Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 133
________________ मण्डलं न निष्पद्यतेपरिपूर्णवृत्ताकारतया मण्डलनिष्पत्तिर्निश्चयतो दिनकरयोर्न भवतीत्यर्थ: / चन्द्रयोरप्येवमेव निश्चयतो मण्डलाभावस्तथैव वक्रतया व परिभ्रमणात् / / 15 / / अथ चन्द्रसूर्ययोर्मण्डलस्थानादूर्ध्वमधश्च संक्रमणनिषेधमाह रयणिअरदिणयराणं, उड्डे अ अहे अ संकमो नत्थि / मंडलसंकमणं पुण, सब्भतरबाहिरं तिरिअं / / 16 / / रयणिअर० / 'रजनिकरदिनकरयो : ' चन्द्रादित्ययो समभूतलादशीत्यधि-काष्टाशतयोजनेभ्यश्चन्द्रस्य परिपूर्णाष्टशतयोजनेभ्यः सूर्यस्य च 'ऊर्चे' ऊर्ध्वदेशे 'संक्रमः सञ्चरणम् / तथा पूर्वोक्तयोजनेभ्योऽधश्च संक्रमो नास्ति, तथाजगत्स्वाभाव्यात् / तिर्यक्पुनर्मण्डलेषु संक्रमणं भवेत् , किंविशिष्टमित्याह-'साभ्यन्तरबाा' सहाभ्यन्तरं बाह्यं यस्य येन वा तत्साभ्यन्तरबाह्यम् , किमुक्तं भवति-सर्वाभ्यन्त-रान्मण्डलात्परतस्तावन्मण्डलेषु संक्रमणं यावत्सर्वबाह्यमण्डलम्, सर्वबाह्याच्च मण्डलादक मण्डलेषु तावत्संक्रमणं यावत्सर्वाभ्यन्तरमिति / इदं विमानापेक्षं न तु तन्मध्यवर्तिसुरापेक्षम् , ते तु नन्दीश्वरद्वीपभगवत्समवसरणादिष्वायान्ति / / 16 / / अथ चन्द्रयोः सूर्ययोश्च सर्वमण्डलस्थयोमिथो विष्कम्भान्तरमाह ससिससि रविरवि अंतर, मज्झे इगलक्ख तिसयसट्टणो / साहिअदुसयरिपण चय, बहि लक्खो छसयसहिओ।।१७।। ससि० / 'मध्ये' इति सर्वाभ्यन्तरे मण्डले वर्तमानयोः शशिनो:समश्रेण्या परस्परमन्तरं जम्बूद्वीपेऽशीत्यधिके शते योजनानां मध्ये प्रवेशात्षष्ट्यधिक शतत्रययोजनोनं लक्षम् , अङ्कतो यथा-९९६४० / तत्परिधिः योजनानि 315089 किञ्चिदधिकानि यत: 99640 अङ्कानां वर्गकरणे दशगुणे च 99281296000 एतदङ्कानां करणीकरणे सर्वाभ्यन्तरमण्डलस्य परिधिः 315089 भवति / ततो द्वितीयादिचन्द्रमण्डलेषु विष्कम्भस्य 'चय' इति वृद्धिर्योजनानां द्वासप्ततिरेकपञ्चाशदेकषष्टिभागास्तत्साप्तिकश्चैकभागोऽपि, यथायोजनानि 72 51 1, एतद्राशेः परिधिर्योजनानि 230 143, यतो द्विसप्ततियोजनान्येकषष्ट्या गुण्यन्ते 4392, एकपञ्चाशति क्षिप्ते जातं 4443, 7 तच्च सप्तगुणितमेकेन युतं 31102, तच्च वर्गितं दशगुणितं च यथा- 20 1 7

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210