Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 167
________________ सदाप्यवस्थितं चरति , तत्र मण्डलेऽष्टौ नक्षत्राणि सन्ति , परं चन्द्रमण्डलं षट्पञ्चाशदेकषष्टिभागप्रमाणम् , नक्षत्रविमानं तु कोशमेकमेव , ततो. मण्डलविष्कम्भप्रान्ते मूलम् , शेषाणि तन्मण्डलस्थान्यपि किञ्चिदर्वाक संभाव्यन्ते / एवमभिजिदपि द्वादशस् सर्वाभ्यन्तरे ज्ञेयम् / ऊध्र्वाधश्च चोजने नक्षत्रपटले सर्वेषां नक्षत्राणामपरि स्वातिनक्षत्रम् , सर्वेभ्योऽपि नक्षत्रेभ्योऽधस्तनं भरणी चरति / / 91 / / अथ तारकाणां स्वरूपमाह रिक्खाण व ताराण वि, मंडलगाइं अवट्ठियाइँ सया / णेअव्वाइं णवरं, संपइ अपसिद्धसंखाइं / / 92 / / रिक्खा० / नक्षत्राणामिव तारकाणामपि मण्डलानि सदाप्यवस्थितानि ज्ञातव्यानि , प्रतिनियते निजे निजे एव मण्डले सञ्चरणात् / न चैवमाशङ्कनीयमेषां गतिर्न , यतस्तेऽपि प्रदक्षिणया जम्बद्वीपगत मेरु मेकमेवानुलक्षीकृत्य परिभ्रमन्ति, न च दक्षिणोत्तरगाः / ये दक्षिणचारिणो ये चोत्तरचारिणस्ते सर्वदा तथैव / तेषां मण्डलादिसंख्या सांप्रतीनशास्त्रे न दृश्यते / / 92 / / अथ भूमितः कियचं ज्योतिश्चक्रं चरति तदाह समभूतला उ अट्ठहिं, दसूणजोअणसएहिं आरब्भ / उवरि दसुत्तरजोअण, सयम्मि चिट्ठन्ति जोइसिया ||93 / / सम० | समात्-मेरूमध्यस्थिताष्टप्रदेशात्मकरूचकसमानाद्भुतलादष्टाभ्यो दशोनयोजनशतेभ्य आरभ्योपरि दशोत्तरे योजनशते (110) ज्योतिष्कास्तिष्ठन्ति / तथाहि-शतानि सप्त गत्वोष, योजनानां भवस्तलात् / नवतिं स्थितास्ताराः, सर्वाधस्तान्नभस्तले / / 1 / / तारकापटलादत्वा , योजनानां दशोत्तरे / सूर्याणां पटलं तस्मादशीतिं शीतरोचिषाम् / / 2 / / चत्वारि च ततो गत्वा , नक्षत्रपटलं स्थितम् / गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत् / / 3 / / शुक्राणां च गुरूणां च , भौमानां मन्दसंज्ञिनाम् / त्रीणि त्रीणि च गत्वोवं, क्रमेण पटलं स्थितम् / / 4 / / '' बहुत्वं चात्र सर्वद्वीपसमुद्रवर्तिज्योतिश्चक्रापेक्षं मन्तव्यम् / यन्त्रं चात्रावधार्यम्-- तारा. मर्यः चन्द्रः नक्षत्रं बुधः शुक्रः बृहस्पतिः मंगलःशनिः यो.७९० 800 880 884 888 891 894 897 900 __ अमीषामङ्कानां मीलने जातं दशोत्तरे 110 शतम् / इदं तूर्वाध:प्रमाणम् / / 93 / / अथ तिर्यक्तारकाणां प्रचारमाह M

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210