / / 2 / / देसूणमद्धजोअण, लवणसिहोवरि दगं दुवे काले / अइरेगं अइरेगं परिवड्ढइ हायए वावि / / 3 / / '' ||95 / / अथ लवणशिखायां ज्योतिष्काणामूर्ध्वं तेजःप्रसरः कियान् ? इत्याह लवणम्मि उ जोइसिआ, उड्ढलेसा हवंति नायव्वा | तेण परं जोइसिआ, अहलेसागा मुणेअव्वा ||96 / / लव 0 / लवणसमुद्रे यानि ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्याच्छिखायां प्राप्तान्यूज़लेश्यकानि, शिखायामपि सर्वत्रोष प्रकाशो भवतीत्यर्थः / ततोऽन्यद्वीपसमुद्रेषु चन्द्रसूर्यविमानानि 'अधोलेश्याकानि' अधोबहुलप्रकाशानीत्यर्थः / अयं चार्थ : प्रायो बहूनामप्रतीतः, परं श्रीजिनभद्रगणिक्षमाश्रमणविरचित- विशेषणवतीग्रन्थाल्लिखितो न स्वमनीषयेति / तथा सर्वेषां ज्योतिप्काणां विमानान्यीकृतकपित्थफलाकाराणि / स्थापना

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210