Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 144
________________ दशभागाः 6324 6 / / 33 / / अथ क्रमेण हीयमानं जघन्यदिवसे यावत्प्रमाणं तापक्षेत्रमवशिष्यते तदाह--- मयरम्मि दुन्नि भागा, दिवसस्स य हुंति तिन्नि रयणीए / एवं नायवाओ, दिणरत्तीवुड्डिहाणीओ ||34 / / मय० / कर्कसंक्रान्तेर्द्वितीयदिनादारभ्य षड्भिर्मासैर्यावन्मकरसंक्रान्त्याद्यदिनं तत्र परिपूर्ण एको भागो न्यूनो जातः, तेन सर्वबाह्यमण्डले सञ्चरतः सूर्यस्य द्वौ भागौ तापक्षेत्रसम्बन्धिनौ भवतः , त्रयो भागा रात्रेोत्यवगन्तव्या / अत्र दिनसत्कभागद्वयेन 63663 योजनानि, रात्रिसत्कभागत्रयेण च 95494 3 दिनरात्रिमीलने 159157 / एवं द्वितीयसूर्यस्यापि / एतदङ्कमीलने सर्वबाह्यमण्डपरिधिर्जातः 318315 / तथा कांद्यदिने 94526 12 उदयास्तान्तरं, मकराद्यदिने च 63663 योजनानि, उभयमीलने 158189 42 , पुनरद्धे कृते यद्भवति तच्च बहिर्गच्छतस्तुलाद्यदिने / मध्ये प्रविशतश्च मेषाद्यदिने दिनवतितममण्डले सूर्यस्योदयाऽस्तान्तरम् 790994 / / द्वयोः सूर्ययोदिनरात्र्यपेक्षयैतद्राशौ चतुर्गुणे कृते तन्मण्डलपरिधिर्जायते , यथा-३१६३७९ 24 , तदा पञ्चदशमुहूर्त दिनम् , पञ्चदशमुहूर्ता रात्रिरपि / साखौं द्वौ भागौ जम्बूहीपचक्रवालदशभागानां तापक्षेत्रं भवति / एवं' इति एवं-पूर्वोक्तप्रकारेण दिनरात्रिवृद्धिहानी ज्ञेये / वृद्धिहानियोजनानि प्रागुक्तानि / अत्र विशेषार्थिना भगवतीपञ्चमशतकवृत्तिरवगाह्या उद्योतान्धकारयन्त्रं चावलोकनीयम् / तत्स्थापना चेयम् !|34 / / अथ तत्रैवाऽनयोः सूर्ययो: समुदितयो: सूत्रे एव तापक्षेत्रभागान् गाथाद्वयेनाह इह छ च्चिअ दसभाए, जंबूदीवस्स दुन्नि दिवसयरा | ताविति दित्तलेसा, अभंतरमंडले संता ||35 / / चत्तारि अ दसभाए, जम्बूदीवस्स दुन्नि दिवसयरा / ताविति मंदलेसा, बाहिरए मंडले संता ||36 / / इह० / 'इह' अस्मिन् जम्बूद्वीपे षडेव दशभागान् जम्बूद्वीपस्य द्वौटा

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210