Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 150
________________ जस्स० / यस्य लोकस्य यत: स्थानादादित्य उदयमेति-दग्गोचरमायाति 19 तस्य लोकस्य सैव पूर्वदिग् ज्ञेया / तथा यत्र स्थाने सूर्योऽस्तमेति. अदृश्यतायोगात्सा 'अपरा' पश्चिमा च ज्ञातव्या / / 49 / / दाहि० / उदयमानसूर्याभिमुखस्य सतस्तस्य लोकस्य दक्षिणपार्श्वे दक्षिणा भवति वामपार्चे तूत्तरा | भावना यथा-पूर्वविदेहानां लोकानां या पश्चिमा सा भरतसम्बन्धिनां पूर्वा , भरते या पश्चिमा सा पश्चिमविदेहेषु पूर्वा, पश्चिमविदेहेषु या पश्चिमा सा ऐरवते पूर्वा, ऐरवते या पश्चिमा सा पूर्वविदेहेषु पूर्वेत्यादि / सूक्ष्मेक्षिकया यौगलिक्क्षेत्रवर्षधरादिषु सर्वत्र पूर्वादयो दिशो विचार्याः / यतो जम्बूद्वीपप्रज्ञप्त्याम्''जंबद्दीवे णं भंते ! सरिआ उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति ? 1 पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति ? 2 दाहिणपडीणमग्गच्छ पडीणउदीणमागच्छंति ? 3 पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छंति ? 4 हता गोअमा ! / '' इत्यादि, काक्वा प्रश्नः / तथा तापयतीति तापःसूयस्तदाश्रिता दिक् तापदिक, एता : पूर्वोक्तस्तापदिशोऽवगन्तव्या:, सूर्यप्रभवा इत्यर्थः / क्षेत्रदिशस्तू मेरु रुचकप्रभवा भवन्ति, रुचका अपि मेरुसर्वमध्यस्थिता अष्टौ प्रदेशा: समभतलस्थाने गोस्तनाकाराः / तत्र चतस्रो द्विप्रदेशादयो ट्युत्तराः शकटोद्धीसंस्थाना महादिश: पूर्वाद्याः, चतस्र एवैकप्रदेशा: मुक्तावलीनिभा विदिशः, द्वे च चतुष्प्रदेशात्मिके ऊर्ध्वाधोदिशाविति / तेन जम्बूद्वीपजगत्यां विजयनामद्वारि पूर्वा दिक्, एवं वैजयन्तद्वारि दक्षिणा, जयन्तद्वारि पश्चिमा , अपराजिते उत्तरा / एवं च सर्वत्र द्वीप जगतीद्वाराण्येतन्नामान्येव सन्तीति क्षेत्रदिनिर्णयः / अथ तापदिगपेक्षया 'सर्वेषां' कर्माकर्मभूमिजनानां मेरु: 'औतरः' उत्तरस्याम् , लवणोदधातकीखण्डकालोदपुष्कराद्धेष्वनेनैव क्रमेण जम्बूद्वीपसूर्यवद्दिग्विभागो ज्ञेयः, सर्वेषां समकं सञ्चरणात् / एतत्कथनेन सूर्यस्य मेरुसमन्ताच्चतसृषु (दिक्ष) गतिरुक्ता / ततश्च ये मन्यन्ते सर्य : समुद्रं प्रविश्य पाताले गत्वा पुन: पूर्वसमुद्रे उदेतीति तन्मतमपास्तम् / / 50 / / अथ सूर्यस्य दिशः सामान्येनाह पिढे पुवा पुरओ, अवरा वलए भमंतसूरस्स | दाहिणकरम्मि मेरु, वामकरे होइ लवणोही / / 51 / / पिढे० / मेरुं परितः प्रदक्षिणावर्तेन सूर्यस्य भ्रमतः पृष्ठे पृष्ठे पूर्वादिक्, पुरतः 'अपरा' इति पश्चिमा / सूर्यस्य दक्षिणहस्ते मेरुः, वामकरे

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210