Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 165
________________ अभिइस्स चंदजोगो, सत्तट्ठीखंडिओ अहोरत्तो / ते हुंति नव मुहत्ता, सत्तावीसं कलाओ ||87 / / अभिइस्स० / अभिजिन्नक्षत्रस्य चन्द्रेण सह योगः सप्तषष्टिभागीकृतमहोरात्रगम्यक्षेत्रं तस्यैकविंशतिर्भागाः क्षेत्रतः, कालतो नव मुहूर्ता एकस्य मुहूर्तस्य च सप्तविंशतिः सप्तषष्टिभागा: / तथाहि-सर्वेषामपि नक्षत्राणां सीमा विष्कम्भत : पूर्वापरतश्चन्द्रस्य नक्षत्रभूक्तिक्षेत्रविस्तारो नक्षत्रेणाहोरात्र गम्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो विभक्तः समच्छेदः प्रज्ञप्तः / भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदता भवति , भागान्तरेण न वक्तुं शक्यत इत्यर्थ: / ततो नक्षत्रेणाहोरात्रगम्यक्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमा विष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यते / तदनु श्रवणेन सह योगः, शीघ्रगामित्वेनाभिजितोऽग्रे गमनात् / तथास्यामेवैकविंशतौ त्रिंशन्मुहूर्तत्वादहोरात्रस्य त्रिंशता गुणितायां जातानि षट् शतानि त्रिंशदधिकानि 630, तेषां सप्तषष्ट्या भागहारे नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागा : 9 27 / / 87 / / अथ पञ्चदशमुहूर्तयोगीनि षण्नक्षत्राण्याह सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य / एए छन्नक्खत्ता, पन्नरसमुहत्तसंजोगा ||88 / / सय० / शतभिषक् 1 भरणी 2 आर्द्रा 3 अश्लेषा 4 स्वाति 5 ज्येष्टा 6 चैतानिषट् नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चदशमुहूर्तसंयोगीनि / तथाहि-एतेषां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सार्धास्त्रयस्त्रिंशद्भागान् - यावच्चन्द्रेण सह योगः / ततः कालमानाय मुहूर्तभागकरणार्थं त्रयस्त्रिंशत्त्रिंशता गुण्यते जातं 990, अर्द्धरित्रंशद्गुणितः पञ्चदश भवन्ति , तेषां पञ्चदशानां क्षेपे जातं पञ्चोत्तरं सहस्रं 1005, एतस्य सप्तषष्ट्या भागहरणे लब्धाः पञ्चदश मुहूर्ताः 15, तदेषां कालसीमा / / 88 / / अथ पञ्चचत्वारिंशन्मुहुर्तयोगीनि षण्नक्षत्राण्याह तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य / एए छन्नक्खत्ता, पणयालमुहत्तसंजोगा ||89 / /

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210